SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ पछि परिमाणम् । तत् आदिना एकेन युतं क्रियते, जाता एकत्रिंशत् सिस्यार्द्धं पञ्चदश, सा एकत्रिंशता गुण्यते, जातानि संबेधानां चत्वारि शतानि पञ्चषष्टानि ४६५ । थामन्य गणितप्रकार: दोरासी वाज्जा, रूवं पुरण पक्खिवाह एगत्तो | जतोय दें, ते गुणं जाए संकलियं ।। १८२ ॥ ( १५७) अनिधानराजेन्द्रः । थिइन राशी स्थापयेत् भवति-द्वी बारास्थि कत एकस्मिन् राशौ रूपं पुनः प्रक्किपेत्, जातः स एकत्रि शत्, यतश्च यस्माश्च राशेरर्द्धमात्मानं ददाति, तस्थाई विशदमयति नैकचिदिति त्रिशतोऽ ते तेन इतरो राशिशिरुणो गुरुपले गु णित च सति यत् जायते तत् जानीहि संकलितं सर्वे संघसंकलनं तथा चत्वारि शतानि पञ्चष्टानि ४६५ । चत्वारि स्थापनाथानानि चत्वारि चारोपयास्थानानि तत्र कस्मिन् स्थापनास्थाने कियन्ति स्थापनापदानि क स्मिन्नारोपणास्थाने कियन्त्यारोपणापदानीत्येतत्परिज्ञानाय करणमाह आसीया दिवससया, दिवसा पढमाण उणरुपणा | सोहित्त्तरनइए, ठाणा दुएई पि रूवजुया || १८३ ।। मां मासानामशीतं दिवसशतं भवति, तस्मादशीतात् दिवसात प्रथमयोःस्थापनापो धयेत्, शोधयित्वा च यत्र यत्तरा वृद्धिस्त तत् उत्तरम, त बाऽऽयेषु त्रिषु स्थापनास्थानेषु त्रिषु वाणास्थानेषु प चतरा वृद्धिरिति । तत्रोत्तरं पञ्च चरिमे स्थापनास्थाने चरिमे चारोपणास्थाने पदानामेकोत्तरा वृद्धिरिति तत्रोत्तरमेकः । त. रामशरणम सति पातितानिरूपयुतानि रपि स्थापनाssरोपणयोः स्यानानि । एष गाथार्थः । भावार्थस्वयम्पमासेषु किल दिवानामशतं शतमित्यशी शतं धियते १०० ततः प्रथमे स्थाने प्रथमायाः स्थापनाया दिनामि विज्ञातिः प्रथमाया भरोषणायाःजाता सशर्त तत उत्तरेण पञ्चलवणेन भागो हियते, सन्धा एकोनत्रिंशत्, सा रूपयुता क्रियते, प्रथम स्थापनाऽऽरोपणयोः प्रथमत पत्र शोवितत्वात, जाता त्रिशत्, एतावन्ति प्रथमे स्थाने स्थापनापदानितादेव बापापानि तथा थम स्थापनाया दिवसाः पञ्चदश, प्रथमारोपणायाः पञ्च उभयेषां मीलने जाता विंशतिः, अशीतिशतात् शोध्यते, जातं पष्टं शतं, तस्योत्तरेण पश्चकलक्षणेन भागो मते, सन्धा त्रि शत् रूपयुता क्रियते, जाता त्रयस्त्रिंशतः एतावन्ति द्वितीये स्थाने स्थापनापदान्तायमयेव चाऽऽरोपणाम स्थाने प्रथमस्थापनाया दिवसाः पञ्च, प्रथमाऽऽरोपपाया अपि पञ्च । उजयमलने जाता दश, ते अशीतात् शतादपनीयन्तं जातं सप्ततं शतम् १७० । तस्योत्तरेण पञ्चकल कर्णन भागोते लग्धः चतुखित् सा कले जनाए ४० अथ का स्थापना, श्रारोपणा च ?, कतिषु मासेषु प्रतिसे चितेषु तत्परिज्ञानार्थनाद दिवसे माणाओं विसोहइनु नं सेसं । इच्छिवरुवणाएँ जए, सुमाणे खित्रइ कोसं ॥ १८६॥ मानात् मासान दिवस परिमाशीत्यधिकशतरूपा विद्धितायाः स्थापनाया चिवहितायायणाय ये दिव साला विशेषत् विशोष व बच्चे तत् अधिकृतथा पस्या दिवसाः पूर्व विशोषितास्तया इत्यर्थः । आरोपणया नजेत, जागं हियात् । प्रागे च ते यदि राशििित ततो न किमपि प्रतेि केबलं सा आरोपणा कृत्स्नभागहरणात् कृत्स्नेति व्यवहियते । यदि पुनर्निर्लेपो न युद्ध्यति ततः विपति कोषं यस्मि प्रतेि समो भागहारो भवति स राशिः समकरणो कोषः । उब-"झोसिति वा समकरण त्ति वा एगई । " सा च श्रारोपणा श्रकृतनागहरणात् प्रकृत्स्नेति व्यवहर्त्तव्या । तथा च पथोक्तस्वरूपमेवमुपदर्शयति-नियमेोभाच्छी रामी । ततियमेनं पसिनाएँ जोसम्मं ॥ १०७॥ शुद्धं निभा प्र वस्येव वाऽऽरोपणापदानि । चतुर्थे स्थाने प्रथमस्थापनाया पक च्वति तावन्मात्रं प्रति पतत् कुत्स्नाऽऽरोपणाया उक्तशब्दा Jain Education International 1 पच्छित्त हिमं प्रथमारोपया अधिक जमीलने जाते हे दि ते अशीतात् शतात् शोध्येते । जातमष्टसप्ततं शतम् १७०८ । तस्योत्तरेण एकमेव भागो हियते यशवं रुपयुतं क्रियते जनमेजय चतुर्वे स्थाने स्थापनापानि, एतावन्त्येव चाऽऽरोपणापदानि । , " उसर भइए " इत्युक्तम्, तत्र कस्मिन् स्थाने किमुचरमित्युत्तर विभाग करणार्थमादउणरुववाण तिराई, उचरं तु पंच पंच विशेषा । गुलरिया एगा. सव्वा वि हवंति अद्वे ।। १८४ ॥ तिसृणामाधानां स्थापनानां तिसृतामाद्यनामारोपणानां पायाचरं पञ्च पञ्च विशेषाः तिष्यपि पदानां वधोतर पर प्रवचनुर्थी स्थापना, एका चतुर्थी आरोपणा, एकोतरिका । वृद्वय प्रवर्द्धमाना, ततस्तत्रोत्तरमेकं जानीयात्, मलख्या च सर्वा अपि स्थापनाऽऽरोपणा अष्टौ भवन्ति तनः स्थापनातत्र श्रारोपणा इत्यर्थः । संप्रतिकरणा बद्दर्शयतितीस ते तीसा विय, पणतीसा अनुणसीय सयमेव । पण या एवया चैवाणं ॥ १०५ ॥ एतानि चतसृणामपि स्थापनानां यथाक्रमं पदानि । तद्यथाप्रथमायात्रिंशत् द्वितीयायास्त्रयस्त्रिंशत् तृतीयायाः, पञ्चत्रि शत्, चतुर्थ्या एकोनाशीतं शतम् । एतावन्त्येव चतसृणा• मयारोपणानां यथाक्रमं पदानि । तद्यथा- प्रथमायास्त्रिंशत्, द्वितीयस्यास्त्रयस्त्रिंशत्, तृतीयस्याः पञ्चत्रिंशत्, चतुर्थ्याएफोनशी शतमिति । For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy