SearchBrowseAboutContactDonate
Page Preview
Page 1618
Loading...
Download File
Download File
Page Text
________________ भूगोल ३, धुवे लोए४, साइए लोए५, अगाइए लोए ६, सपअबसि लो, अजबसिए लोएट, सुकडे चि वा बुकडे ति वा कल्ला त्ति वा पावेत्ति वा साहुत्ति वा असाहु त्ति वा सिद्धि त्ति वा असिद्धित्ति वा निरए त्ति वा अनिरतिया जमियं विपश्विमा मामगं धम्मं पचमाणा इत्य वि जागृह अकस्मात् ॥ " 'इ' अस्मिन्मनुष्यलोके एकेषां पुरस्कृताशुकविपाकानामाचरणमा चारो मोक्षार्थमनुष्ठानविशेषस्तस्य गोचरो विषयः, नो सुष्ठु निशान्तः परिचितो भवति ते चाप• रिणताऽऽचारगोचरा यथाभूताः स्युः तथा दर्शयितुमाह- 'ते' श्रनधीताऽऽचार गोचरा भिक्षावरिया स्नानस्वेदमलपरिपवजिताः सुखविहारिभिः शाक्पाऽऽदिभिरामापरि गामिताः इह मनुष्यलोके प्रारम्भार्थियो नयन्ति ते पा कुशीलाः सावधानम्मार्थिनः तथा बि हारामागपकरी देशिमोजनाऽऽदिदि तथाहि प्राणिन इत्येवमपरांतयन्तो प्रतापि समनुजानन्तः, अथवा अदतं परकीयं प्रयमगणितविषाकास्तिरोहितशुभाध्यवसायाः प्रददति गृहन्तीति । कि -तत्र प्रथमतृतीयमते अल्पवन्यस्यात् पूर्व प्रतिपाद्य ततो बहुतरवव्यत्वात् द्वितीय व्रतोपन्यास इति अथ बेति पूर्वस्मात् पक्षान्तरोपक्षेपकः, तद्यथा श्रदन्तं गृहति अथवा पाय विविधं नानामकारा युञ्जन्ति तद्यथेत्युप क्षेपार्थः । अस्ति 'लोकः ' स्थावरजङ्गमाऽऽत्मकः, तत्र नवखण्डा पृथ्वी सप्तद्वीपा वसुन्धरेति वा । अपरेषां तु ब्रह्मापरेषां तु प्रभूतान्येवम्भूतानि ब्रह्मादायुद कमध्ये मानानि संतिष्ठन्ते तथा सन्ति जीवाः स्वकृत फलभुज, प्रति परलोक स्तो बन्चमोली, सन्ति पक्षमहाभूतानि इत्यादि । तथाऽपरे चार्याः नास्ति लोको मायेन्द्र जालस्कपमेवेतत्सर्व तथा विचारितरमणीयतया भूताभ्युपगमोऽपि तेषामतो नास्ति परलोकानुयायी जीवो, नस्ता शुभाशुभे, किण्वादिभ्यो मदशक्रिय भूतेभ्यसम्यमित्यादिना सबै माथाऽऽकारगम्बर्धन गरतुल्यम् उपपश्यत्वादिति उ , 1 5 ( १५६५ ) अभिधान राजेन्द्रः । 4 Jain Education International > • 1 " यथा यथाऽर्थाश्विन्त्यन्ते, विविच्यन्ते तथा तथा । यद्येतत्स्वयमर्थेभ्यो रोचते तत्र के वयम् ॥ १ ॥ भौतिकानि शरीराणि विषयाः करणानि च । तथापि मन्देरन्यस्य तस्वं समुपदिश्यते ॥ २ ॥ श्र इत्यादि २ तथा सापाऽऽदय आयो' निल्यो लोकः, आधिमवतिरोभावमात्यापादविनाशी असता दात्ताविनाशात् यदि निश्चलः सरित्स मुद्रभूभूराणां निवात्। शाक्यादयस्त्वाद्दुः- अभु यो लोकोऽनित्यः, प्रतिक्षणं विशरादस्वभावत्वात् विनाशतोरभावात् नित्यस्य च क्रमयौगपद्याभ्याम् अर्थक्रिया. यामसामर्थ्यात् । यदि वा "अयः चः तथाहि भूगोल: के पाश्चिम्मलेन निस्वं चलनेवाऽऽस्ते आदित्यस्तु व्यव स्थित एव तत्राऽऽदित्यम एवं दूरस्याचे पूर्वतः पश्यन्ति तेषामादित्योदय, आदित्य मण्डपस्थितानां मध्याह 9 1 भूगोल ये तु दूरातिक्रान्तत्वान्न पश्यन्ति तेषामस्तमित इति । (दिसा शब्द तुम २५१३ दि saसरे " जस्स जो आइचो उदेइ ला भवति तस्स पुण्वः दिस्सा " (४७) इत्यादिगाथाभिः भचाखामिभिरपत्यं सिद्धान्त तस्वात् ५। अन्ये पुनः सादिको लोक इति प्रति पन्नाः; तथा चाऽऽडुः 46 1 आसीदिदं तमोभूतमप्रज्ञातमलक्षणम्। अप्रतमविज्ञेयं प्रसुप्तमिव सर्वतः ॥ १ ॥ तस्माभूते नटस्थावरजङ्गमे । नामरमरे चैव प्रनष्टशेरमराक्षसे ॥ २ ॥ केवलं गहरीभूते, महाभूतविवर्जिते । श्रचिन्त्यामा विभुस्तत्र, शयानस्तप्यते तपः ॥ ३ ॥ तस्य तत्र शयानस्य, नाभेः पद्मं विनिर्गतम् । तरुणरविमण्डलनिर्भयं किम् ॥ ७ ॥ तस्मिन् पद्मे तु भगवान् दण्डी यज्ञोपवीत संयुक्तः । ब्रह्मा तत्रोत्पन्नस्तेन जगन्मातरः सृष्टशः ॥ ५ ॥ अदिति सुखानां दितिरसुरायां मनुर्मनुष्याणाम् । विनता विहङ्गमानां माता विश्वप्रकाराणाम् ॥ ६ ॥ कः सरीसृपाणां सुखसा माता तु नागजातीनाम् । सुरभिश्वतुष्पादना मिला पुनस्सर्वबीजानाम् ॥७॥ इत्यादि ६। श्रपरे तु पुनरनादिको लोक इत्येवं प्रतिपन्नाः, यथा शा क्यामाहुः अनवद्योऽयं भिक्षया 1 संतरा, पूर्वाव कोटी न प्रज्ञायते, अविद्या निरावरणानां सध्वानां न विद्यते न च सपाद इति तथा सपयति लोको, जगप्रलये सर्वस्य विनाशसद्भावात् ७ तथाऽपर्यावसितो लोकः सतः श्रात्यन्तिकविनाशासंभवात् "न कदाचिदनीदृशं जगद्” इति वचनात् तत्र येर्पा सादिकस्तेषां सपवितो येषां ना दिकस्तेषामपर्यवखित इति केषाञ्चित्यमपीति तथा घोक्तम्" द्वावेव पुरुष लोके, राक्ष 9 " 1 1 सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥१॥ " इत्यादि । त देवं परमार्थमा अस्तीत्याधभ्युपगमेन लोकं विषदमामा मामाभूतापाची नियुञ्जन्ति तथाऽऽत्मानमपि प्रति विषदन्ते तथा तमिति वा दुष्कृतमिति के येवं क्रियावादिनः सम्प्रतिपद्यन्ते, तथा सुष्ठु कृतं यत् सर्वपरित्यागतो महावत नाहि तथाऽपरे दुष्कृतं भवता यदसौम्यमृगलोचना पुत्रमनुत्पाद्यतेति तथा प कश्योद्यतः इत्येवमभिहितः सारे पा खण्डिकविप्रलम्धः कोऽयं पालनासमर्थोऽनपत्यः पाप इत्येवमभिधीयते, तथा साधुरिति वा असाधुरिति वा स्वमतिविकल्पितरुचिभिरभिधीयते तथा सिद्धिरिति वा श्रसिद्धिरिति वा नरक इति वा, अनरक इति वा, एवमन्यदप्याधित्य स्वाग्रहियों विषदन्त इति दर्शयति यदिदं विप्रतिपन्ना यत्पूर्वानं लोकाऽऽदिकं तदिदमाश्रित्य विविधं प्रतिपक्षा विप्रतिपन्नाः तथा चोकम् 1 " इच्छन्ति कृत्रिमं सृष्टिवादिनः सर्वमेवमितिलिङ्गम् । कस्नं लोकं माहेश्वराऽऽश्यः सादिपर्यन्तम् ॥ १ ॥ मारीश्वरजं केचित् केचित्सोमाग्निसम्भवं लोकम् । द्रव्याऽऽदिवाकल्प, जगदेत क्लेचिदिच्छन्ति ॥ २ ॥ For Private & Personal Use Only , " www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy