SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ पच्छित्त अभिधानराजेन्द्रः । पच्छित्त बांद्वी मासौ सम्धौ,तौ च प्रागेव भांवितौ । प्रारोपणायाः पञ्च- ম: সন্ধাৰ আষা না নরুন্ধি মাখা মানুষ। भिर्भागो द्रियते, लब्धा द्वात्रिंशत् । सा द्विरूपहीना क्रियते, नुक्रमेणान्या अपि हातम्याः। यथा-" पढमा ग्वणा वासा, जाता त्रिंशत्,स्थापनामासौ सत्र प्रक्तिप्तावागतं वात्रिंशत्प्रतिसे. चोत्थी श्रारोषणा भवेतीसा । चीसा मासेहि, वी. विना मासा अथात्र कुतो मासात्किं गृहीतम?। उच्यते-द्वौ द्वा. सारादिया कोसो॥१॥" इत्यादि । अथानेन प्रकारेष त्रिशतः संचयमासेज्यः स्थापनामासौ शोध्येते । स्थिताः प. कियत्संख्याका गाथा अनुगन्तव्याः? । तत पाह-( एए. श्चात त्रिशत् मासाः । तत इयमारोपणा त्रिंशता मासैनिष्पन्ना णेत्यादि) पतेन क्रमेण चत्वारि शतानि पश्चषधानि गा. त्रिंशत्तमा वेति त्रिंशद्भागाः क्रियन्ते, प्रागत एकैकस्मिन् भागे थानां भवन्ति । इयमत्र भावना-विशिकां स्थापनाममुश्चएकैका मासाः । तत्र प्रथमतो भागः पञ्चदशनिर्गुण्यते, जाताः ता पश्च, पञ्च प्रारोपणायां प्रक्किप्ता तावन्नेतव्यं यावपञ्चदश, एष एकोनत्रिंशत् पञ्चभिर्गुण्यते, जातं पञ्चचत्वा- दम्तिमा प्रारोपणा । पतासु च संचयमामाऽऽनयनाय प्रा. रिशं शतम् । उभयमीलने षष्ठं शतम् १६० । अत्र स्थापना. गुक्तकरणलक्षणं प्रयोक्तव्यम् । तद्यथा-अशीतात दिवसशवियसा विशतिः प्रक्किप्ता, जातमशीतं शतम्, आगतमत्र द्वा तात्प्राक स्थापनाऽऽरोपणादिवसाः शोधयितव्याः। ततो यज्यां स्थापनीताज्यां मासाभ्यां दश दश दिवसा गृहीताः सकेषमवतिष्ठते तस्याधिकृताया प्रारोपणाया भागो इतव्यः, अकस्मात् पञ्चदश,शेषेभ्यः पञ्च पश्चेति । एवं सर्वत्र जावनी यम। तत्र यदि शुकं भागं न प्रयच्कृति, ततो यावता प्रक्रिन पतत्र प्रथमे स्थाने यावती प्रथमा स्थापना, यावती च प्रथमा. रिपूरों भागःशुरूपति, तावन्मात्रो कोषः प्रकेपणीयः । त. प्रदेपानन्तरं च भागे हते ये लब्धा मासास्ते यतिभिर्मारोपणा, यावन्तश्च तत्र संचयमासास्तदेतत्प्रतिपादयति सरारोपणा निष्पना ततिनिगुणयितव्या:,ततः स्थापनाऽऽरोपपढमा वणा वीसा, पढमा प्रारोवणा भने पक्खो। णामासा भपि तत्र प्रक्षिप्यन्ते, ततः समागच्चति प्रतिसवि. तेरसहिं मासेहि, पंच उ राइंदिया कोसोए तमासपरिमाणमिति कुतो मासात् किं गृहीतमित्य स्यामपि प्रथमे स्थाने प्रथमा स्थापना विशिका विशतिदिना,प्रथमा चा. जिज्ञासायां संचयमासेभ्यः प्रथमं स्थापनामासाः शोधयिरोपमा भवति पकः पक्कप्रमाणा । एषा स्थापनाऽऽरोपण च तव्याः, ततः शेषा ये मासास्तिष्ठन्ति ते यतिभिर्मासनिष्पप्रयोदशनिसिनिपन्ना। तथा एषाऽऽरोपणा अकृत्स्ना,ततोऽव. श्रा यत्संख्याका वा प्रारोपणा तावन्तो भागाः कर्तव्याः। श्यमस्थां झोषोऽनुदिति झोषपरिमाणमानम, पञ्चरात्रिन्दिवानि तत्र प्रथमो भागः पञ्चदशानिर्गुणयितव्यः, शेषाः सर्वेऽपि झोषः। एतद्विषया भावना प्रागेव कुता, न भूयोऽपि क्रियते । पञ्चभिर्गुणनीयाः । पते सर्वेऽपि दिवला एकत्र मीनयित व्या, यश्च कोषः प्रक्षिप्तः स शोधयितव्यः । ततः स्थाअधुना प्रथमस्थाने एव प्रथमस्थापनायां द्वितीयाऽऽरोपणा पनादिवसाः प्रतपणीयाः। आगतफलमप्येवं कथनीयम-यतिपावहिना जवति, यावन्द्रिश्च संवयमासे: स्थापना रोपणा व निष्पन्ना, तदेतत्प्रतिपादयति भिर्दियसैः स्थापनामासो नियन्त्रस्तति दिवसाः स्थापनी. कृतेभ्यो मासेभ्यः प्रत्येक गृहीताः, यावन्तश्च मासाः पञ्चदशपढ़मा ठवणा वीसा, विइया आरोवणा जरे वीसा ।। निगुणितास्ताबद्न्यः पञ्चदश पञ्चदश, शेषेज्यः पञ्च पश्चेति, अट्ठारस मासेहि, एसा पढमा भवे कसिणा ॥२०॥ एवं पञ्चविंशिकायामपि स्थापनायां पाक्षिक्यादब प्रारोपण प्रथमे स्थाने प्रथमस्थापना विंशतिद्वतीया प्रारोपणा भवे- জgথা, ব্যাবসা বায়ালিয়রমানা,হিংস্কাযা : द्विशिका विशतिदिना। एषा स्थापना प्रारोपणा च निष्पन्ना पनायां पाकिफ्यादय आरोषणा यावत्पश्चाशहिनशतमामा । एवं अष्टादशभिर्मासरेषा चाउरोपणा कृत्स्ना प्रथमा च सर्वासा तावद्यावश्चरमायां स्थापनायां पश्वपष्टदिनशतमानायां पाक्षिकृत्स्नाऽऽरोपणानामिति । एतद्विषयाऽपि नावना प्रागेव कृतेति क्यकारोपणा । एतासु च पूर्वभणितेन प्रकारेण चत्वारि शतान भूयः क्रियते। निपञ्चषानि गाथानां कर्तव्यानि । इति प्रथम स्थापनाऽऽरो. संप्रति प्रथम स्थाने प्रथमायां यावदना तृतीया प्रारोपणा,य. पणास्थानं समाप्तम्। तिभिश्च संचयमासैस्ते बन्ने अपि निष्पन्ने तत् प्रतिपादयति संप्रति द्वितीय स्थापनाऽऽरोपणास्थानं प्रतिपिपादयिषुरित्याहपदमा उवणा वीसा, तइया आरोवणा उ पणवीसा। तेवीसा मासेहिं, पक्खो न तहिं नवे कोसो ॥ २०१॥ तेत्तीस उवणपया, तेत्तीसाऽऽरोषणाएँ गणाई। वणाणं संवेहा, पंचेत्र सया न एगट्ठा ।। ३०३ ।। प्रथमस्थाने एव प्रथमा स्थापना विशतिदिना, तृतीया चाss. द्वितीय स्थान त्रयस्त्रिंशत्स्थापनापदानि, त्रयस्त्रिंशश्चाऽरोपरोपणा पञ्चविंशतिदिना । एषा प्रथमा स्थापना तृतीया चाऽऽ. रोपणा त्रयोविंशतिमासनिष्पना । श्यमप्यकृत्स्नाऽऽरोपणा इ. णायाः स्थानानि पदानि । एतच्च प्रागेव नावितमिति न भयो निकोषोऽत्रा भूत, अतो कोषपरिमाणमाह पक्का, तत्र तसा भाव्यते । संप्रति संवेधपरिमाणमाह-(ग्वणाणमित्यादि) तृतीयायामारोपणायां कोष इति शेषस्थापनाऽपिणानां दि. स्थापनानामारोपणानिः सह संवेधाःसर्वसंख्यया भवन्ति - मपरिमाणे संचयपरिमाणे वाऽतिदेशपरिमाणमाह शतान्येकपष्टानि एकपटवाधिकानि ५६१। कथमेतदवसातम्य मिति चेतू? सच्यते-ह संवेधसंख्याऽऽनयनाय प्रागुक्ता"-- एवं एयागमिया, गाहाभो होति श्राणुपुबीए । च्छोत्सरसावो" इत्यादि करणगाथा। गच्छश्चात्र प्रयस्त्रिंशत। एएण कमेण जये, चत्तारि सया उ पाहा।। २०३॥ तथा गगनयनाय पूर्वसूरिप्रदर्शितेयं करणगाथापवमुक्तेन प्रकारेण एषोऽनन्तरोदितो दिनमानाऽऽदिल कणो ठवणारोवाणविजया, बम्मामा पंचनागमाया ने। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy