SearchBrowseAboutContactDonate
Page Preview
Page 1619
Loading...
Download File
Download File
Page Text
________________ भूगोल ईश्वरप्रेरितं केचि - क्लेचिद् ब्रह्मकृतं जगत् । 1 1 । प्रभवं सर्व विश्वमिच्छन्ति कापिलाः ॥ ३ ॥ कमि सबै केलिए भूतविकारजम् । विश्वानेकरूपं तु बहुधा संप्रधावितः ॥ ४ ॥ " इत्यादि । तदेवमनथमाहितस्याद्वादोग्यतामेकांशापखम्यनां मति भेदाः प्रादुष्यन्ति तदुक्तम्- "लोकक्रियात्म तस्ये विवदन्तेवादिन विभिन्नार्थम् अतिपूर्वे येषां स्वाद्वाविनिधितम् ॥ १॥ येषां तु तं तेषामस्तित्व नास्तित्वाऽऽदेरर्थस्य नयाभिप्रायेण कथा दाश्रयणात् विवादाभाव एवेति श्रत्र च बहु वक्तव्यं तन्तु नो. रूपते प्रत्यविस्तरभया अन्यत्र च सूत्रकृताऽदी विस्तरे " 1 सुविहितत्वादिति । ते च विवदन्तः परस्परतो विप्रतिपन्नाः 'मामकम्' इस्थात्मीयं च प्रापयन्तः स्वतो नाः परामपि नाशयन्ति । तथाहि केचित्सुखेन धर्ममिच्छन्ति, अपरे दुः खेन, अन्ये मानाऽऽदिनेति तथा मामक पर्वको धम्म मोक्षायानिर्वाच्यश्च नापर इत्येवं वदन्तोऽपुष्टधम्मणोऽविदितपरमार्थान् प्रतारपाति तेषामुत्तरं दर्शयतित्रापि अस्ति लोको नास्ति बेत्यादौ जानीत यूयम्, • अकस्मादिति ' मागधदेशे आगोपालानाऽऽदिना संस्कृतस्यैयो धारणादिहापि तथैवोच्चारित इति • कस्मादिति हेतुर्न कस्मादकमा तोरभावादित्यर्थः तत्रास्ति लोक इत्युक्तेऽवाप्येवं जानति यथा न भवत्येवमक स्मारादिति तथाहि यद्येकान्तेनेव को उता सह समानाधिकरण्याचदस्ति लोका स्यात् एवं च तत्प्रतिपक्षोऽप्यलोको ऽस्तीति कृत्वा लोकवालोका स्पा व्याप्यसभाये व्यापकस्यापि सद्भावा दलोकाभावः तत्प्रतिपक्षभूतस्य लोकस्य प्रागेबाभावः सर्वगत्वा सोकस्व स्वादिति अथवा लोको ऽस्ति । न च लोको भवति, लोकोऽपि नामास्ति, न च लोकोलोकाभाव इत्येवं स्यादू, अनि चैतत् किब-अस्ते offपकत्वे लोकस्य घटपटाऽऽदेरपि लोकत्वप्राप्तिः, व्याप्यस्य व्यापक सद्भावनान्तरीयकत्वात् किं व अस्ति लोक इवाचित लोक इति कृत्या तरस्तित्वात् प्र तिशास्वीकराशि देकर भाया कि केन सिध्यतीति ? उतास्तित्वादन्यो लोक इत्येवं प्रतिशाहानिः स्यात् सदेवमेकान्तेनैव लोकादितत्वेऽभ्युपग माने भाषा प्रदर्शितः एवं नास्तित्यप्रतिज्ञायामपि वाच्यम्, तथाहि - नास्ति लोक इति ब्रुवन् वाच्यः - :-किं मस्त नेति है, यद्यस्ति कि जोन्सन यदि जो कान्तर्गतः कथं नास्ति लोक इति प्रवीषि ? अथ यदिर्भूत स्वतः खरविषायवसद्भूत एवेति कस्य मयोत्तरं दातव्यम् 1 , · भवा · 1 Jain Education International - ( १५६६ ) श्रभिधानराजेन्द्रः । 9 भूमिपर , को मेच्छेत् परूपाऽऽदि चतुष्यात् । सदेव विपर्यासा नवेन व्यवतिष्ठते ॥ १ ॥ " इत्यादि, अलमतिप्रसङ्गेनाक्षरगमनकार्थत्वात् प्रयासस्य एवं भुवाभ्र्वाऽऽदिष्वपि पञ्चा वयवेन दशावयवेन वाऽन्यथा वैकान्तपक्षं विक्षिप्य स्या द्वादपक्षोभ्यूयाऽऽयोज्य इति । श्राचा० १० ८० १ उ० । ( चन्द्रादिगोलविमानानां व्याख्या स्वस्वस्थाने) (अत्र विस्तरः 'शिगोय' चतुर्थभागतः।) 'लोय' शब्दे च तं निधिक गाथाभिविध्यते भू-धू पु० खीणां गर्भे, बालके च वाच० ० १ नया दिशेकान्तवादिनः स्वयमभ्यूह्य प्रतिक्षेप्तव्या इति एयमिति यथाऽस्ति रचनास्तित्ववादस्तेषामाकस्मिकोनिर्युफ्रिका, एवं वायोऽपि यादा निर्गुलिका एवेति । श्रस्माकं तु स्याद्वादवादिनां कथञ्चिदभ्युपगमान्न यथो. क्तदोषानुषङ्गः, यतः स्वपरलत्ताव्युदासोपादानाऽऽपाद्यं हि वस्तुनो वस्तुतः स्वद्रव्यक्षेत्रकालस्वभावती स्ति परद्रव्याऽऽदिचतुष्टयानास्तीति । उक्तं च- "सदेव सर्व उ० ३ प्रक० । भूम्य भूगर्भ इन्ति इन्का गर्भधातके, बालघातके च । वाच० । वृ० १ उ० ३ प्रक० । भूतमभूत्याक १० विशे० इरिते बनस्प तिभेदे, प्रशा० १ पद । भूदाय भूदान १० भूमिदाने, आखा० १ ० १ ०२४० । - । (भूदानस्य शुभफलोदयजनकत्वनिराकरणम्' पुढवीकाइय' शब्देमागे ७८ पृष्ठ गतः) भूवाल- भूपाल- पुं० । भुवं पालयति । पाल अण् । भूपतौ वा च० । स्था० ६ ठा० । - । भूभिय-भूभृद् पुं० भुवं विभर्ति धारयति पापति था। भू- क्विपू । पर्वते; भूपाले च । वाच० आ० क० १ ० । भूभूय भूभृत्र-पुं०। भुवं भुक्के भुनक्कि पालयति वा भुज किप् । भूपाले, वाच० । ० ० १ ० । भ्रमराया देशी स्थगन "भूमराया पनि । भूमण• 9 - ति देशीपमेतत् स्थनमित्यर्थः ०१ ४० । भूमह-भूमह पुं० [अहोरात्रयेषु विंशम्मुहर्तेषु स्वनामध्याते सप्तविंशतितमे मुहूर्ते, स०३० सम० । भूमि भूमि- स्त्री० । भवन्त्यस्मिन् भूतानि भूमि या ङीप् । - पृथिव्याम् वाच० रा० क्षेत्रे, घ० २ अधि० । पञ्चा० । स्थरिडले, उपा० १ श्र० । पदव्याम् स्था० ३ ठा० २ उ० । काले, स्था० ३ ठा० ४ उ० | स्थानमात्रे " जिह्वायाम्, योगशास्त्रोक्के योगिनां वित्तस्यावस्थाभेदे प कसङ्ख्यायां च । वाच० ।" धुलिं भूमिं । पाइ० ना० 33 , २६४ गाथा | भूमिउदय भूम्युदकन० भूम्या उदकं भूम्युदकम्। नद्यादिजले, नि० चू. १ उ० । भूमिकंप भूमिकम्प पुं० " शब्देन महता भूमि-दारति - कम्पते। सेनापतिरमात्यश्च राजा राज्यं च पीड्यते ॥ १॥ " इत्युक्तलक्षणे मद्दानिभित्तभेदे, स्था०८ ठा० । ( भूमिकम्पन हेतुः ' पुढवी ' शब्देऽस्मिन्नेव भागे ६७२ पृष्ठे गतः ) भूमिकम् भूमिकन न समविषमाया भूमेः - कर्म्मणे, बृ० १० २ प्रक० । ग० । व्य० । आव० । " भूमीए समविसमा परिकम्म भूमीकम् " नि ०५४० । भूमिपर भूमिगृह न० भ० ६० प्रश्न० । स्था० । For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy