SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ पच्चित्त (१४६) प्रभिधानराजेन्दः । पच्छित्त एतानेव शान्तान् गाथापून भाष्यकृदाह पीन्वारानबहून्बा चा वार' मासिकं परिहारस्थानं प्रतिसेधिकुंचिजोहे माझा-गारे मेहेपलिचिए तिगढाणा (१४१) तम,आलोचनाकाने चाऽप्रतिकुचनयाऽऽलोचितं, तस्मै एकमेव द्वैमासिकाऽऽदिपरिहारस्थानेषु प्रतिकुचितेषु यथाक्रमाममे मासिकं प्रायश्चित्तं दीयते, न तु यावतो वारान् प्रतिसेवना कुश्चिकाऽऽदयो दृष्टान्ताः । तथा-द्वैमासिक परिहारस्थानमा मासिकस्य कृतवान् तावन्ति मासिकानीति, कारणे प्रतिसेवपन्नस्य प्रतिकुश्चकस्य दृष्टान्तः कुञ्चिकतापसः। त्रैमासिक नायाः कृतत्वात् । अथ प्रतिकुञ्चनयाऽऽलाबनयति ततो हिती. परिवारस्थानमापनस्य योधः । चतुमासिकं परिहारस्था- यो मासो मायानिष्पन्नो गुरुीयते इति द्वैमासिकम् । एवं नमापनस्य मालाकारः। पाश्चमासिकं परिहारस्थानमापन शेषा एयपि द्वैमासिकाऽऽदिविषयाणि चत्वारि सूत्राणि नावनीस्य मेघः । (पलि उचिए ति) प्रतिकुश्वनायां कृनायामाचा यानि । नवरं द्वैमासिकसूत्रे तृतीयो मायानिष्पनो गुरुमासो येण सम्यगालोचय मा प्रतिकुञ्चय मा प्रतिकुश्चनां कारि. दीयते इति त्रैमासिकम् । त्रैमासिकसूत्रे चतुर्थों मायानिष्पन्नो स्युशलब्धः स सम्यक् प्रत्यावर्तते भगवन्मिथ्या मे दुष्कृतं, मास इति चातुर्मासिकम । चातुर्मासिकसत्रे पञ्चमो मायाप्रत्यय सती चोदना सम्यगाझोचयामीति । ततः स भूतव्यवहारी प्र- इति पाश्चमासिकम । पाश्चमासिकस्ने षष्ठो मायानिष्पनो गुरुतिकुञ्चिते कृते तं तथ प्रत्यावृत्तं सन्तं पुनरपि त्रीन्वारान् मास इति पाएमासिकम् । ततः परं पाएमासिके परिहाआनोचापयति । तत्र यदि त्रिभिरपि वारैः सरशमा नोच' रभ्याने आलोचनाकासे प्रतिकुञ्चनायां वा त एव स्थिताः यति ततो ज्ञातम्यो, यथा- सम्यगेष प्रत्यावृत्त इति । तदन षयमासाशति । न्तरं च यद्देयं प्रायश्चित्तं तद्दातव्यमिति । अथ विसदृशमा अमीषां पञ्चानामपि सुत्राणां सूचकमिदं गाथायाः पश्चारमलोचयति, ततो भणति-अन्यत्र स्वं शोधिं कुरु, नाहं तव पंच गमा नेयव्बा, बहूहिँ जखम्ममाहिं बा ॥१४॥ शक्कोम्वेतादृश्या प्रानोच नायाः सद्भावमजानानः शोधि क. पञ्च गमाः सूत्रप्रकारा सातव्याः । कमित्याह-(बहहिं . सु.मति । अथवा शिघ्यः पृच्छति-जगवन् ! एतानि मासाहीन त्यादि)" उक्नडममा" इति देशीपदमेतत् पुनः पुनः शब्दा. घरमासपर्यन्तानि परिहारस्थानानि कुतः प्राप्तानि ?। सूरिराह- थें अष्टव्यम् । उक्तं च-"नक्समम त्ति वा जो हुज्जो वा पु(तिगहाणा) क्रमाऽऽदित्रिकरूपात् स्थानात । किमुक्तं भवति? णो पुणो तिबा पगई।"पुनः पुनः शब्दार्थश्च वारं वारं बहुउऊमोत्पादनैषणासु यत् अकल्पाप्रतिसेवनया अनाचार भिर्वारैर्विशषिता बहुश प्रति बहु इति पदविशषिता इत्यर्थः। करणं तस्मादेतानि प्राप्नोति । अत्र चोदक आहसाम्प्रतं पाएमासिकं परिहारस्थानसूत्रमाहतेण परं पनि चियए वा अपलि चियए वा ते चेव ! बहुएम एगदाणे, रागो एकेकदाणे दोसोन। छम्मास्मा ॥५॥ एवमगीते चोयग!,गीयम्भि य अजनसेविम्मि ॥१४शा ( तेग परं पातवियर वा अपलि वियप वा ते चेव मनु यूयं न मध्यस्थाः ,रागद्वेषकरणात । तथाहि-बहुशः प्रति. नम्नाला ) नेत्यव्ययं तत इत्यर्थे । ततः पाश्चमासिकात् सेवितेवेनेषु पञ्चसु सूत्रेषु मासिकंषु परिहारस्थानेषु बहुशः परिहारस्थानात् परमित्येतदप्यव्ययं सप्तम्यर्थप्रधानम्, प. शब्दविशेषितेष्वपि एकमेव मासं प्रयच्थ, द्वैमासिकेषु परि. रस्मिन् पापमासिके परिहारस्थाने प्रति सेविते श्रासोचना. हारस्थानेषु बहुशः प्रतिसेवितेचप्यकं द्वैमासिकम, त्रैमासिकेषु काले प्रतिकुञ्चिते. प्रतिकुञ्चनया वा आझोनिने इत्यर्थः । ते परिहारस्थानेषु बहुशः प्रतिसेवितेष्यप्यकं त्रैमासिकम, चातु एवं प्रतिसेवनानिष्पन्नाः स्थिताः परमासाः, नाधिकं प्रतिकु- मासिकेषु परिहारस्थानेषु बहुशः प्रतिसेचितेष्वेकं चातुर्मासि. ञ्चनानिमित्तमारोपणन । कस्मादिति चेत ? उच्यते-इह जीन- कम्, पाश्चमासिकेषु परिहारस्थानेषु बहुशः प्रतिसबितेषु एक कल्पोऽयम्-यस्य तीर्यकरस्य यावत्प्रमाणपत्कृष्ट तपःकरणं पाश्चमासिकम्। एवं बहुकेषु बहुशः प्रतिसेवितेषु मासादिषुप. तस्य तीर्थ तावदेव शेषनाधूनामुत्कृष्ट प्रायश्चित्तहानम्। चर. रिहारस्थानेवेकदाने एकैकसंख्याकस्य मासिकाऽऽदेनीयध्वे. मतीर्थकरस्य तु भगवनो बरूमानस्वामिन उत्कृष्टं तपः पा. कं प्रयच्छथ तेषु गगः । आयेषु पञ्चसु सूत्रेषु एकैकदाने एकै. एमासिकं, ततोऽस्य तीयें सर्वोत्कृष्मपि प्रायश्चित्तदानं प. कवार यत् प्रतिसेवितं मासिकाऽऽदि तस्य परिपूर्णस्य एमासा एवेति पारामासिक परिदारस्थानं प्रतिसेव्य प्रतिकु- दानववं प्रयच्चय तेषु विषये द्वेष एव । तुशब्द एवका. जवनयाऽपासोचयतो नाधिकमारोपण मतस्त व पामासाः रार्थः । न च रागद्वेषयन्तः परेषां शोधिमुत्पादयितुं स्थिता उक्ताः। कमाः, सम्यक् प्रायश्चित्तदानविधेरकरणादिति । अत्र सूरिबहमासिकम राह ( एवमित्यादि ) अहो चोदक ! एवमादिकेयु पञ्चसु जे भिक्खू बहुसो मासियं परिहारहाणं पमिसेवित्ता सूत्रघु याव-मात्र प्रतिसेवितं तावन्मात्रस्य परिपूर्णस्य दामपानोपज्जा, अपविनंचियं आलोएमाणस्स मामियं, प मगीत अगीनाथै प्रतिसेवके । यत्पुनबहुशःशब्दविशेषितेषु प. ञ्चसुसूत्रेषु बहुशः प्रतिसेवितेम्वविमासिकाऽऽदिषु स्थानेष्वप्ये. मिचियं पालोएमाणम दोमासियं ।। ६॥ कैकसंख्याकस्य मासिकाऽऽदेदानं तत् गीते गीतार्थे अययो निक्षुबै हुशाऽपि त्रिप्रभृतिवारानपि, प्रास्तामेक, बौ बा तसेविनि प्रयतनया प्रति सेवके । ततो गीतार्थागीतार्थभेदेन यारावित्यपिशब्दार्थः । मासिक परिहारस्थानं प्रतिसेव्य मा. प्रतिसेबकस्य भेदादित्धं प्रायश्चित्तविधानमित्यदोषः । मोचयेत्, तस्याप्रतिकुच्या 5ऽलोचयतो मासिकमेकं प्रायश्चि अत्रैवार्थे दृष्टान्तमाहसम्। प्रतिकुच्यालोचनानिष्यन्नो गुरुमासो दीयते इति द्वै. मासिकम् । इयमत्र भावना-केनापि गीताथैन कारण प्रयतनया जो जत्तिएण रोगो, पसमह तं दहेजेस विज्जो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy