SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ पच्छित (३.२) अभिधानगजेन्छः । पच्छित्त (१७) प्रायश्चित्तमकालम् भयवं! जस्स उण गणिणो सवपमायालंबणविष्पमुक्कस्मासे पुरंतपतसक्खणा अदछन्वे महापावकम्मे पारं- वि णं सुयासारेणं जहुत्तविहामोहिं चेव सययं श्राहन्निचिए अहा णं महाववस्ती हवेज्जा तओ सयरं मासक्ख- सं गच्छं सारवेमाणे सो न केइ तहाविहे मुट्ठसीले न समग्गं मणाणं सयरं दसमा सयां अट्ठमाणं सयरं अबढाणं स- समायरिजा तस्स वीयं किं पच्छिन्नमुवइसेज्जा । गोगमा ! या चनत्थाणं सयरं आयंबिलाणं सयर एगहाणाणं उपइसज्जा। से जयवं! केणं अटेणं ?। गोयमा! जो तेणं सयरं सुखायामेसणाणं सयरं निविगश्याणं जाब एं अपरिक्खियगुणदोसे निक्खमाए हविज्जा एएणं । से भ लोमेणं निहिसेज्जा एयं च पायच्छित्तं जे णं यवं ! किं तं पायच्छित्तमुवइसिज्जा ?। जे णं एवं गुणकलिए भिक्खू अवी सतो समणुजा, से णं आसन्नपुरेक्क गणी से णं जया एवंविहे पाश्मीझे गच्छे तिविहं तिबिहेणं देणए । महा०१०। वोसिरिता एं आयहियं न समणुढेज्जा, तया एणं संघव ज्के जवइसेज्जा । से जयवं! जया णं गणिणा गच्छे तिवि(१७) प्रायश्चित्तमुपदिशेत् हेण वोसिरिए हविज्जा,तया णं ते गच्छे असारेज्जा, जह से णं जयवं ! इणमो सयर अालोमपरिलो संविग्गे नवित्ता णं जहुत्तं पच्चित्तम चरित्ता गण अन्नस्म मेण केवइयं काझं जाव समष्टिहि य १ । गोयमा ! गच्छाहिवडणो नवसंपज्जित्ता गं समग्गमणुसज्जिा तो जावणं आयारमंगं वाएज्जा । जयवं! न पुच्छ। । गो णं आयरिज्जा,अहाणं सच्छंदताए तहेव चिढे तो यमा ! उ केइ समगुडेजा से णं वंदे से एंण पुजे से णं चउविहस्स वि समणसंघस्स वकंतं गच्छं आयरेजा। दहब्बे से णं सुपसत्यमंगले सुगहियनामधेजा तिएई पि सांगागां वंदणिज्ज त्ति, जेणं तु णो समणुढे से एणं पावे महा० १ चू०। से णं महापावे से महापावपाचे से दुरंतपंतनक्खणे जाव | से जयवं ! किं तं सक्सेिसं पायच्छितं जाव । वया स! णं अदटव्ये ति । जया गण गोयमा ! णमो पच्छित्तसुत्तं गोयमा ! वासारत्तियं पंथगामियं वसहिपारिभोगियं गवोच्छिन्जिहिइ तया णं चंदाइच्चाहरिक्वतारगाणं सत्त च्छायारमइक्कमणं संघायारमरक्कमणं गुत्तीने यपयरणं सअहोरत्ते ते य णो विष्फुरिजा, इमस्सणं वोच्छेदे गोयमा!! व्वमंडलधम्माश्क्कमणं अगीयत्यपयाण जाय कुसीनमंभोकसिणसंजमस्त अनावो जो णं सन्चपावणि हवगे वय- गजं अविहीए पयजादापोवहावागाजायं अनस्सग्गा सुपच्छित्ते सव्यस्स एणं तसंजमाणुष्ठाणस्स पहाणमंगे प- चत्योनयपत्रवाणजायं अणाययणेक्ककखणविरतणानायं रमविसोहीए पवयणस्सादि णं शवासीयसारजए पन्नत्ते ।। देवमियं राऽयं पक्खियं मासियं चाउम्मासियं संवच्छरियं इमे मन्चमवि पायच्चित्ते गोयमा ! जावश्यं एगत्थ सं- एदियं परसोइयं मूलगुणविराहणं प्रानोगाणानांगयं पिमियं हवेउजा तावइयं चेव एगस्स णं गच्छाहिवणो म- आनट्टिपमायदप्पकप्पियं वयसमाधम्मसंजमतबनियमयहर पवत्ताणीए य चनगुणं उबोज्जा जो सचमवि ए. कसायदंमगुत्तीयं मयनरगारवाईदियज बसणाइकं रोएनि देनियं हवेज्जा । अहासामिमे चेव पपायवसं गच्छे । घट्टज्माणरागदोसमोहमिच्चत्त दुहकूरावसायसमुत्थं मज्जा तमो भन्नेसि सम्मे धाबनवी रिए सुनुत्तरागयतरा. मत्त मुच्छापरिग्गहारंभजं असमिइतं पड़ीसं मासित्तगयमभुज्जमणुहवेज्जा,अहा णं किंचि सुमहंतमवि तप्रोणु- धम्मतरायसंतावुच्छेवगा समाहाणुप्पायगं संग्बाध्य हाणमभुगमज्जाता णं न तारिसाए धम्मसघाए कि तुम. आसायणा अन्नयरा अामायणयं पाणवहममृत्थं दुवार समावेजा जग्गपरिणामस्स निरस्थगमेत्र काय- मुमावायसमुत्थं अदत्तादाणगहणसमुत्थं मेहणसेवकोसे जम्हाणं तम्हा उ अचिंताएंतगिरणबंधि- णासमुत्थं परिग्गहकरणसमुत्थं राभोयाग समुत्यं मापुनपनावणं संजजमाणे वि साहुणो न मंजुजीत, सियं वाइयं काश्यं असंजमकरणकारावण अणुमासएवं सबमवि गच्छादिवपादी दोसणेव पवसेजा। एए. मुत्थं जाव णं नागदसणचरित्ताइयारसमुत्यं किं बहणा ण पबच्चड गोयमा ! महा णं गच्छाहिवड या इशमो स- जानइयाई तिगानचिइबंदणादो पायच्छित्तहागाई बमनि पच्छित्तं जावश्यं एगत्यं मंपिमि हमानावयं पन्नलाई तावइयं च पुगो विसेसेगणं गोयपा! असंखेयचेव चनगुणं नवसेजा । से भय ! जे णं गाणी अ- हा पनविज्जति एवं मंधारेज्जा जहा गं गोयमा ! पापमादी हवेजा णं सुयाणुसारेणं जहुत्तविहाणेहिं चेव यच्चित्तमुत्तस्स संखेजाओ निजुत्ती प्रो मंगहणाओ सययं अहनिसं गच्छंन सारविजा,तस्स किं पायच्छित्त- संखिज्जाई माअोगदाराइयं संखेजे अक्खर ते पमुवासिज्जा गायमा! अप्पत्ती पारंचियं उपज्जा ।से उजवे जाव पं दंसिज्जति उपदसिज्जति माघविज्जति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy