SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ पच्छित्त (११) प्रन्निधानराजेन्द्रः। पच्छित्त तथा द्वौ बेटी । तद्यथा-मासजातः, चतुर्मासजातश्च । तत्र यदि ज्याप्रवृत्तिरिति पश्चादानुपूर्ध्या व्याख्या विधेया । पूर्वप्रस्थामासजातस्य बेटस्य चतुर्मासचेटाहारो दीयते तदा सोऽजीन पितमुद्घातमनुघातं च वहतो यथाक्रमं भिन्न भिन्नमासविद्राति । चतुर्मासजातस्य मास जातवदाहारो दीयते तदा स ते. विषये दानं विंशत्यष्टादशवारान् । किमुक्तं भवति ?-पूर्वप्रस्थापि. नाहारेण नाऽऽस्मान सन्धारयितुमलम् । एवं यो दुर्वनस्तस्य तमुदातं प्रायश्चित्त घहतो विशतिवारान् निनमासा दातव्याः। यदि वसिष्ठ प्रायश्चित्तबीयते तदा स विधाति, दुर्वअत्यात्मा. अनुबात बहतोऽधादश धारा भिन्नमासाः। (तेण परमित्यादि) सिकचेटवत् । बरिष्ठस्यापि यदि दुई प्रायश्चित्तं दीयते तदा स ततो भिन्नमासदानात् पश्चादानुपा पर, प्रागिति भावार्थः। तायता न विशुसिमासादयतीत्यशुद्धघा विषीदति । ततो यथा निकपणता निक्तिप्तता आसीत् विंशत्यष्टादशवारानमन्तरं म जिन्नाग्नी प्रनूतमिन्धनं, तथा मासजाते चेटे स्तोकमाहारं च. उद्धातं पूर्वप्रस्थापितं बहतो मासिकानां मघूनां मासिकौमा. तुर्मासजाते प्रनूतमा हारं प्रयच्छतो न रागद्वेषवता, योग्य- सिकानां सप्तदश निक्केपा नवन्ति । सप्तदशवारं दानं नवताऽनुरूप प्रवृतेः। तथा पुर्वले बलिष्ठे च यथोक्तरूपं प्रायश्चि तीत्यर्थः । अनुतातं पूर्वप्रस्थापितं वहतो मासिकानां निकेपाः बवाना न वयं रागद्वेषवन्तः । इति सक्त उभयतरकः । पञ्चदश भवन्ति, पञ्चदशवारं मासिकानां दानमित्यथैः। तथा(१०) श्वानीमास्मतरकाऽऽवयो वक्तव्या, परमुभय- द्वातितानां चतुष्का मासचतुष्टयानि सप्त प्रवन्ति । अनुया. तरसरशोऽन्यतर इति स एवोत्क्रमेण प्रथमतो भएयते । ताश्चतुष्काः पश्चजवन्ति तेषां पश्च मासा लघुकाः पश्चगुरुकाः तस्य स्वरूपमिदम् यथा एकेन स्कन्धेन ने कापोत्या पश्च जयन्ति । गुरुका:पुनः पश्वकाः पश्चमासाखयाइदमुक्तं भ. युगपत बोढुं न शक्नोति, तथा सोऽयम्यतरकः प्रायः पति-पूर्व प्रस्थापितमुखातं बहतत्रिमासदानानन्तरं सप्तवाराभित्तवैयावृत्ये युगपरकर्तुं न शक्नोति। स च संचयि- प्रत्यारोलघुमासादातम्या, तदनन्तरं पश्चवाराः पश्चमाला तमसंचयितं वा प्रायश्चिचमापनः । अथ च तदा गुरु- मघवः । अनुवातं पूर्व प्रस्थापितं बहतो गुरुमासत्रिमासदानापामन्यो. बेयावृत्यकरो न विद्यते ततस्तदापत्र प्राय. मन्तरं पञ्चवारा लघवचतुर्मासा दातण्या, उता परंगुरवा श्चितं निकित क्रियते । एतेन पयुक्तमयस्ताविक्षिप्तमिति तन् पश्चमासाखिवारा इति । तदेवमेकेषामाचार्याणा व्यायामभाषितमबसेयम। गुरूणां यावृत्य कार्यते, तब वैया. मुपदर्शितम् । भम्ये पुनरेवं व्यायामयन्ति-अन्यतरो नाम त्यं कुर्वन् यदीकियादिभिरन्यदापचते तस तु जोय। विषा-भास्मता, परनरश्च । तत्र माम्मतरस्थ प्रायश्चित्त. पदा तु यावृत्यं समाप्तं भवति तदा तहमाग्निक्किप्तं प्रायश्चित दामविधाममिदमः (सस बसका सम्घाश्याणमित्यादि) यदि मुरिक्तप्यते। पूर्षप्रस्थापितमुखातं बहन् यो भूयोऽन्यदापयते प्रायश्चितं समापन पदाम्ब्यिादिभिरन्यवापयते तदाऽनेन विधि तदा प्रथमत एप सप्त पारावातितामा सपना मासानांब तुका बातम्या सप्तबारा लघषश्चतुर्मासा देया, तबमम्तरं मादातव्यम् पशबारा सपषः पचमासातदनन्तरं पारन व तता सत चउका उग्या-क्ष्याण पंचेष होतऽग्याया। पर बारत्रिक सून, ततो पारत्रिकमनपस्याप्यं, तत एकवार पंच मह पंच गुरुगा, गुरुगा पुण पंचगा तिथि ॥३१॥ पाराशितम् । प्रधानुवातं पूर्वप्रस्थापितं बहन् पुनः पुनराप. सत्तारस पसारस, निक्खेवा हुँति पासि पाएं। पते प्रायश्चितं तत भादौ पचवारा मनुवाता गुरबाबा बीसवारस जिले, तेण परं निक्खिपणया ॥१५॥ स्वारा मासा दाने भवन्ति, तदनन्तरंभी पारान् पक्षमासा गुरषः, ततो पारत्रय नेवा, तदनन्तरंवारत्रयं मूलं, ततो पार. सोऽम्यतः पूर्वप्रस्थापित प्रायश्रित पर यदि स्तोकपा अयमनवस्थाप्यम्,तत पकवारं पाराशितम् । यस्स्वायत्तरेतरतदुपात वा प्रायश्चित्तस्थानमापना, ततो यदि पूर्वप्रस्थापितं स्तस्ये प्रायश्चित्तविधानम । ( सत्तारस पक्षारसेत्यादि) प्राधिसमुपातस्तत सानो भिन्नमासी दीयते । पदि पूर्वप्रस्थापितमुखातं प्रायश्चितं बहन् यदि भूयो तूपः स्तो पुनरापराने सनूयोऽपि भिसमासदामम् । एवं नूयो सूप प्रा. बापा पम्पत प्रायश्चित्तमापते, ततस्तस्य सप्तदशमापत्ती विशतिधारा निसमासा दातम्याः २० । तबमातरस. लिकामा निकेपा भवन्ति, सप्तवशवारं त्रैमासिकंदीयते साश पारा नघुमाला। १७ । पर्व विमासचिमासा प्रपिक- इति भावः । तदनन्तरं भूयो भव भापती सप्तदश मिक्के. ज्या । तदनन्तरमपियो नूप भापती सप्त मारामतुर्मासाः ७। पामासिकामाम् । तदनन्तर सप्तश मिकेपा मासिकानाम्। तता पर पहनाबारा पचलघुमासा तबमातरंजी तसा पर मिकेपणं वा निम्मे मिसमासस्प पितिबारागा ततः परं बारमय मूलम् । तदनन्तरं बार- पारा, तसा परं बारवयं वा, तदनन्तरं बारवयं ममम, धमनपस्पाप्यम् । तदनन्तरमेक बार पाराधितमिति । अष तदनन्तरबारमयममबसाप्पम् । तत एकबार पाराधितम । तस्य पूर्वस्थापितमनुपातितं, ततोऽाश पारा गुरुभित्रमा अनुबात पूर्वप्रथापित बहन् यदि शुषो रूपः स्तोका सादातम्या १०। तदनन्तरं पश्चरश बारा गुरुमासा. १५ वा प्रायश्चित्तमन्यदापयते तस्य पचवश गुरुणां मालि. एवं विमालारित्रमाला भपि वक्तव्या। तदनन्तरं पापारा. कानां निकेपा भवन्ति, पश्चदशवार मासिकं गुरु दीयते अस्वारो गृहमासा ततोऽपि पर प्रियारा पशगुरुमासा: इत्यर्थः। ततः परं मिकेपणता भिषमासाना गुरुणामयादश शततो पारत्रयं वातदनन्तरं बारवर्य ममम। ततः पर बारा, ततः परं पारत्रयं मूलं. ततोऽमयखाप्यधिक, तत ए. बारषयमनपस्थाप्यम् । एवं संचयिते ऽप्युदाते अनुपातेथ कचारं पाराशितमिति उक्तोऽन्यतः । साम्प्रतमात्मतरम्प बकम्यम् ,मबरमादिमास्तपोभेवा बक्तव्याः। किन्तु प्रथमत प्रायश्चित्तधाममुख्यते-संचयितमसंचयितंषा प्रत्येकमुवातम. पष पायमासिकं, सवनम्तरं देवत्रिकाऽदि भएकापहारा- नुवातं पापहम् यदि यो नूयः स्तोकं बाबाऽम्यविधिया. दिक पूर्ववक्तव्यमा प्रधुनाकरगमनिका-बह विचित्रा प्या. दिभिः प्रायश्चिचमारयते तदा सवार लघुमासिकंदी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy