SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ पच्छित्त प्रनिधानराजेन्द्रः। पच्छित ततोऽम्या त्रिदिना । पवं द्विदिनां स्थापनाममुञ्चता एकैकं प. सदिवमेभ्यः शोध्यते इत्यर्थः । ततो यच्छेपमवतिष्ठते तत्त. रिवर्षयता ताबन्नेयं यावदष्टसप्तत्यधिकदिनशतमाना सर्वो- स्या ईप्सिताया आरोपणाया उत्कृष्टा स्थापना जवति । य. स्कृष्टा अष्टसप्ततिशततमा भारोपणा । अस्यामष्टसप्ततिशतप्रमा- था पञ्चदशदिनाया प्रारोपणाया उत्कृष्टा स्थापना कातुमि. णान्यारोपणास्थानादीनि,पूर्वस्थापनातोऽस्यां स्थापनायामे. प्टा, ततः पञ्चदश अशीत्यधिकशतादपनीयन्ते, जात पत्र कस्य परिवृद्धरन्ते एकस्य त्रुदितवान् । एवमुत्तरोत्तरस्थापना. षष्ट्यधिक शतं, तावत्प्रमाणा पञ्चदशदिनाया श्रारोपणाया स्थानसंक्रान्ता अन्तिममन्तिमं स्थान परिहरता तावातव्यं उत्कृष्टा स्थापना। तथा विशतिदिनाया अारोपणाया उत्कृयाबदे कोनाशीत्यधिकशततमायां स्थापनायामेकैव जघन्या स्थापना किल ज्ञातुमिऐति विशतिरशीत्यधिकशतादपएकदिना प्रारोपणेति । तथा एकदिनायामारोपणायां जघन्या नीयते, जातं पश्यधिकं शतम् । एतावती विंशतिदिनाया प्रास्थापना एकदिना, ततोऽन्या मध्यमा द्विदिना, ततोऽन्या विदि. रोपणा वत्कृष्टा स्थापना । एवं सर्वत्रापि नावनीयम् । मा। एवमेकदिनामारोपणाममुञ्चता एकैकं परिवर्कयता ताबद्र- ___ साम्प्रतं प्रथमे स्थाने कियन्ति स्थापनास्थानानि,कियन्यारी. भनव्यं यावदेकोनाशीत्यधिकदिनशनमाना सर्वोत्कृष्टा एकोना. पणास्थानानि । कियन्तो वा स्थापनाऽऽरोपणास्थानानां शीतिदिनहानतमा स्थापना । अस्यामेकोनाशीत्यधिकशतसंख्या- संवेधतः संयोगा इत्येतत्प्ररूपणार्थमाहनि स्थापनाति । तथा द्विदिनायामारोपणायां जघन्या स्थाप. तीसं ठवणाठाणा, तीसं आरोवणाऍ गणाई । मा एकदिना, ततोऽन्या द्विदिना मध्यमा, ततोऽन्या त्रिदिना । वणाणं संवेहो, चत्तारि सया उ पाहा ॥१०॥ एवं द्विदिनामारोपणाममुचना एकै परिवयता तान्द्र न्तव्यं याबदष्टसप्तत्यधिकदिन शतमाना सर्वोत्कृष्टा अष्टसप्ततिश- प्रथमे स्थाने त्रिशत स्थापनास्थानानि, त्रिंशयारोपणायाः ततमा स्थापना । अस्थामष्टसप्ततिप्रमाणानि स्थापनास्थानानि, स्थानानि । एतश्च प्रागेवानेकशो भावितमिति न भूयो भाकारणं प्रागुक्तमनुसतव्यम् । एवमुत्तरोत्तरारोपणास्थामसं- व्यते। (बणाणमित्यादि) स्थापनायामारोपणाभिः सह कान्तावन्तिममन्तिम स्थान परिहरन् तावन्तव्यं यावदेको. संवेधाः संयोगाः सर्वसंख्यया चत्वारि शतानि पञ्चषष्टीनि नाशीरयधिकशततमायामारोपणायामेकैव जघन्या एकदिना भवन्ति ४६५ । तथाहि-प्रथमे विशतिदिनरूपे स्थापनास्थाने स्थापनेति । कैकस्मिन् स्थापनास्थाने प्रारोपणा ज. त्रिंशदारोपणास्थानानि, हितीये पञ्चविंशतिदिनरूपे रको. धन्या, मध्यमा, उत्कृष्ट च प्रतिपादिता। नाशत्, तृतीये अष्टाविंशतिः। एवमेककरूपहान्या तावद्वक्तव्य ततः साम्प्रतमुस्कृष्टाऽऽरोपणापरिशानार्थप्राह यावत्पावधिदिनशतरूप त्रिंशसमे स्थापनास्थाने एकमा रोपणास्थानम् । एतानि सर्वाएयप्येकत्र लिखितानि यथोक्तसंजावणा नदिहा, उम्बासा जणिया भवे ताए । रूयाकानि भवन्ति । स्थापनाग्रहण चारोपणाऽपि गृह्यने प्र. भारावण उक्कोसा, तीसे उवणाऍ नायव्वा ।। १७८ ।। नयोः परस्परं संवेधात् । तत एतदपि द्रष्टव्यम्-श्रारोपणास्थापक्षां मासानामशीतं दिवसहशतं भवति, ततः स्थापयित्वा नानां स्थापनाभिः सह संवेधाः सर्वसंख्यया चत्वारि शतानि १५८० या स्थापना दिति । यस्याः स्थापनाया उत्कृष्टा पञ्चषष्ठीनि भवन्ति । तथाहि-प्रथमे पञ्चदशदिनरूपे श्रा. आरोपणा ज्ञातुमिष्टा सा उदिष्टेत्यभिधीयते, उहिया पिम. रोपणास्थाने त्रिंशस्थापनास्थानानि, द्वितीये विशतिदिनरूपे तायनान्तरम् । तया परमासाःषरामासदिवसा कनकाकि एकोनत्रिशत.तृतीये अष्टाविंशतिः। एवमेकैकरूपहान्या तावद यन्ते । किमुक्तं भवति ?-तामुद्दिष्ट स्थापनां षएमासदिवसे. वक्तव्यं यावत्यष्टदिनशतप्रमाणे त्रिंशत्तमे प्रारोपणास्थाने प. भयोऽशीत्यधिकशतप्रमाणेभ्यः शोधयेत् । ततो बच्चेपमाति कविंशतिदिन स्थापनास्थानम् । एतच सर्व प्रागेव सप्राइच ने तत्तस्या ईपिसताया: स्थापनाया उस्कृष्टा प्रारोपणा भावितम् । एतानि च सर्वाएयप्येकत्र मिलितानि यथोक्तास. भवति कातम्या । यथा विंशतिदिनायाः स्थापनाया उकृपा प्रा. ख्याकानि जवन्ति । रोपणा ज्ञातुमिष्टा ततो विंशतिरशीत्यधिकशतात पामासदि. यथोक्तसंवेधसंख्यापरिझानार्थमेव करणगाथामाहपलसम्यानूतात् शोध्यते, जातं षष्ठ्यधिक शनमा । एषा वि. गच्चुत्तरसंबग्गे, उत्तरहीणम्मि पक्खिव आई। शिकायाः स्थापनाया उत्कृष्टा प्रारोपणा, नतः परमारोपणासा असंजवात, विंशत्या सह पक्षां मासानां परिपूनिभा अंतिमघाणमादिजुअं. गच्चगुण तु सम्बधणं ॥१८१|| धात्, पामासाधिकस्य च प्रायश्चिनस्याऽदानात् । तथा प- द यद्यपि प्रथम स्थाने त्रिशदारोपणास्थानानि, द्वितीय चर्विशतिदिनाया: स्थापनागाः किन उत्कृष्टा प्रारोपणा झा- एकोनत्रिशत. तृतीये अष्टाविंशतिरित क्रमः, तथापि संकलतुमिष्टा, ततोऽशीयधिकशतात् पञ्चविंशतिः शोधते , जा- नायां यथोसरमा निवेश्यन्ते इत्येकद्वियादिक्रमः । तत्र नं प चाशदधिक शतम्। एषा पञ्चविंशतिदिनाया उ- गच्चविंशत्रिंशतोऽस्थानानां भावात उत्तरमकम्. एको स्कृष्ट प्रारोपणः । एवं सर्वत्र नावनीयम्। सराया वृद्धभावात आदिरप्ये कः, साङ्कम्थानानामादायकस्य साम्प्रतमारोपणास्थाने उत्कृष्ट स्थापनापरिकानार्थमाइ- भावत गच्छस्य त्रिंशत उत्तरेण पकेन संवों गुणनं गच्ची. प्रारोवण उदिहा, उम्मास जाणगा भये ताए। तरसंवर्गस्तास्मिन् । किमुकं भवसि ? त्रिंशदेकेन गुण्यते, एकेन च गुणितं तदेव भवतीति जाताः त्रिंशदेव । तत्र (उत्तरहीप्रारोवणारे तीसे, वणा उक्कोसिया होइ ।। १७ ॥ णमिति) उत्तरेणकेन हीन तस्मिन् कृते एकेन हीनं त्रिंशयारोपणा उद्दिष, यस्या आरोषणाया उत्कृष्टा स्थापना झा स्क्रियते इत्यर्थः । जाता एकोनत्रिंशत् । ततः प्रतिपेदादिमतुमिति जावःतया षण्मासा मकाः क्रियते, साषपमा- | मेक, जाता भूयरिंशत् एतत अन्तिमधनमन्तिमकस्थान नावमा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy