SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ पज्जव (११८) अभिधानराजेन्षः। पज्जव बढाणवमिए, एवं उकोसगुणकालए वि, अजहलमणु धनुशतानि ताबदवसेयः, ततः सामान्यनैरयिकसूत्र हवात्रा उपयुपपद्यते अवगाहनतश्चतु:स्थानपतितता, स्थित्या चतु:कोसगुणकालए वि एवं चेव, नवरं सहाणे छटाणवमिए, | स्थानपतितता सुप्रतीता, दशवर्षसहस्रभ्य प्रारभ्योत्कर्षतस्त्रएवं पंच वाला दो गंधा पंच रसा अट्ट फासा जाणियब्वा । यस्त्रिंशत्सागरोपमाणामपि तस्यां लज्यमानत्वात । जघन्यजहमाभिणिबोहियनाणीणं भंते ! वेइंदियाणं केवइया स्थितिसूत्रेऽवगाहनया चतुःस्थानपतितत्वं तस्यावगाहनायां पजवा पाप्रत्ता गोयमा! अणंता पज्जवा पाता । से जघन्यतोऽहुलासख्येयभागादारभ्योत्कर्षतः सप्तपादोनधनुकेणटे जंते! एवं बुच्चइ । गोयमा! जहप्ताजिनिबोहिय षोऽवाप्यमानत्वात्, अत्रापि त्रीण्यकानीनि केषाश्चित्कदाचि स्कलया रुष्टव्यानि, संमूछिमासक्षिपश्चेन्द्रियेज्य उत्पन्नाना. नाणी वेइंदिए जहन्नाभिनिबोहियनाणी वेइंदियस्स दब मपर्याप्तावस्थायां विभङ्गस्थाऽनावात, उत्कृष्ठस्थितिचिन्तायाहयाए तुझे पदेसट्ठयाए तुल्ले ओगाहणट्टयाए चनजाणव- प्रवगाहनवा चतुःस्थानपतितस्वम्, उत्कृष्टस्थितिकस्याऽवगाहकिए लिईए विट्ठाणरमिए, वगंधरसफासपज्जवेहिं छ- नाया जबन्यतोऽहुलासचेयभागादारभ्योत्कर्षतः पश्चानांधनु:हाणपिए, भाभिणिवोहियनाणपज्जवेहिं तुल्ले सुयना शतानामवाप्यमानत्वात् । ( अजहन्नुक्कोसटिईए वि एवं चेवे स्यादि) अजघन्योत्कृष्टस्थितावपि वक्तव्यं यथा जघन्यस्थितिणपजडिहाणवडिए, अचक्रवदसणपज्जवेहिं उटाणव सूत्रे उत्कृष्टस्थितिसूत्रे च, नवरमयं विशेषो-जघन्यस्थितिमिए, 'एवं नकोसाभिणिबोहियनाणी वि, अजहप्ताम सूत्रे उत्कृष्टस्थितिसूत्रे च स्थित्या तुल्यत्वमभिहितमत्र तु णुकोसानिनिबोदियनाणी वि एवं चेव, नवरं सहाणे छ- स्वस्थानेऽपि स्थितावपि चतु:स्थानपतित इति वक्तव्यम्, समहाण वकिए, एवं सुयनाणी वि, मुय अन्नाणी कि, पति- याधिकदशवर्षसहनेभ्य प्रारभ्योत्कर्षतः समयोनत्रयस्त्रिंशत्सा. अत्राणीवि,अचखुदंसपी विनवरं जत्य नाणा तत्य अ गरोपमाणामवाप्यमानत्वात । जघन्यगुणकालिकाऽऽदिसूत्राणि सुप्रतीतानि, नवरम् (जस्स नाणा तस्स अन्नाणा नस्थिति) नाण नस्थि, जत्य अन्नाणा तत्थ नाण नत्यि । जत्थ यस्य ज्ञानानि तस्याज्ञानानि न सन्तीति । यतः सम्यग्दृष्टेदंसणं तत्य नाण वि अयाण वि एवं चेत्र, तेइंदियाण झानानि मिथ्यावरज्ञानानि । सम्यग्दृष्टित्वं च मिथ्याष्टित्वोवि एवं, चनरिंदियाण वि एवं चेव, नवरं चकवदंसण- पमर्दैन भवति, मिथ्याष्टित्वमपि सम्यग्दृष्टित्वोपमर्दैन नवमन्जहियं । ति । ततो ज्ञानसद्भावे अज्ञानाभावः, पवमज्ञानसद्भावे "जहोगाहणाणं भंते !" इत्यादि सुगमम । ( नवरं विईए झाजाभावः । तत छक्कम-" जहा नाणा तहा प्रमाणा वि भाणियब्वा, नवरं जक्स असाणा तस्स गाणा न चउठाणवडिए इति) जघन्यावगाहनो हि दशवर्षसहस्राणि भवति ।" इति । शर्ष पासिकम् । पचमसुरकुमाराऽऽदिसतास्थितिकोऽपि जवति, रत्नप्रभायामुत्कृष्टस्थितिकोऽपि, सप्तमन रायपि भावजीयानि, प्रायः समानगमत्वात् । जघन्यावगारकपृथिव्यां तत्रोपपद्यते, स्थित्या चतुःस्थानपतितत्वात् । हनाऽऽदिपृथिव्यादिसने स्थित्या त्रिस्थानपतितत्वं, सण्येयव(तिहिनाणाहिं तिहिं अन्नाणाहिं ति) यदा गर्भव्युरकान्तिकसविपन्छिया नरकेषूत्पद्यन्ते तदा स नारकाऽऽयुःसं. र्षाऽऽशुष्कत्वात् । एतच्च प्रागेव सामान्यपृथिवीकायिकसूत्रे भावितम् । पर्यायचिन्तायामकाने एव मत्यज्ञानश्रुताशानलकणे बेदनप्रक्षमसमय एवं पूर्वगृढीतीदारिकशरीरपरिशाट करोति, वक्तव्ये न तु माने, तेषां सम्यवस्वस्पर्शोऽपि, तेषु मध्ये सम्यतस्मिन्नेव समये सम्यग्दृष्टेस्त्रीणि ज्ञानानि मिथ्यारस्त्रीणि वस्वसहितक्ष्य चोत्पादासनवात, "उन्नयाभावो पुढवाइपसु" अज्ञानानि लमुत्पद्यन्ते, ततोऽविग्रहेण विग्रहेण वा गत्वा वै. क्रियशरीरसततं करोति, यस्तु सम्मूचिमासशिपचेन्धिः इति 'बचनात् । अत पवैतदेवोक्तमत्र-(दोहि अनाणेहि यो नरकेपूत्पचते तस्य तदानी विभङ्गज्ञानं नास्तीति जघ इति) जघन्यावगाहनहीन्द्रियसत्रे-(दोहि नाणेहिं दोहि अन्ना. णेदि शशि) द्वीजियाणां दि केषानित अपर्याप्तावस्थायां सा. न्यावगाहनस्याकानानि भजनया अष्टव्यानि ले त्रीणि बेति । नत्कृष्ठावगाहनसूत्रे रित्या हानौ वृद्धौ च द्विस्थानपतितत्वम् । स्वादनसम्यकावमवाप्यते सम्यग्दृष्टश्व ज्ञाने रूज्यते शेषाणातद्यथा-असक्स्येयनागहीनत्वं वा सख्येयभागहीनत्वं वा , मकाने । तत उक्तम्-" द्वाभ्यां ज्ञानाच्या द्वाज्यामज्ञानाच्या मिति।" उत्कृष्ठावगाहनायां स्वपर्याप्तावस्थाया प्रभावात सातथा असण्येयनागाधिकत्वं वा समययनागाधिकत्वं या, न तु सङ्ख्ययाऽसण्येयगुणवृछिहानी । कस्मादितिचेत् ? उ. सादनासम्यक्त्वं नावाप्यते ततस्तत्र ज्ञाने न वक्तव्ये । तथा चा. ह-(पर्व उकासितोगाहणाए वि,नवरं नाणा नस्थिति) तथा च्यते उत्कृष्टावगाहना हि रयिकाः पश्चधनुःशतप्रमाणाः, तेच सप्तमनरकपृथिव्या, तत्र जघन्या स्थितिद्वाविंशतिसागरोप अजघन्योत्कृपाबगाहना किन प्रथमसमयादूर्द्ध नवति इति श्र पर्याप्तावस्थायामपि तस्यासम्भवात,सासादनसम्यक्त्ववांकामाणि, उत्कृष्ट प्रयस्त्रिंशसागरोपमाणि, ततोऽसल्येयास. ने,अन्येषां चाशाने इति।झाने चाऽशाने च वक्तव्ये। तथा चाहस्येयभागहामिवृहिरेय घटेत, न सङ्ख्येयगुणहानिवृतिस्तेषां (अजहन्नुकोसोगाहणाए जहा जहन्नोगाहणार इति) तथा ज. चोत्कृष्टावगाहनानां त्रीणि ज्ञानानि त्रीण्यज्ञानानि वा नियमावे घन्य स्थितिसूत्रे व अशाने पर वक्तव्ये न तुझाने,यतः सर्वजधवितव्यानि, न भजनया,भजनाहेतोः संमूछिमासशिपञ्चेन्धि न्यस्थितिको स्ल उभ्या पर्याप्तको भवति । न च सध्यपर्याप्तकमयोत्पादस्य तेषामसम्मवात, अजघन्योस्कृष्टा बगाइनसूत्रे यदब. गाहनया चतुःस्थानपतितत्वं तदेवम, अजघन्योत्कृष्टावगाहनो ध्ये सासादनलम्य दृष्टिरुपपद्यते । कि कारणमिति चेत?,उच्यते हि सर्वजघन्याङ्गलासङ्खधेयभागात्परतो मनाक बृहत्तराङ्ग सब्धपयांप्तको हि सर्वसंक्लिष्टः सासादनसम्यम्हष्टिश्च मनाक लासायनागादारभ्य याबदाइलालयेय नागम्यनानि प शुभपरिणामस्ततः स तेषु मध्ये नोत्पद्यते, तेनाकाने पव सभ्यते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy