SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ (२१ ) अन्निधानराजेन्द्रः। पज्जव पज्जव नझाने । उत्कृष्ठस्थितिषु पुनर्मध्ये सासादनसम्यक्त्वसहितोऽप्यु- सफासपज्जवेहि तिहिं नाणेहिं तिहिं एणाणेहिं तिर्हि त्पद्यते इति तत्सूत्रे ज्ञानेऽकाने च बक्तव्ये । तथा चाऽऽह-(प. दसणेहिं बहाणवमिए । एवं नकोसगुणकालए वि, श्रचं सकोसटूिईए वि नवरं दो नाणा अम्भहिया इति ) एव जहन्नमाणकोसगुण कालए वि एवं चेव, नवरं सहाणे छट्ठामेवाजघन्योत्कृष्टस्थितिसत्रमपि वक्तव्यम् । प्रावस्त्राणि पाठलि. कानि । एवं त्रीन्द्रियचतुरिन्छिया अपि वक्तव्याः, नवरं चतुरि. णवडिए। एवं पंच वाणा दो गंधा पंच रसा अफ फाप्रियाणां चतुर्दशनमधिकम्, अन्यथा चतुरिन्द्रियत्वाभ्योगा सा। जहन्नाभिणिबोहियनाणीणं जंते ! पंचिंदियतिरिदिति चकुर्दशनविषयमपि सूत्रं वक्तव्यम् । क्खजोणियाणं केवड्या पज्जवा पएणता ? । गोयमा ! जघन्याषगाहमा तिर्यकपश्चेन्द्रियस्त्रे आता पज्जवा पएणता।से केण्डेणं भते ! एवं बुच्च। जहापोगाहणगाणं ते ! पंचिंदियतिरिक्खजोणियाणं गोयमा ! जहन्नाजिणिबोहियनाणी पंचिंदियतिरिक्खजोकेवड्या पजवा पत्ता ?। गोयमा ! अता पज्जवा हिए जहएणानिधिबोहियनाणिस्स पंचिंदियतिरिपमत्ता । से केणद्वेणं जंते ! एवं बुच्चइ-जहएणो क्वजोणियस्स दबट्टयाए तुझे पदेसट्टयाए तुने मोगागाहणगाणं पंनिंदियतिरिक्ख जोणियाणं अणंता पज्जवा हणट्ठयाए चउट्ठाणवमिए । वितीए चउठाणवमिए, वनपएणता। गोयमा! जहएपोगाहणए पंचिंदियतिरि गंधरसफासपज्जवेहिं बहाणवदिए । पाजिणिवोहियनाक्खजोणिए जहएणोगाहणगस्स पंचिंदियतिरिक्खजोणि णपज्जवेहिं तुल्ले, सुयनाणपज्जवेहिं छट्ठाणवमिए । चयस्स दवट्ठयाए तुल्ले पदेसट्टयाए तुबे ओगाहणट्ठ खुदसणपज्जवेहिं अचक्खुदंसणपज्जवेहि य छटाणवहिए। याप तुझे लिईए तिढाणवभिए, पन्नगंधरसपासपज बेहिं एवं नकोसानिणिबोहियनाणी वि, णवरं वितीए तिहादोहिं नाणेहिं दोहिं अनाणेहिं दोहिं दंसापहि उट्ठा णवमिए । तिएिण नाणा तिएिण प्राणाणा तिणवमिए । नकोसोगाहणए वि एवं चेव, नवरं सिहिं हिण दंसणा सट्ठाणे तुल्ले, सेसेमु छटाणवमिए, अजहनाणेहिं तिहिं अनाणेहिं तिहिं दंसपेहिं बहाणवमिए । न्नुकोसाजिणिबोहियनाणी जहा उक्कोसानिणिबोडियनाजहा नकोसोगाहणए तहा अजहन्नमणुक्कोसोगाहणए वि, णी वि, नवरं वितीए चउहाणवमिए, एवं मुयनाणी नवरं ओगाहणट्टिईए चउढाणवमिए लिईए चउहाणवकिए। वि । जहएणोहिनाणीणं अंते ! पंचिंदियतिरिक्खजोणिजहएणद्वितीयाj पंचिंदियतिरिक्खनोणियाणं देवश्या याण पुच्छा। गोयमा! अणंता पज्जवा पएणत्ता । से केपज्जवा पएणता ?। गोयमा! माता पज्जवा पाहणता। गहेणं ते ! एवं बुच्चा। गोयमा ! जहएणहिनाणी पंसे केण्डेणं ते ! एवं वृदइ-जहएणद्वितीयाणं पंकिंदि चिंदियतिरिक्खजोणिए महन्नो हिनाणिणस्स पाँचदियतिरिक्खनोणियाणं अणंता पज्जा पराणत्ता । गोयमा ! यतिरिक्खजोणि यस्स दबट्टयाए तुझे पदसट्टयाए तुल्ले, जहएणहितीए पंचिंदियतिरिक्खजोणिए जहएणहितीय ओगाहणहयाए चनहाणवडिए, वितीए तिघाणवमिए, स्स पंचिंदियतिरिक्खजोणियस्स दबट्टयाए तुझे पदेसह बन्नगंधरसफासपज्जवहिं आभिणिबोहियनाणसुधनाणयाए तुवे जग्गाहणट्टयाए चनहाण वडिए ठितीए दुबे, पज्जवहिं छटाणवडिए, ओहिनाणपज्जवेहिं तुल्ले अवएणगंधरसपज्जवेहिं दोहिं अएणाणेहिं दोहिं दंमोहि भाणा नत्थि । चक्खदंसापज्जवहिं अचक्रवदंसणछट्ठाण वडिए । उक्कोसद्वितीए वि एवं चेव, नवरं दो अ पज्जरेहिं बहाणवमिए । एव उकोसोहिनाण। वि, एणाणा दो दंसणा। अजहएणमणुक्कोसहितीए वि एवं| अजहन्नुक्कोसोहिनाणी वि एवं चेव, नवरं सहाणे चेव, नवरं वितीए चनड्डाणवमिए । तिरिण नाणा ति- छट्ठाणवमिए । जहा प्राजिणिवोहियनाणी तहा मइ छठाणवामए । जहा : हिण अण्णाणा तिएिण दंसणा। जहएणगुणकामगाणं अन्नाणी.सुयअन्नाणी य। जहा ओहिनाणी तहा विभंगभंते ! पंचिंदियतिरिक्खजोणियाणं पुच्चा ? । गोयमा ! नाणी य, चक्खुदंसाणी, अचक्रवर्दसणी य । जहा आजिअर्णता पज्जवा पएणत्ता। सेकेण्डेणं ते ! एवं वुच्चड णि बोहियनाणी ओहिदसणी तहा श्रोहिणाणी । जत्थ जहएणगुणकामगाणं पंचिंदियतिरिक्खजोणियाणं - नाणा तत्थ अन्नाणा नस्थि, जत्थ अन्नाणा तत्थ नाणा पंता पजवा पएणता ? । गोयमा ! जहएणगण नस्थि । जत्य दमणा तत्थ नाणा वि अन्नाणावि अस्थि कालए पंचिंदियतिरिक्खजोणिए जहएणगुणकाझगस्स त्ति जाणियव्वं । इह तिर्यग्पश्चेन्द्रियसवयेयवर्धाऽऽयुष्क एव जघन्यावगाहनो भ. पंचिंदियतिरिक्खजोणियस्स दबयाए तुझे पदेसट्टयाए पति,नो सङ्ख्येयवर्षाऽऽयुष्कः। किं कारणमिति चत् उच्यतेतुझे ओगाहणयाए चउडाएवमिए ठितीए चउट्टाण- प्रसङ्येयवर्षाऽऽयुष्का हि महाशरीराः, ककुतिपरिणामस्थावकिए. कानवएणपज्जवहिं तुझे, असेसेहिं वएणगंधर- त.पुष्टाहाराः, प्रबलधातूपचया,ततस्तेषां नूयान् शुक्रनिको Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy