SearchBrowseAboutContactDonate
Page Preview
Page 1587
Loading...
Download File
Download File
Page Text
________________ भिक्खु एवं संयमचरकः सप्तदश प्रकार संयमानुष्ठायी चरकः एवं भवं संसारं क्षपयन् परीतं कुर्वन् स एव भवान्तो भवति, नाम्यथेति गाथा ऽर्थः ॥ ३४३ प्रकारान्तरेण निरुक्त मे वाऽऽह जं भिक्खमसवित्ती, तेख व भिक्खु खवेति जं व अणं । तवसंजमे तवस्,ि ति वावि श्रनो वि पजाओ || ३४४ || यद्यस्माद्विद्यामा वृत्तिनियामा सम्पन रस्येति समासः तेन वा मिमिक्षुरिति कृत्या न समेषामपि सत्यनिरुक्रमा इ क्षपयति यद्यस्मात् वा ऋणं कर्म तस्मात् क्षपणः क्षपयतीति क्षपण इति कृत्या, तथा संयमतपसीति संयमप्रधानं तपः संयमतः तस्मिन् विद्यमाने तपस्थीति वाऽपि भवति । तपोऽस्यास्तीति कृत्वा अन्योऽपि पर्यायः इत्यभ्योऽपि भेदोऽ तो भिक्षुशब्दनिरुक्तस्येति गाथाऽर्थः । ३४४ | उक्लं निरुक्तद्वारम् । अधुनैकार्थिकद्वारमाद (१५६४) अभिधानराजेन्द्रः । तिथे ताई दविए, पई व खेतेय दंतविर‍ म । सुखिताबसपा गुजु भिक्खु बुन विक्रय ॥३४५|| तीर्णवतीर्णः विशुद्ध सम्यग्दर्शनादिलाभाद्भवार्णवमितिगम्यते तस्यास्तीति तादी, तामा, सुपरिक्षासंदेशनया विनेयपालयितेत्यर्थः । इयं रागद्वेपरहित बनी हिंसादिविरत साता साम्यति क्षां करोतीति दान्तः बहुलवचनात् कर्तरि निष्ठा एवं दाम्पतयाऽऽदिदमं करोतीति दान्तः, विरतश्च विषयसुखनिवृत्त मुनि मम्यते जगतत्रिकालावस्थामिति मुनिः तपःप्रधानःतापसः, प्रज्ञापकः अपवर्गमार्गस्य प्ररूपकः, ऋजुर्मायारहितः संयमधान् वा, भिक्षुः पूर्ववत्, बुद्धोऽवगत तथ्यो, यतिरुत्तमाऽऽश्रमी प्रयत्नवान् वा, विद्वाँश्च पण्डितम्श्वेति गाथाऽर्थः ॥ ३४५ ॥ · तथा- पव्वइए अणगारे, पाखंडी चरग बंभ वेब | 9 परिवाय व समये निचे संजय मुचे ।। ३४६ ।। प्रजितः पापाखिष्कान्तः, अनगारो इयभाषागारशून्यः पाखण्डी पाशाड़ीनः चरकः पूर्ववत् ब्राह्मणश्चैव विशुद्धब झचारी, बेष परिवाजकश्यपापयजे अमणः पूर्ववत् नियतो मुहत्येपूर्वदेव गाथार्थः ०२४६॥ • Jain Education International 3 तथा- साहू लूहे अता, तीरट्ठी होइ चैत्र नायो । नामाथि एमा-गि होति तपसंगमरवाणं ॥ २४७ ॥ साधुः रूक्षश्च तथेति निर्वाणसाधक योगसाधनात्साधुः, नादिषु विरहादूः तीरार्थी वैभवति य इति वीरार्थी भवार्णवस्य नामान्धकाधिकानि पर्याया भिधानान्येवमादीनि यथोभवन्ति केषामित्या पापानां मावसानामिति गाथाऽर्थः ॥ ३७७ ॥ दश० १० प्रतिपादितमे कार्थिकद्वारम् । विशेोरपिकपुरम्परार्थिकानिभिपतिः इति तथा मिदेोपादि भिक्खु नयमासगो जई हो। तवसेज मे तबस्सी, भवं खिवंतो भवतोय ।। १२ ॥ भिक्खु धम्-अष्टप्रकारं कर्मभिहामो भिक्षु यते प्रयत्ने सं योगेषु यतमानः प्रयत्नवान् यतिः तपः संयमे तपःप्रधान संयमे वर्तमानस्तपस्वी तपाऽस्यास्तीति तपस्वीति यु सेः । भवं नारकाऽऽदिभवं क्षपयन् भवान्तः, भवमन्तयति भवस्यान्तं करोतीती इति व्युत्पत्तेः । व्य० १ उ० । इदानीं लिङ्गद्वारं व्याविक्यासुराहसंवेगो निब्बेगो, विसय विवेगो सुसील संसग्गो । आराहणा तो ना दसरा चरितवियां अ || ३४८॥ संवेगो मोक्षसुखाभिलाषः, निर्वेदः संसारविषयः, विषयविवेको विषयपरित्यागः, सुशील संसर्गः शीलवद्भिः सम्बग्धः, तथा-आराधना वरमकाले निर्यापणरूपा, तपो यथाशक्त्यननाद्यानं ज्ञानं यथास्थितपदार्थविषयमित्यादि, दर्शनं नैसग्गिकाऽऽदि, चारित्रं सामायिकाऽऽदि, विनयश्च शानाऽऽदिविनय इति गाथाऽर्थः ॥ ३४८ ॥ तथा खंती य मद्दवsञ्जव, विमुत्तया तह अदीय तितिक्खा । वस्गपरिसुद्धी, यहाँति भिक्खुस्स लिंगाई ॥ २४६॥ शान्तिधाऽक्रोशा विश्रवणेऽपि को धत्यागध माईचाऽऽर्जयविमुक्तेति जात्यादिभावेऽपि मानत्यागाम्मादेवं पर स्मिन्निकृतिपरेऽपि मायापरित्याग आर्जवं धर्मोपकरणेष्वप्य मच्छी विमुक्ता तथा अरानाऽऽऽचलाऽपि अधीनता सु दादिपरीषद्दोपनिपातेऽपि तितिक्षा तथा आवश्यकपरिशु वश्यक करणीय योगनिरतिचारताच भवति भिसोमवसाशिन्यनन्तदितानि संवेगादीनीति गायाअर्थः ॥ २४८ ॥ पापा द्वारम् । - श्रवयवद्वारमाह अवगुणी भिक्खु, न सेस इइ खो पइन को हेऊ ?। अगुणचा दर देऊ को दितो सुमिव ॥ ३५० ॥ 'अध्ययन गुणी' प्रक्रान्ताभ्ययनोक्त गुणवान् 'भिक्षुः भावसाधुर्भवतीति तत्स्वरूपं शेषः तिनः प्रतिज्ञा' अस्माकं पक्ष को हेतु, को पक्षधर्म इत्याश133६ अगुणत्वादिति हेतुषि द्यमान गुणोऽनन्तद्भावस्तस्वं तस्मादित्यवं हेतुः अध्यय नगुराशून्यस्यमित्यप्रतिषेधः साध्यइति को हटान्तः १,' किं पुनरत्र निदर्शनमिवापदपथा सुप स्वगुणरहितं सुवन गाथाऽर्थः ॥ सुवर्णगुणानाद " For Private & Personal Use Only विसघाइ रसायण मं-गलत्थ विणिऍ पयाहिसाबले । गुरुए अज्झsकुत्थे, अट्ठ सुत्र गुणा भणि ॥३५१ ।। 'विपद्यातिविषपान समर्थ ' रसायनं ' वयस्तम्भनकर्तृ 'मलार्थ मलप्रयोजनं विनयचेएकटका दिय कारसम्पादनेन प्रदक्षिणाऽऽत्र तै तप्यमानं / प्रादक्षिण्येनाऽऽ. वर्त्तते, 'गुरु' सापेतम् मानाग्निना दह्यते, अ थनीयं' न कदाचिदपि कुथतीत्येते ऽष्टावनन्तरोहिताः ' सुवपिया गुणामणितास्तत्स्वरूपचैरिति गाथाऽर्थः । उक्ताः सुवर्णगुणाः साम्प्रतमुपन्यमाहचकारयपरिमुद्ध कमावतालगाए भ 6 • www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy