SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ पच्चित्त प्राभिधानराजेन्डः। पच्चित्त यते । ततः परंतूयो नूय आपत्ती चतुर्वारं अघुकं चतुर्मासं, तवारलघुमाासकदानानन्तरं नुयो भय आपत्ती तसंघ. ततः परं दत्रिक, तदनन्तरं मूलत्रिक, ततोऽनवस्थाप्यात्रकं. कानां पञ्चकं दातव्यम्, पञ्चवारान् चत्वारो मासा लघुका दा. तत एकवारं पाराञ्चितं, यदि पुनः पूर्वप्रस्थापितमनुद्धात व- तव्या इत्यर्थः । अनुदातं बहतः पस्चारगुरुमासिकदानानहन् स्तोकं बहु वाऽभ्यदापद्यते नूयो नूयस्ततः पञ्चवारान सरं चतुर्गुरुकाणां चतुष्कं चतुरो बारान गुरुकं देयं, ततः गुरुमासिकं दीयते, ततः परं श्रीन वारान् चतुर्गुरुक. वारत्रय परमुभयस्यापि दाऽऽदिचतुष्कं छेदमूत्रानवस्थाध्यपाराशि दातदनन्तरंवारत्रयमनवस्थाप्य, तत एकवारं पारा श्चितम् । तलकणं भवति पूर्वप्रकारेण शामबुद्ध्या ज्ञातव्यम् । एतदेवाऽऽह साम्प्रतं "झोसणा तउ परेणं," एतस्य व्याख्यानार्थमाहप्रायतरमाझ्याणं, बासा लहु गुरुग सत्त पंचव । तं चेक पुव्वभणियं, परतरए एस्थि एगखंधादी। चन तिग चाउम्मासा,तत्तो य चनधिहो भयो।३१६।। दो जोए अचयते, वेयावच्चट्ठया कोसो ॥ १५ ॥ मात्मतरो नाम-यस्य वैयावृत्य करणे लब्धिर्नास्ति । प्रादि. यत्पूर्वमन्यतरके जणितं यथा नास्त्येतत् यत (एगबंधाई) शम्मात्परतरपरिप्रहः प्रारमतर श्रादिर्येषां ते श्रात्मतराऽऽदया, एकेन स्कन्धेन एककालं वे कालं वे कापोन्यौ न उधेते इति मात्मतरा,परतराश्चेत्ययः । तेषामात्मतरादीनां प्रायश्चित्त. तोच परतरकेऽपि सर्व जणनीयम् । ततो द्वौ योगौ तपःकरदानविधिरुच्यते। तत्राऽऽश्मतराणामयम् । बद्धातं पूर्वप्रस्थापित पवयावृत्यलकणौ युगपदशक्नुवन् वैयावृत्यथै कोषः, त्यागः। स्यादेवमुच्यतेवहतां सप्त वारान् लघुमासा दीयन्ते । तदनन्तरं चतुरो वा. गन् चतुर्मासा लघवः । ततश्चतुर्विधो भेदः वेदमूत्रानवस्था तवतीयमसद्दहिए, तवबलिए चेव होइ परियाए । प्यपाराश्चितस्ल क्षणो दातव्यः । अनुद्धातं पूर्वप्रस्थापितं बहतां मुन्नो अप्परिणामे,अस्थिर अबदुस्तुए मूलं ॥३२॥ पश्चवारान् गुरुमासो दीयते । तदनन्तरं श्रीन बारान् गुरब यो मामाऽऽदिक पदमासमयन्तं तपोऽतीतो व्युत्क्रान्तः। किमुश्चतुर्मासाः । ततो यथोक्तरूपश्चतुर्विधो भेदः। संप्रति पर- तंत्रवति मासाऽऽदिना षण्मासपर्यन्तेन तपसा यो न शाति, तरस्य प्रायश्चित्तदानविधिरभिधीयते--परतरो नाम-यस्य तपोग्रहणमुपलकणम्। देशच्छेदमपि योऽतीतो,देशच्छेदेनापि यो यावृष्यकरणे सब्धिरस्ति, न तपसि, ततः स यदा तपः क. न शुद्ध्यतीति भावः। तस्य मूलं दीयते इति सर्वत्र संबध्यते । रोति न तदा वैयावृश्यं कर्तुं समर्थ इति । अत्रापि एकस्क तथा (असहिए इति) तपसा पापं शुध्यतीति पतधो न श्रद धेन कापातीद्वयं बोढुं न शक्यमिति दृष्टान्तो वक्तव्यः । धाति तस्मिन्नप्यश्रद्दधाने मूलम् । अथवा-अश्रद्धानो नाम-मियश्च प्रायश्चितं संचयितमसंचयितं वाऽऽपनस्तत् यावद् वै ध्याष्टिः, ततो योऽश्रधान एव सन् व्रतेषु स्थापितं पश्चात्स. यावृष्यं करोति तावनिक्षिप्तं क्रियते, वैयावृष्यं च कुर्वन् य कम्यत्वं प्रतिपन्नः सन् सम्यगावृत्तो भवति तस्य मूलं देयम वन्यदापद्यते तत्सर्व झोष्यते, वैयावृत्ये च समाप्ते तत् पूर्व यथा गोबिन्दवाचकस्य दत्तमिति । ( तबबलिए त्ति ) तपनिक्ति प्रस्थाप्यते, तश्च बहन् यदि भूयो भूय इन्धियाऽऽदि सा बलिको बलिष्ठस्तपोबलिकः। किमुक्तं नवति ?-महताऽपि भिरन्यदापद्यते तत नद्धातं पूर्वप्रस्थापितं बहतः सप्त बारा तपसा यो न काम्यति यत्र तत्र वा स्वल्पे प्रयोजने तपः न लघुमासिकं दीयते । तदनन्तरं पञ्च वागन् चतुझघुकम्। करिष्यामि इति विचिन्त्य प्रतिसेवते। यदि वा पापमासिके ततः परं वारत्रयं मूलं, ततः परं वारत्रयमनवस्थाप्यम। तपसि दत्ते वदति-समर्थोऽहमन्यदपि तपः कर्तुं तदपि मे देहीतत एकवारं पाराश्चितमिति । अनुद्धातं पूर्वप्रस्थापितं वहतः ति तस्मिन् तपोबलिके मूलम् । (परियार इति) यस्य देन जि. पर बारान् गुरुमासिकं दीयते । तदनन्तरं चतुरो बारान् धमानः पर्यायो न पूर्यते,स्तोकत्वात । अथ वादपर्याय बोन चतुगुरुकम् । ततः परं चारत्रयं दः, तदनन्तर वारत्रयं मलं, सम्यक श्रद्दधाति-यथा कोऽयमर्कजरतीयो न्यायः । कियत्प. ततः परं वारत्रयमनवस्थाप्यम्, तत एकवारं पाराश्चितम् । यस्य विद्यते, कियग्नेति। यदि विद्यते तर्हि मूलत एव ग्यितापतदेव सुव्यक्तार्यमाह म, यदि वा न किमपीति । यदि वा वक्ति- रत्नाधिकोऽहं बहु के ऽपि परिच्चिन्ने पर्याय अस्ति मे दीर्घः पर्याय इति न किमपि आवमो इदिएहिं, परतरए कोसणा तउ परेण । छेत्स्यति,तस्य सर्वस्यापि पर्याये हीनस्य पर्याये श्रज्ञानरहितस्य मासन्नहुगा य सत्त य, छच्चेव य हुंति मासगुरू ॥३१॥ पर्याये गर्वितस्य मूलम् । तथा यो बहुप्रायश्चित्तमापन्नोचनलहगाणं पणगं, चनगुरुगाणं तहा चनकं च । ज्य च धृतिसंहननान्यां मुबलत्वात्तपः कर्तुमसमर्थस्तम्मिन् तत्तो दादीयं, होइ चनकं मुणेयव्यं ।। ३१८॥ पुर्वते मूलम् । तथा योऽपरिणामत्वात् ग्रूते-यदेतत्तपः पाथमा. सिकं युष्मानिमें दत्तमेतेनाहं न शुद्धयामि, प्रायश्चित्तस्य बहुपरतरको वैयावृत्यं कुर्वन् यहीन्द्रियाऽऽदिभिः स्तोकं बहु स्वात् । तस्मिन्नध्यपरिणामे मूलम् । तथा यो धृतिदुर्बवा प्रापद्यते प्रायश्चित्तं, ततस्तस्मिन्परतरके ततो यावृश्य लतया पुनः पुनः प्रतिसेवते तस्मिन्नस्थिरे धृत्यष्टम्नरकरणादारभ्य यावद्वैयावृस्यं करोति तावत्परोपकारीति स्तोक हिते मूत्रम् । तथाऽबहुश्रुतोऽगीतार्थः। अथवा-अनवस्थाबहुधा यदस्यदापद्यते तस्य सर्वस्थ ऊोषणता परित्यागः । प्यं पाराश्चितं बा प्रापन्नः, तस्य चाबहुश्रुततया तहानायो. ततो वैयावृश्यसमाप्यनन्तरं पूर्वनिक्किप्तं प्रायश्चित्तमुद्धात ग्यता, तस्मिन्नप्यबहुश्रुते मूलं दातव्यमिति । बहनो नयो भृय आपत्ती मासबघुकाः सप्त भवन्ति दातव्याः, सप्त वारान् लघुमासो दीयते शति भावः । अनुदातं साम्प्रतमानार्यों विशेष दर्शयितुकामो यदेवाघस्तात्तावमुक्तं बहता पट जवन्ति मासगुरवो देयाः, षट् वारान् गुरुमासो। तदा दीयते इत्यर्थः । (चनलहुगाणमित्यादि) उद्धातं बहतास- जह मन्ने मासियं से-विऊण एगण सो उनिग्गच्छे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy