SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ पज्जवडिय पज्जवद्विय पर्यवार्थिक- पुं० । पर्येत्युत्पादविनाशी प्राप्नोतीति पर्याय वा सोऽस्ति यस्वास पर्यायार्थिका रा० परि सर्वे भावानामनित्यताऽज्युपगन्तरि जनय सम्म०१ काएम ("मूलणयमेण पज्जव जयस्स उज्जुसुषषय. दो साईया साहसादा ममेया" इति गाथा यांश भाग २४६८ पृष्ठे ता) (तथा ण य दव्वद्वियपक्खे, संसारो णेव पज्जवणयस्स । सासयवियत्तिवाई, जम्हा उच्छे श्रवाईय ॥ १७ ॥ " श्यं 'णय' शब्दे चतुर्थभागे १००० पृष्ठे व्याख्याता ) पाचिकं प्रपयन्ति (२३) अभिधानराजेन्द्रः । " पर्यायार्थिक अतु-ऋजुनः शब्दः समजिरूदा एवंभूतवेति ।। २७ ।। रत्ना० ७ परि० । (जुसूत्रादीनां व्याख्यातु स्वस्वस्थाने ) पर्यायार्थिक एवापि मुख्यगृभ्याऽय भेदताम् । उपचारानुभूतियां, मनुतेऽभेदतां त्रिषु ॥ ३ ॥ (पति) पर्यायार्थिकनया यवापि पचमेवंप्रकारेणोक खणे, मुखाप्रधानम्यापारेण अत्र अमे मापयति, पतयेतस्य नयस्य मदादिपदस्य यमित्यर्थः १. कपाऽऽद्दिश्य गुण इत्यर्थः २ घटादि पदस्य कम्बुग्रीवपृयुयुनाऽऽदिपर्याय इत्यर्थः ३, इत्थं त्रया सामपि मिथो नामाऽनन्तरकल्पना भिन्नाऽभिन्ना प्रदर्शिता, तो इम्यगुणचयाणां प्राधान्येन भेदोऽस्तीति ध्येयम् । या पुनः उपचारानुभूतिभ्यामुपधारो अनुभूतिर तुभवः, उपचारानुभूतिश्च ताभ्यां पर्यायार्थिकनयोऽपि भनेदताम अभाव रूप्याऽऽदिषु मनुते यनः घरादि मृद्रव्याऽऽद्यभिन्नमेवाऽऽस्ते, लक्षणया ज्ञानेन खेति शमां प्रतीतिं घटादिपदानां मृदादिरूव्येषु लकण प्रवृध्याऽङ्गीकुर्वतां न काऽपि कृतिरिति नावार्थः ॥ ३॥ सव्या० ५ अध्या० । पर्यायार्थिकषम्भेदानादपर्यायार्थिकषद स्वाऽऽयोजनादिनित्यकः । आन तु पर्यायो, मेरुशेन वाऽपः ॥ २ ॥ (पति) पास पहमे पर्यायार्थिकप मेदा पर्यायार्थिको नयः षट्कार इत्यर्थः । तत्र तेषु षट्सु नेदेषु, अनादित्यः पार्थिकः कथ्यते। न विद्यते श्रादिर्यस्यानादिः पूर्वकल्पनारहितः, उत्पश्यनाबात्, नित्य एव नित्यकः, स्वार्थे कः, सदैकस्वभावः, अनश्वअनादि नित्यकोत इन्द्रः। अशुद्धपर्याव कः प्रथमः क इत्र ?, अचनो मेरुगिरिरिव यथा मेरुः पुफलपर्यायेण प्रवाहतोऽनादिनित्य कोऽस्ति सङ्ख्यातकाले भन्योम्यपुद्रल संक्रमेणाऽपि संस्थानतः स एव मेरुर्वर्तते, एवं रक्षअनादीनामपि पृथ्वीपति " अथ द्वितीयः पर्यायार्थिकस्य कथ्यतेपर्यायार्थिकः सादि-नित्यः सिद्धस्वरूपवत् । (पति) पर्यायार्थिको द्वितीय सामादिसहिता Jain Education International सत्यथासिद्धस्या दि उपस्थित सर्वकर्मसिद्धपर्याय त्या परं ननित्येविनश्यत्यात् सिद्धपर्याया साकारतो राजसमंद भावनीयम् । पज्जवडिय अथ तृतीयं पार्थिका पुराना सागौणतयोत्पाद-व्यययुक् सदनित्यकः ॥ ३ ॥ चागतवानुपत्येन उत्पादक सद्यःसापनित्यका अनित्यशुद्धपर्यायार्थिकः कथ्यते सद्स देन यदा शुद्धमित्यर्थस्तदा अनित्यमुद्धपर्यायार्थिको भवति । कोडशः १ सत्यावश्ययुत्पादक व्यध उत्पादन्ययो ताभ्यां सहितः सतो हि वस्तु उत्प भवतः, तस्मात्सता गौणतया सत्ताया मप्राधान्येन उत्पादपययोः प्राधान्येन अनित्यशुकपर्यायार्थिकः ॥ ३ ॥ तत्र दृष्टान्तमाह । एकस्मिन्समये यद्वत पर्यायो नश्वरो जयेत् । एकस्मिन्समये पर्यायो नश्वरः पर्यायो बिनाशी भवेत् यद्वद्दू, शब्दो यथा पर्यायवाचकः, अत्र दि नाशं कथयतः पर्यायस्य व. स्वादोपे भागतः परं तु दर्शितं "प्राधान्या श्रीव्यं गौणत्वेन प्राधान्ययोः प्राधान्यविधिर्बलीयान् । " तस्माद्यस्य प्रधानत्वं त स्यैवोत्पत्तिनाशयोः समावेशः सत्ता हि भुवे नाशे च विपरी आत्मनो गौणत्वव्यपदेशि वर्तमानश्वमुभयत्र निक्षिपति इति । अथ चतुर्थभेदमुपदिशन्नाह - सच न चतुर्थाऽऽरूयो, नित्योऽशुरू उदीरितः ॥४॥ (तिन् अङ्गीकुर्वन् चतुर्थावयचतुर्थी मेदो नित्योर्थिक उदीरितः कथित इति कार्यः ॥४॥ मथामेवान्ते प्रि ययोत्पादव्ययधीय रूपैः शुकः स्वपर्यवः । एकस्मिन्समयेऽथातः, पर्यायार्थिकपञ्चमः ॥५॥ ( यचेति ) यथा एकसमयमध्ये स्वपयोपयुक्त स्पादव्ययधौम्यलक्षणैः शुद्धः । किं च-फोऽपि पर्यव उत्तरचरो रूपादिः पाकानुकूलपटे श्यामवर्णः पूर्वचरो नष्टस्तत उत्तरो रचर्ण शति प्रश्ना-रूपी घटः श्यामो वा रतिमा तथा तथाऽकारपरिचतपषः प्राप्यते इति हि पर्यायस्य शुरू तसा यदि को वति, समादर्शनमेवाशुकमिति । अथ पञ्चमं भेदोत्कीर्तन करोति ( अथेति ) अथातः परं पर्यायार्थिकः पञ्चमो शेयः ॥ ५ ॥ कर्मोपाधिविनिर्मुक्तो नित्यः शुकः प्रकीर्तितः । यथासिकस्य पर्यायैः समो जन्तुर्जवी शुचिः ॥ ६ ॥ नित्यशुद्धपर्यायार्थिकोऽस्ति । कीदृशः ?, कर्मोंपाधिश्चिमर्मुक्त:- कर्मण उपाधिकानामन्यद्रव्याणां कुतश्चित्संगतानामुपाधिः साहच तेन विनिर्मुको रहयः कर्मोपाधिषि निर्मुक्तः (बचत) वासनाविषयी करोति यथा भवी भवः संसारोऽस्तीति भवी संसारी, जन्तुः प्राणो सि कस्य कर्मोपाधिविनिर्मुक्तस्य सिद्धस्य, पर्यायैः समः सुविनिर्मलः, संसारे संसरतः प्राणिनोऽपि कर्माणि सन्ति, तानि च विचार्यमाणाभ्युपाधिरूपाणि वर्तन्ते यद्वत् अग्नेः शुद्धरूव्यस्था संयोगो धूम भीपाधिक एवं संजायते दि हापि विद्यमानाम्यपि कर्माणि अनात्मगुणत्वेनोपाधिकानि न्ति तस्य युकोऽपि प्रयुक्ततया विचिन्यमानः प्राणो सिद्धति कर्मोपाभावः सापि न विषकृणीयः । अथ ज्ञानदर्शनचारित्राणि उमाम्यपि वहिः प्रविवि तानि ततो नित्यशुद्धपर्यायार्थिकनेदस्य जावना संपद्यते ||६|| For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy