SearchBrowseAboutContactDonate
Page Preview
Page 1597
Loading...
Download File
Download File
Page Text
________________ भिक्खुपडिमा अभिधानराजेन्द्रः। भिक्खुपडिमा रियं णो से कप्पति भणंतरिहिताए पुढवीए निदाइत्तए एवकारोऽवधारणे, नान्यत्रेत्यर्थः । वसतिप्रदेशे भरण्याऽऽदी वा सूर्योऽस्त मेति अस्तं प्राप्नोति (तस्येव ति) तत्रैव बसेदि. वा पयलाइत्तए वा, केवलीया-भादाण पेयं, से तत्थ नि. त्याह- (जलंलि वा इत्यादि ) जले जलविषये, न तु जले हायमाणे वा पयलायमाणे वा हत्थेहिं भूमि परामुसेजा भ. पब, कथमस्तसमये (कप्पति ) उपयोगवश्वासेषाम् , उध्य धाविधिमेव ठाणं ठाइत्तए वा निक्खमित्तए वा उच्चारपास- ते अन जलशम्नेन नद्यादिजसं न गृखते, किंतु वत्र तृतीयो वणेणं उव्वाहिज्जा, णो से कप्पति ओगिएिहत्तए वा परि- यामो दिवसस्य संपूर्णो भवति तत्र तेषां जलमेबोच्यते इति समयरीतिः, विशिष्टाभिग्रहवयात्तेषाम् । स्थविरकरिपकानां द्वावित्तए वा कप्पति से पुब्वपडिलेहिते थंडिले उच्चारं पा. तुन तथेति, अत्रावकासिक स्थलंजलमेव भवति यत्रावश्यायः सवणं वा परिढवित्तए,तं से उवस्मयं पागम्म ठाणं ठाइत्तए, पतति । तथा चोक्तं पञ्चमाझे अस्थि णं भंते ! सदासमितं मासियं णं भिक्खुपडिमं पडिवत्रं भिक्खायरियं गो कप्पति सुहमे सिणेहकार पघडति ?। हता! अस्थि । से भंते ! कि ससरक्खेण कारणं गाहावतिकुलं भत्ताए वा पाणाए वा उद्धे पबडति, अहे पवडति, तिरिए पवहति । गोयमा! उहे वि पवडति, अहे वि पवति, तिरिए वि पवडति, निक्खमित्तए वा पविसित्तए वा,अध पुणरेवं जाणिजा सस. जहा से बादरतेभाउमाए अमजणसमाउत्ते चिरं पिदीहरक्खे सेमनाए वा जलताए वा मल्लत्ताए वा पंकत्ताए वा कालं चिट्ठा तहा णं से वि । णो दण? समटे से गं खिप्पा. विद्धुत्थे,से कप्पति गाहावतिकुलं भत्ताए वा पाणाए वा नि- मेव विलुसमागच्छह।" सूक्ष्मस्नेहकाय इति अप्काविशेषः, क्खमित्तए वा पविसित्तए वा,मासिय भिक्खुपडिमं पडिवयं | तत्रापि चाल्पस्य स्निग्धेतरभागमपेक्ष्य बहुत्वमापरवं चाव. भिक्खायरियं नो कप्पति सीओदगषियडेण वा उसिणोद सेयम् । यदाह-"पढमचरिमाउ सिसिरे, गिम्हे अखं तु तासि बजेत्ता,पायं वा वि सिणेहा-हरक्खण्टा पवेसे वा ॥१॥"लेपिगवियडेण वा हत्थाणि वा पादाणि वा दंताणि वा अच्छी तपानमपि न बहिः स्थापयेत् , तत्नेहाऽऽदिरक्षणायेति । प्रत णि वा मुहं वा अच्छोलित्तए वा,पधोवित्तए वा, णामस्थ ले. उक्तम्-"जलंसि"न तु नद्यादिपानीये, वाशब्दोऽपरापरवालेवेण वा भत्तामासेण वा । मासिय भिक्खुपडिमं पडिव भेदसंग्रहार्थम् । (थलंसि ति) स्थलं नाम अटवी,तत्र (दुग्गंसि मंभिक्खायरियं णो कप्पति पासस्स वा हथिस्स वा महि. त्ति) दुर्गशब्देन ग्रहणं, निम्नं गाऽऽदिकं विषमं निम्नोसतं, पर्वतः प्रसिद्धः , पर्वतदुर्गः पर्वतनिकटगहनं नितम्बा वा, सस्स वा कोलसुणगस्स दुट्ठस्त आपदमाणस्स पदमवि प.| गर्ता खड़ा, दरी गुहा, पर्वतकन्दरेति यावत् । तत्र कल्पते बोसकित्तए भदुद्रुस्स भावदमाणस्स कप्पति जुगमित्तं प. तां रजनीम्-( उवातिणावित्तपति) तत्रैवातिक्रमितुं, परं चोसकित्तए। मासियं भिक्खुपडिमं पडिवनं भिक्खारियंणो (ना) नव (स) तस्य (नो) नैव (ले) तस्य प्रतिमावतः साधोः, कल्पते पदमपिग कप्पति छायातो सीयं ति नो उएहं एत्तए उपहातो उएह तुं, ततः अग्रे इत्यध्याहारस, अपिग्रहणात् अर्द्धपदमपि । (क पति सेति) तस्य (कल्लं पाउप्पभायाए ति ) श्वः ति नो छायं एत्तए, जत्थ जयासि वा तं तत्थ अधियासए। प्रादुः प्राकाश्ये सतः प्रकाशप्रभातायां रजन्यां यावत्करएवं खलु एसा मासिया भिक्खुपडिमा, अधासुतं अधाकप्पं णात् "फुल्लुप्पल कमलकोमल" इत्याविपदकदम्बकं संग्रहा. अधामग्गं अधातचं अधासमं कारण फासिता पालिता त् द्रष्टव्यम् । तत्र फुल्लोत्पलकमलकोमलोन्मीलिते. फुलं विक. . साहिता तीरिता पूरिता किट्टिवा भाराधिता प्राणाए भ. सितं, तच्च तदुत्पलं. च फुल्लोत्पलं, तब कमलव हरिणवि. गुपालेता भवति । शेषः, फुल्लोत्पल कमली, तयोः कोमलकठोरमुन्मीलितदलानां नयनयोचोन्मीलनं यस्मिस्तत्तथा तस्मिन् , अथेति रजनीवि. (तस्थ णं ति) तत्र मागे बसत्यादौ वा कश्चिद्वधार्थ वध. भातानन्तरं पाराहुरे प्रभाते रक्ताशोकप्रकाशन किंसुकमु. निमितं (गहाय त्ति) गृहीत्वा,खङ्गाऽऽदिकमिति शेषः। श्राग. कछत् (अवलंबित्सए बा) अवलम्बचितम् आकर्षयितुं . प्रत्य. खस्य गुजार्द्धस्य रागेण सदृशयोःस तथा तस्मिन् , तथा क. वलम्बयितुं पुनः पुनरवलम्बयितुं, यर्याम् ईर्यामनतिक्रम्य मलाकरा हृदाऽऽयस्तेषु स्वण्डानि नलिनीखण्डानि तेषां वो. धको यःस कमलाकरखण्डबोधकस्तस्मिन् , उत्थिते अभ्युदगणेत्, पतायता छिद्यमानोऽपि यं नातिशीघ्रं प्रयायादिति । ते,कस्मिन्नित्याह-सूरे । पुनः कथंभूते, इत्याह-(सहस्सर. ( पायंसि सि ) पावे,उपलक्षणत्वादुपधिहस्ताउदीवा,स्था। लणत्वादुपाधहस्ताऽऽदा वा.स्था स्सिम्मि दिग्णयरे सहस्ररश्मी दिनकरे,तेजसा ज्वलति देदी. णु म ठुण्ठ उच्यते, कण्टका प्रतीता.हीरको नाम सकोणः, प्यमाने (पायीणेत्यादि प्राची नाम पूर्वा,तदभिमुखस्य,प्रतीचि कर्करिकाविशेषः, शर्करा पा न प्रषिशेयुः (नीहरिनए त्ति)। नाम पश्चिमा तस्यां पश्चिमायामित्यर्थः,निद्रायितुं शयनं कर्तु, निष्कासयितुं विशोधयितुं शेषावयवाऽयपने तुं शेषं प्राग्वत् ।। प्रचला, निद्रा, ता कर्तुम् , उलयितुं वा यतःकेवली यात्, (मच्छिसि बसि) अणोर्नेत्रयोः ( पाणाणिव सि) केवल्येव तदोषान् पातुं वक्तं वा,समर्थः, पादानं दोषाणाम् । प्राणा लघुतरका मशकाऽऽदयः, नपुंसकत्वं प्राकृतत्वात् । अथवा कर्मबन्धहेतुत्वावादानमेतत्कर्मोपादानमेतदिति । कर्थ बीजानि तिलादीनि रजःसूक्ष्मं धूलीरूपम् । (परियावज्जेज | कोपादानमिति दर्शयति-स प्रतिमाधारकः साधुस्तत्र नि. ति) पर्यापतेत् लगेस् , तथापीत्यध्याहार्यम् ( णो सिसि) द्रां कुर्वाणः प्रचलायमानो वा हस्ताभ्यां भूमि परामृशेत् त. प्राग्वत्, (नीहरिसए सिनिष्कासयितुमुख,विशोधयितंज- हि किं कुर्य दित्याह-(प्रधाविधिमिति) यथाविधिमेव स्थान लादिधापनेनापनेतुं,शेष प्राग्वत्। (जस्थेवरिपति)यत्रैव विधिमनतिक्रम्य यथाविधि, निष्क्रमितुम् उच्चारप्रसवणा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy