SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ पछि ( १६२ ) अन्निधानराजेन्थ चापतिसु चरमाऽऽदेस जागेको १२०४ | मासानां समाहारः पम्मासं, तस्मात् मासात् स्था पनारोपणादिवर्षिरहितात तदनन्तरं पश्च नागरकातू ये लधास्ते रूपयुताः सन्तो यावन्तो भवन्ति तावन्ति स्था पनापदानि एतावान् तत्र गच्छ इति भावः । एतच्च जिवाचेषु स्थानेषु ष्टयम मेस्थाने पदेशः मन जागो हर्त्तव्यः । एष गाथाऽक्षरार्थः । जावार्थस्स्वयम्प्रथमस्थाने प्रथमा स्थापना विशतिविना प्रथमा चारोपणा उपम , । ले जातं पा रिशं शतम, तस्य पश्चभिर्नागो हियते, लब्धा एकोनत्रिंशत् सा रूपयुता क्रियते, जाता त्रिंशत् । भागतः प्रथमे स्थाने त्रिंशत् गच्छः। तथा द्वितीये स्थाने प्रथमा स्थापना पश दिना प्रथम चारोपणादिना उद मानि विंशतिः, पपमा लदिव से ज्योऽशीतातप्रमाणेभ्यः शो- १६० तस्य पश्योि साप जग द्वितीये स्थाने त्रयरिमशःसरमेक दियेकः अत्र भा बना प्रागुका पिन क सध्या गायरिंशत् एकेन गुण्यले केन गुणितं तदेव भवतीति जताया उसन हीनाः क्रियते, जाता द्वात्रिंशत्, तत्राऽऽदिममेककल करणं प्रक्किपेत्, जाता भूयायति एतत् अन्तिमं धनम् । एतकान्तिमं धनमादिना एक केन युतं क्रियते, जाता चतुस्त्रिंशत् सा गान गुणवत स्थानिय इतिचतु किमले जातात ते परि परवशतान्येकषष्ठानि ५६१ । | संप्रत्यस्मि ती स्थाने कतिविना प्रथमा स्थापना कतिदिना च प्रथमाssरोपणा ला व प्रथमा स्थापना रोपणा तिः संयमानः प्रतिष्यितपादयति पापा पत्र पहना आरोषणा नये पंच , बोतीस मासे, एसा पदमा भने कलिया ।। २०५ ॥ द्वितीये स्थाने प्रथमा स्थापना पकः पक्कप्रमाणा, प्रथमा चा शेपणा जयति पत्रपत्र दिना । एषा स्थापना आरोपणाच निः प्रतिमित् दिवसभरात से माणा उ विलोड " इति वचनात् स्थापनादिवसाः पडब दश, आरोपणादिवसाः पञ्च उभयमीलने विंशतिः शोभन्ते, जातं षष्ठं शतम् १६० । ततोऽधिकृतया पत्रक अकृणया आरोपणया भागो हियते लब्धा द्वात्रिरात् मासाः । राशिश्नात्र निसैपः पः शुरू इत्येषा आरोपणा कृत्स्ना । तथा चाssढ-एवा आरो पणा जयति कृत्स्ता, कुररूनजागहरणात्। सामान्यस्यां कृस्ताssरोपणानां प्रथमा स्थापनादिवसा (१), तां का मालाऽऽनयनाय ने नाम क्रिपरले जात एकक प्रागन एको मालः श्रारोपणायामध्येको मासो लब्धः, " जत्थ उ दुरूषीणं न होज । " इत्यादिवचनात् । तत एकस्थापनामा एक प्रारोपणामास इति । मासी पूर्वराशौ चतुरान्मासाः प्रतिषेविताः कुतो मा गोडसे Jain Education International पच्छित्त साथ किंमत प्रतिसेवितमा एकः स्थापनामासः शोभ्यते, जातात्रयस्त्रिंशत्, ते प्रारोपणया पदमा भागे ते इतिपयले जा शितम १६५ । तत्र स्थापनादिवसाः पचदिवस प्रक्तिः, जात (?) स्थापनीतान्मासात् पद गृहीतानि तुपपति स्थापनादिना दिली या भारोपणा, यतिभिश्च संचयमासैः प्रतिसेवितैः सा प्रथ मा स्थापना, द्वितीया चारोपणा निष्पक्ष, तदेतत्प्रतिपादयतिपढमा उत्रणा पक्खो, वितिया आरोषणा नवे दसओ | अहारसमासे, पंच उ राईदिया जोसो || २०६ ।। द्वितीये त्याने प्रथमा स्थापना पक्को, द्वितीया खाऽऽरोपणादश दश दिनानि भवन्ति । एषा व स्थापना, आरोपणा व अष्टादशमासैः प्रतिसेवितैर्निष्पन्ना। तथाहि--अशीतात स्थापनादिवसा पश्च दश आरोपणादिवसभ जातं पच पचाशं शतम् १५५ आरोप भागो ततोऽधिकृतया दशमिया भागो कोष तथा बाद 66 पञ्चसु प्रक्षिमेषु प्रतीति पचको पचरात्रिन्दियानि कोष इति लब्धाः बोमा मासाः स्थापनायां च प्रागुक्तप्रकारेणैको मास आरोपणायास्तु दशाऽऽस्मि - कायाः भिभोगो हियते लब्धी हो तो पड़ीन कृती, जातं शुन्यम लब्ध पको मासः 'अश् वा दुरुकहीणे, क यस्मि हुआ जहि तु आगालं । तत्थ चि पगो मासो" इति मासी पूर्व प्रतेि भागतम द्वादश मालाः प्रतिलेषिताः । श्रय कुतो मालात् किं गृहीतम् । यते - बोरुशमासेभ्यो दश दश रात्रिदिवानि प कोबीकृतानि स्थापनामा सात्पञ्चदश, भारोपणामासादशकः प्रत्यय इति । यते-बोमश दशभिगुणिता जातं वधुं शतम १६ तास्ततः शेते जा स्थापनादिवसाः पञ्चदश, आरोपणादिवसा दश, उभयमीसमे पचविशतिः प्रक्षिप्यते जनमतं शतम् । पडमा उदया पक्व तया आरोषण नप : " वारसा मासे, एसा बिया भने कसिणा ॥ २०७ ॥ द्वितीयेयाने प्रथम स्थापना पनीया भि पक्षः । एश स्थापना आरोषणा द्वादशभिर्मासैर्निष्यन्ना । क धमवसीयते इति चेत् । उयते अशीतात् विवशता थापनादिवसाः पयश, आरोपणादिवसाच पन्चदश, उभयमी शिशोधिता जातं पश्चार्थशत १५० ि कृनया पञ्चदशविनया श्रारोपणया भागो हियते, लब्धा द श मालाः, प्रागुक्तप्रकारेण बैको मालः स्थापनायामेको मा प्रारोपणायामिति द्वौ मास तत्र प्रतिसौ, आगा मासे प्रतिसेया कुतेो मासात् किन म उच्यते - एकैकस्मात्पचदश वासराः । तथाहि द्वादश मा सामगुणा जनम दिवमिति । एवं एयागमिया, गाहाओ तिब्बीर | एकमेण जवे, पंचैत्र या उ एगडा || २०८ ॥ एवमुक्तप्रकारेण पतलूगमिका अनन्तरोकप्रकारा, गाथा प्रा. For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy