SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ (२०१) पच्छित्त प्राभिधानराजेन्डः। पच्छित्त " चिइबंदणपमिकमणं, जीवाईतत्तसम्भावं । उवइसेज्जा । से जयवं ! केवइयाई पायच्चित्तस्स एं समिइंदियसहगुत्ती-कसायनिग्गहणमुबोगं । पयाई १ । गोयमा ! पायच्चित्तस्स पयाई संखाईयाइं से नाऊण सुबीसत्तो, मामायारिं कियाकलावं च । भय ! तेसि पं संखाईयाणं पायच्छित्तपयाणं किं तं श्रामोश्य नीसदो, आगन्ना परमसंविग्गो।। पढमं पायच्छित्तस्सणं पयं। गोयमा! पदिणं किरियं । जम्मजरामरणनीग्रो, चउगइसंसारकम्मदहणट्ठा। से जयवं! किं ति पदिणं किरियं । गोयमा! जपणुसमया पयमियहियएण एयं, अणवस्यं चेव कायंतो ।। प्रहन्निसा पुणो चरमं जावऽणुट्टेयवाणि संखेजाणि भावजरमरणमयरपजरे, रोगकिलेसाइबहुविहतरंगे । स्सगाणि । से नयन ! केणं अणं एवं चुच्चइ जहा एं कम्मट्ठकसायग्गा-हगहिरनवजलहिमम्मि ।। आवस्सगाणि । गोयमा ! असेसकसिणटकम्मक्खयकारि नमिहामि जहमम-त्तनाणचारित्तलकबरपोभो। उत्तमसम्मइंसण चारित्तअञ्चतघोरवीरुग्मकहसुडकरतवसाह. कान्नं अजोरपारं, अंतं दुक्खाणमत्रमंतो ।। पढाए परूविज्जंति नियमियविभत्तं दिडपरिमिएणं कालता कइया सो दियहो, जत्याहं मसुमित्तसमपक्खो। समएणं पयंपएणाहंनिसाणुसमयमाजम्मं अवस्समेव तिनीसंगो विहरिस्सं, सुहकाणनिरंतरो पुणो भवनहूँ ।। त्यराइसु कीरति अणुष्टिज्जति उघडसिज्जति परूविएवं वरचिंतियभिमुहमाणो, हरिससंपनिहरिसमुद्बास जंति पन्नविजंति सययं, एएणं अढणं एवं बुवाभो, भत्तिनरनिन्जरो रोमंचकंचुपुनयंगो, सीनंगमह गोयमा! जहाणं आवस्सगाणि । तेसिं च गोयमा जे स्सट्टा-रसधरणे समोच्छयक्खंधो, छत्तीसायाकंच- निक्स्व कालाइक्कमेणं वेलाइक्कमणं समयाइकम्मणं अलनिवविवयास मिच्चत्तो, पमिबजे पयजं, विमुच्च सायमाणे अणोच उपमए अविहीए अनसिं व असर्फ समदमाणमच्छरापरिसो, निस्समनिरहुतमुहिसयाणधण उपायमाणो अनयरमावस्मगं पमाइयसंतेणं बलवीरिएमित्तबंधवधन्नमुवन्नहिरन्नमणिरयणसारभंगारो अञ्चंत एं सातलेहताए आवंबणं वा किंचि घेत्तूण विराश्यं परमचेरगावासणाजाणियपवरमहरसायपरधम्मसदापरो, पडरियाणाणं जहुत्तयानं समगुडेज्जा, से एं गोयमा ! अकिलिनिकबुस अदीमाणसो, जमनियमनाणचारित्त महापायच्छिती नवेज्जा । से भय ! किं तं वितियपायतबाइसयलनुवणेकमंगल अहिंसालक्खणखताश्दसविहध च्छित्तस्स / पयाई?। गोयया ! बीयं तऽयं चउत्थं पंचमं जाव म्माणुहाणे कंतरच्झक्खो, सम्वावस्सगतकालकरण एं संखाईयाणं पायच्चिनस्स गं पयाई ताव ६ पत्य सज्जायज्माणमानत्तो, संखाईयप्रणेगकसिणसंजमपए चेव पढपायच्चित्तपए अंतरोवंगाई समणुविंदा । से भयं! सु अविक्खलिओ, संजयविरयपमिहयपञ्चक्खायपावकम्मो, केणं अटेणं एवं बुच्च ?। गोयमा! जमो णं सव्वावस्सगकाप्रणियाणो मायामोस विवजिनो साहू वा साहुणीवा ए. लाणुपेह निम्बू णं रोवइन्जा ए रागदोसकसायगारवय. बंगुणकलिओ, जई कहवि पमायदोसणं असई कई वि यमकरासु णं अणेगपमायालंबणेसु च समजावंकत्थइ वायाई वा माणसाई वा तिकरणविमुखीए सव्य तरेहिं णं अञ्चंतविपाको जवेज्जा, केवलं तु नाणदंसनावं जावंतरे चेव संजममायरमाणो असंजमेणं छले ताचारित्ततवोकामनायज्जास सचम्मावमाणेसु अचंतं ज्जा, तस्स णं विसोहिपयं पायच्छित्तमेव, तेणं पायच्चित्ते. अगृहियवतमीरियपरक्कमे सम्मं अभिरमेज्जा जाब एं | गीयमा ! तस्स बिमुझि उवदिसिजा, न अन्नह ति | सम्मावस्सगेसु अनिरमेज्जा ताच णं सुमंबुढामवमहा० ? चू०। दारे हवेज्जा, जाव णं सुमंबुमासवदारे नवेज्ना ( निङ्कितप्रायश्चितम् ‘णिटुंकिय' शब्दे चतुर्थभागे ताव पं सजीनचीरिएणं अणाइभवम्गहणमंचिया२०६३ पृष्ठे गतम) णिहडकम्मरासीए एगंतनिट्ठवणेकवचलक्खो प्रसे भयवं! कविहं पायच्चित्तमबष्टुं । गोयमा! दमविई णिकोजा ण निरुजोशी नवेजा गं निद्दिद्वासेसकम्मपायचिकुत्तं नवइडं । तं च अणे गहा जाव पारंचिए । विमुक्कजाइजरामरणचनगइसंसारपासवंधणे य सम्बमुक्खसे जयवं ! केवइयं कालं जात्र इमस्स विही पायच्चि मिमोक्ख तेसोकसिहनिवासी नवेजा। एएणं प्रवेणं गो. यमा! एवं बुच्चा -जहा एत्थ चेव पदमपए असेसाई तमुत्तस्साहाणं चहिही। गोयमा ! जाच णं ककी नाम गाणे निहणं गच्चिय एक जिणाययणमंडियं च मह पायच्छित्तपयाई अंतरोगयाइं समणुविंदा । से भयवं ! सिरिप्पने अणगारे । जय ! उ पुच्चा । गोयमा ! उर्ल कयरे ते प्रावस्सगे ? । गोयमा ! णं चिश्वंदणादो। न के पुरिसे पुनगाने होही जस्स णं णमो सुयक्खंध | महा० १ चू० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy