SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ पच्चित्त .१४७) अनिधानराजेन्द्रः। पच्चित्त एवाऽऽगमसुयनाणी, सुज्झइ जेणं तयं देति ॥ १४३ ।।। पंचवणि तिपंचखग, अतुबमुल्ला य ाहरणं ।।१४६॥ यो रोगो यस्मिन्पुरुषेऽल्पो महान् वा पुरुषप्रकृतिमपेक्ष्य | काममित्यनुमतौ । काममनुमन्यामहे विषमाणि वस्तूनि प्र. पावन्माण प्रशाम्यति तस्य पुरुषस्य तत् तावन्मानं भेषजं तिसेवनालक्षणानि, तथाऽपि नसुनिश्चितम, सेषां शुद्धिस्तुस्था बैद्यः प्रयच्चति नाधिकम् एवममुना दृष्टान्तप्रकारेण, म. भवति, प्रतिसेवकनेदात् । एकत्र ह्यगीतार्थः प्रतिसेयकोऽन्यत्र कारस्य लोपःप्राकृतत्वात् । (प्रागमसुचनाणी ति) झानिशब्द : गीतार्थः । तथा चाऽत्र पञ्चवणिजां पञ्चानां वणिजां, त्रि. प्रत्येकमभिसंबध्यते । भागमशानिनः श्रुतझानिनश्च गीतार्थोंs- पश्च खराः पचदश गर्दभाः। पञ्चवणिक त्रिपश्चखराः कथंभूता गीतार्थश्च येन यावन्मात्रेण प्रायश्चित्तेन परिणामवशान् इत्याह सतुष्पमूल्या अतुल्यम असदृशं मूल्यं येषां ते तथा । साम्यति तस्मै तत् तावत्प्रमाणं प्रायश्चित्तं ददति,ततो यथोचि. नाहरणं दृष्टान्त:-" पंचवाणिया समभागसामाश्या बबहत्यप्रवृत्तेन रागद्वेषवत्तेति न काचित् कतिः। रति । तेमि पन्नास खरा बाभतो जाता ते घिसमभारवाहिसंप्रतिवदयमाणार्थसचिकामिमां संग्रहणिगाथामाह- तेण विसममोखतेण य समं विभाउमवायंता भडिमारद्धा, मुत्तं चोयग मा गद्द-भत्ति कोहारतिय दुबे य स्वक्षामा ।। ततो ते एकस्स बुद्धिमतस्स समीवमुवाठियां । तेण खराण अचाण सेवियम्मी, सव्वेसिं घेत्तुणं दिन्नं। १४४॥ मुखं पुच्चिया। तेहिं कहियं । ततो भण-समं विभयामिति, धीरा होह, मा भमेह । ततो तेण पक्को खरो सहिमोल्लो प्रथमतः प्रमाणत्वेन सूत्रमुपन्यसनीयम्, ततश्वोदकवचन परस बाणियगस्स दियो, दोसि खरा पसेयं तीसमोझा माकप्य मा इति प्रतिषेधो वक्तव्यः, तदनन्तरं गर्दभदृष्टान्तः, विश्यम्स बाणियगस्स दिन्ना । तिराई स्वराणं पत्तेयं बीसं तताऽभवनि सेविते अनेकवारं मासिके परिहारस्थाने तेषां सिं मोवं, ते तइयस्स वाणियगस्स दिना। चतुण्डं स्वराण सर्वेषां समविषमतया दिवसान् गृहीत्वा दत्तमेकं मासिक पत्तेयं पत्ररस मोलं, ते चवस्थस्स बाणियगरस दिशा । प्रायश्चित्तमित्युक्ते चोदकवचनमुक्तिप्य कोष्ठागारत्रयं ष्टान्त | पंच खरा पत्तयं बारसमोवा, ते पंचमस्स बाणियगस्स विना।" स्पेनोपन्यस्तम्यम्,तदनन्तरं च भूयः परयचनमाशस्क्य होख. बाटो रष्टान्ती करणीयाधिति गाथाऽकरयोजना। एतदेवाऽऽहभावार्य तु स्वयमेव भाष्यद्वक्ष्यति । तत्र-"सुतं विणिनुत्तममण, मा मह एत्थ एगसही न । चोयग मा" इत्येतद् व्याख्यानयनाद दो तीस तिनि वीसग,चर पारस पंच वारसगा ।।१७।। अवि य हु मुत्ते भणियं, सुत्तं विसमं ति मा जणसु एवं ।। पश्चानां वणिजां समजागसामाजिकानां विनियुक्तभायडानां संजवन सो हेज, अत्ता नेणालियं ब्रूया ॥ १४५॥ विनियुक्त व्यापारित भाएसंक्रयाणक यैस्ते तथा, तेषां पञ्चदश अपि चेति रागषवत्तानावहेत्वन्तरसमुचयने, प्रास्ता खरा अभूवन्निति वाक्यशेषः। ते च विषमभारवाहिनो विषममू. गीतार्थाऽगीतार्थभेदेन यधौचित्यप्रायश्चित्तदानतो न वयं पाश्च, तो यद्यपि समचिनागेन विनज्यमाना रूपतत्यनया रागद्वेषवम्तः, अपि च अन्यश्च सूत्रमेवंविधेष्वर्थेषु प्रमाणं, नवम्ति, तथाऽप्यतुल्यमूल्याइति परस्परं जण्डनमभूत । तत्र. सूत्र बह निश्चितं विषमास्वपि प्रतिसेषनासु तुल्यं प्रायश्चित्तं | एकोऽपरो मध्यस्थः समागत्य ब्रूते-मा भएम्यताहं समविभा भणितं, ततो न कश्चिद् दोषः। एतावता सूत्रमिति व्याख्यातम् । गेन विभज्य दास्यामीति । तत्रैका षधिकः षष्टिमूख्यः, एकतत्र चोदक आह-ननु सूत्रमेव विषमं न समीचीनं, परस्पर. स्य दत्त इति वाक्यशेषः । एवं द्वौ त्रिंशन्मूल्यौ द्वितीयस्य, विरुद्धत्वात् । तथा ह्यादिमेषु पञ्चसु सूत्रेषु यावत् प्रतिसे- त्रयो विंशतिमूल्यामतृतीयस्य, चत्वारः पञ्चदश मूल्याः चतु. वितं तावतः परिपूर्णस्य दानम्, उत्सरषु तु पञ्चसु सूत्रेषु बहुशः र्धस्य, पश्च द्वादशमूल्याः पञ्चमस्या यथा तेषां पश्चानां वणिजां प्रतिसेवितेम्वपि मासिकाऽऽदिवेंकैकसंख्याकस्य मासिकाऽऽदे- पञ्चदश खराः परस्परमतुल्यतया विभिन्नास्तथा केनापि दानं, न च विषमासु प्रतिसेवनासु समं प्रायश्चिसं दातुम. विभज्य दत्ता यथा तुझ्या बाजप्राप्तिमैवति, तथा साधूनामचितमिति । पतावता चोदक इति व्याख्यातम् । इदानीमेतदेव पि गीनार्यागीतार्थाऽऽदिनेदेनानेकविधानामागमव्यवहारिणां चांदकवचनमुत्क्षिप्यमिति व्याख्यानयति-(सुत्तं विसम ति अनम्यवहारिणां वा तथा कथञ्चनापि रासजस्थानीया मासा इत्यादि) एवमुपदर्शितेन प्रकारेण सूत्रं विषममिति मा भण विभज्य दीयन्ते यथा तुल्या विशोधिर्भवतीति। मा वादीः। यतः सूत्रस्य अर्थतः कर्तारो भगवन्तो वीतरागाः पतदेबाऽऽहसर्वज्ञा:-" नत्थं नासा रहा" इति वचनात । एवं परमा. कुसमविनागमरिसओ, गुरु साहू य होति वणिया वा। थतः प्राप्तिः कोणरागाऽऽदितया परिपूर्णयथावस्थिताऽऽप्रत्व. मक्कणसद्भावात्, न च तेषामित्थंभूतानामाप्तानां स हेतुः रासनसमा य मासा, मोवं पुण रागदासाउ ॥१४॥ कारणं संभवति, येन ते आप्ता अलीकं ब्युः । अलीकनाषणा. कुशन्नो विभागे कुशल विभागः, राजदम्ताऽऽदित्वान्युपगमाहतोः रागाऽऽदनिर्मुल का कषणात् । उक्तं च "रागाद्वा वेषाद्वा, स्कुश लशब्दस्य पूर्वनिपातः । तेन सदृशस्तुल्यो गुरुरागमन्य. मोहाद्वा वाक्यमुच्यते ह्यनृतम् । यस्य तु नैते दोषा-स्तस्या वहारी वा श्रुतव्यवहारी बा, साधवश्च भवन्ति वणिज व ऽनृतकारणं किं स्यात् ? ॥१॥" चणिकतुल्याः। वाशब्द उपमानार्थः "वा विकल्पोपमानयोः" ननु यद्यप्येवं तयापि विषमारिण खसु प्रतिसेवनावस्तृनि, विष. इति वचनात् । रासभसमाश्च मासाः, मूल्य पुनः रागद्वेषामेषु च प्रतिसेवनावस्तुषु कथं तुल्यं प्रायाचित्तमिति ? ताह बेव । तुशब्द एवकारार्थः । तथाहि-यथा रासभद्रव्य गुणवृ विदानितो मुल्यवृदिहानी, तथा रागद्वेषवृद्धिहानिकृते प्रति. कामं विसमा वत्यू, तुझा सोही तहा वि खलु तसिं । । सेवनातः प्रायश्चित्तस्य वृद्धिदामी । यथा केनापि तीवराग Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy