SearchBrowseAboutContactDonate
Page Preview
Page 1596
Loading...
Download File
Download File
Page Text
________________ प्पति त्ति) कियाला भिक्खुपडिमा अभिधानराजेन्द्रः। भिक्षुपडिमा स कप्पति एगरातो वा रातो वा परं वत्थए, जं तत्थ नकोऽपि प्रत्यभिजानीते तत्रैकरात्रि या द्विरात्रि वा उषितं ततः एगरातातो वा परिवसति से संतरा छेदे वा परिहारे वा । पर न ( से) तस्य कल्पत, शेष व्यक्तम् । (सेलतरा छेदे व मासियं भिक्खुपडिम पडिवनस्स अणगारस्स कप्पति त्ति) कियत्कालान्तरे पुनस्तत्रोषितुं कल्पते । (परिहारे व त्ति ) यत्र स्थितास्तत्स्थानिपरिहारे वा त्यागे तत्र कल्पते(च चत्तारि भासाओ भासित्तए, तं जहां-जायणी, पुच्छणी, तारि भासाउ त्ति)चतम्रो भाषा भाषयितुं कल्पन्ते । तद्य. अणुममणी, पुटुस्स वागरणी । मासियं णं भिक्खुपडिम था-याचनी-कस्यापि वस्तुविशेषस्य देहीतिमार्गणं पृच्छनी. पडिवनस्स अणगारस्स कप्पंति तो उवस्सया पडिले- अविज्ञातस्य संदिग्धस्य कस्यचिदर्थस्य परिक्षानाय तद्विदः हित्तए । तं जहा-अहे आरामगिहंसि वा, अधे वियडगि- पावें । अनुज्ञापनी-उच्चारपरिष्ठापनतृणडगलभश्नप्रभृतीना. हंसि वा, अहे रुक्खमूलगिहंसि वा । मासियं णं भिः । म् । पृष्टस्य व्याकरणी-यथा कस्त्वं कौतस्कुस्यः,किमर्थमा. गमः, प्रतिमाप्रतिपन्नोऽन्यो वा इत्यादिपृष्टस्य व्याकरणी प्र. खुपडिम पडिवनस्स अणगारस्स कप्पंति तो उवस्सया त्युत्तरप्रदानरूपा इति । ( उवस्सया इति) उपाश्रया बसतय अणुप्मवित्तए । तं जहा-अधे अारामंसि वा अधे वियड इत्यर्थः। प्रतिलेखयितुमारामस्याध इति अध पारामम् , प्रा. गिहंसि वा अधे रुक्खमूलगिहसि वा । मासियं यं भिक्खु. रामं च तद् गृहं चेति कर्मधारयः, तस्मिन् तथा एवं विका पडिम पडिवनस्स अणगारस्स कप्पंति तो उवस्सया टगृहं, विकटगृहं नाम-प्रामादहिवृक्षानामधो , वृक्षस्वाइणावित्तए, सेसं तं चेव । मासियं णं भिक्खुपडिम मूले इति वृक्षनिकटतरप्रदेशे इति । (अणुसावित्सर इति) अनुशापयितुं प्रतिलेखनानन्तरमनुशां मार्गयितुं ( उबायणा पडिवनस्स अणगारस्स कप्पति तो संथारगा पढिलेहि वित्तए त्ति) उपग्रहीतुं स्थायित्वेनाङ्गीकर्तुम् इति । संस्तारक: चए-पुढविसिलं वा, कट्ठसिलं वा,अधे संवुडमेव । मासियं प्राण्याख्यातस्वरूपः, पृथिवीशिलां शिलारूपं काष्ठशिलेति वृ. खंभिक्रवपडिम पडिवनस्स अणगारस्स कप्पंति, तो सं. हत्तरकाष्ठपिण्डरूपां यथा संस्कृतं चतुष्किकाऽऽदि , एतदू थारगा भणुपावित्तए, सेसं तं चेव । मासियं णं भिक्खप. ढे शेषं प्राग्वत् । (इस्थि त्ति) स्त्री वा पुरुषो वा परिचारणा. डिमं पडिनबस्स अणगारस्स कप्पति तो संथारगा उवा थै घसत्यन्तरं वोद्दिश्योपाश्रयं प्रति (हवं ति) शीघ्रम् उपा. गच्छत् (तं पदुच्च त्ति) तं स्त्रीपुंयुगलं प्रतीत्य इणावित्तए, सेसं तं चेव । मासियं णं भिक्खुपडिमं पहि प्राश्रित्य नैव कल्पते निष्क्रमितुं वसतेबहिः, प्रवेष्टुं बहिर्भूवअस्स भणगारस्स इस्थि उवरसयं हवं उबागच्छेजा,से तप्रदेशादन्तरमिति । (केत्ति) कोऽपि उपाश्रयमग्निका. इथिए व पुरिसे णो कप्पति तं पडुच्च निक्खमित्तए वा येनाग्निना ध्मायेत् तथापि (नो से कप्पा त्ति) व्यक्तम् । इति पपिसित्तए वा । मासियं णं भिक्खुपडिमं पडिवनस्स अण. स्थानविधिरुतः। साम्प्रतं गमनस्थानविधिमाहगारस्स उपस्सयं अगणिकाएण झामेज्जा, णो से कप्पति तं पडुच्च निक्खमेत्तए वा पविसित्तर वा। तत्थ णं केइ बधाए गहाय आगच्छेजाव णो से कप्प. (गोचरचर्यायाः प्रकार: ' गोयरभूमि 'शब्दे तृतीयभागे ति । तं जहा-अवलंबित्तए वा पडिलंबित्तए वा, कप्पति से १०१०पृष्ठे गतः) (जत्थ ण केहजाण इत्यादि)यत्र णमिति घा आहारियं रीयत्ता मीसियं वा कप्पति से आहारियं रियत्तए। कमालङ्कारे. कोऽपि गृहस्थाऽदिको जानाति प्रत्यभिजानाति मासियं णं भिक्खुपडिम पडिवनं भिक्खायरियं पायसि यथाऽयं प्रतिमा प्रतिपन्नः। क्वेत्याह-(गामंसि वा) असति खाणुं वा कंटए वा हीरए वा सकराए वा अणुप्पवेबुद्धयादीन गुणानिति ग्रामः । यदि वा-गभ्यः शास्त्रप्रसिद्धा. सेजा, णो से कप्पति नीहरित्तए वा विसोहित्तए वा, नामष्टादशानां कराणामिति तस्मिन् । यावत्करणात् नकरा. ऽऽदिपदकदम्बकपरिग्रहः । नात्र करोऽष्टादशप्रकारोऽस्तीति कप्पति से आहरियं रीयत्तए । मासियं णं भिक्खुपडि. नकर, तस्मिन् , निगमः प्रभूततरवणिग्वावासः तस्मिन् , म पडिवन भिक्खायरियं अञ्छिसि पाणाणि वा वीयाणि तथा पांशुप्राकारवेष्टितं खेटं दुल्लमाकारवेष्टितं फर्वट कुत्सि- वा रए वा परियावजेजा , णो से कप्पति नीहारतनगरं वा । पट्टन,पत्तनं वा,उभयत्रापि प्राकृतत्वेन निर्देशस्य समानत्वात् । तत्र यन्नौभिरेव गम्यं तत्पत्तनं, यथा सिंहला। तए वा विसोहित्तए वा , कप्पति से पाहारियं रीइत्तए । यत्पुनः शकटैटिकैनौमिर्वा गम्यते तत पट्टनं, यथा भरका मासिय भिक्खुपडिम पडिवन भिक्खायरियं जत्थेव मूरिए च्छम् । उक्तं च-" पट्टनं शर्कटैगम्यं, घोटकैनौभिरेव च । नौ. अस्थमजा तत्थेव जलंसि वा थलंसि वा दुग्गसि वा णिभिरेव नु यद्गम्यं,पत्तनं तत्प्रचक्षते ॥१॥" द्रोणमुखं बाहूल्ये। मंसि वा विसमंसि वा पव्वतंसि वा पव्वतदुग्गसि वा गड्डा न जलनिर्गमप्रवेशम् , आकरो हिरण्याऽऽकराऽऽदिः । श्रा वारी पति से तं स्यणिं तत्धेव उवातिण। श्रमस्तापसावसथोपलक्षित श्राश्रयः, संवाधो यात्रागत. प्रभूतजननिवेशः, राजानो धीयन्तेऽस्याम् इति राजधानी.रा. नो से कप्पति पदमवि गमित्तए, कप्पति से कल्लं पाउप्पभा. शः पीठिकास्थानमित्यर्थः । अर्द्धतृतीयगच्यूतान्तीमान्तरर याए० जाव तेजसा जलंते पाईणाभिमुहस्स वा पडीणाभिमु. हिरडा, तस्मिन् इति सर्वत्र योज्यम् । (तत्थ त्ति ) तन | हस्स वा दाहिणाभिमुहस्स वा उत्तराभिमुहस्स वा पाहारि. (एगराइ त्ति) राभिप्रहणात दिवसमपि उषितं (जातियत्र यं रीइत्तए । मासियं णं भिक्खुपडिमं पडिव भिक्खाय ३६४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy