SearchBrowseAboutContactDonate
Page Preview
Page 1586
Loading...
Download File
Download File
Page Text
________________ भिक्खु जाला विसुद्धा एसा बिसी य भिक्खुयो ||१०॥ विप्रानतु सविता मिश्रा वा पपडीया आ धाकर्मादिशेषरहिता, मिता एकत्रिंशादिक बल प्रमाणतः परिमिता का दिया था-तीयस्यां परयां परी. चकादिदोषविशुद्धा यथा तच्या योजनादिष परिोगकाले रागद्वेषाकरणारा. दिदोषरहिता, एवं रूपा या सहा भिक्षा एषा भिक्षूणां वृतिः, सावरपाऽऽषि सानास्तीति तेषु यो भिशीको भिरिति म्युत्पती पादपरे कृतं तद् अपाकृतम् नहित भिकुरिति निषेधने तु परस्या नवकाश एच के पिमस्तीति । भि 1 Jain Education International 9 तडिवचुराह दस्वभावभेष भय भेतव्ययं चतिविद्धं तु । नाथाss भावमेयय-कम्मसुग मे ॥ ११ ॥ क्षुभितीतिभिरिति व्युत्पत्याभिचुर्भेदक उक्को भेद कोनाम मिदि क्रियाकर्ता मिडिक्रिया च सकमिका, सक मिकाया किवाया। कर्तृ करणकर्मव्यतिरेकेन भय तीति तद्वहणेन भेदनं भेतव्यमिति च द्वयं सूचितम् । एतच भेदकमेवममेतम्यरूपं वस्तुनिकुरम्यं विविधमपि तुमोपिशब्दार्थ विभेदमपि प्रत्येकं द्विधा तथा य मा) शब्द मिश्रक्रमः इयतो भावतश्चेत्यर्थः शाहि भेदको द्विधा द्रव्यस्य भावस्य च । भेदनमपि द्विधाद्रव्यस्य भावस्य च भेत्तव्यमपि द्विधाद्रव्यरूपं, भावरूपं च तत्र भेदको रथकारादि मेदनं परश्यादिव्यं काष्ठम् भावस्य मंत्रको भिक्षुर्भावस्य भेदनानि शानाऽऽदीनि भावमेव कर्म तथा बा६- (नाणादीत्यादि) ज्ञानाऽऽदि आदिशब्दादर्शनारित्रपरग्रहः भायभेदनं भवतइति च संबध्यते कर्मकर्मक्षुध् इत्येकार्थम् । तथा चोक्तम्- "कम्मं ति वा खुति वा । कलुषं ति वा वज्रंति वा वेरंति वा पंको ति चामलोसिए एगडिया" इति । व्य०१३० । नि० चू० |उत्त० । सव्यं जो निंदे खु खलु सो भिक्खू भावतो होइ ॥ ३७५ ॥ यो 'भिनत्ति' विदारयति सुधं खलुः श्रवधारणे, भिन्नमश्च ततः स एव भिक्षुर्भावतो भवतीति । 'इव नियुक्रमतः कर्तृकरणकाभिः प्रयोजनं सकर्मकत्वाद्भिदेः श्रत श्राह - ताय भेयणं वा, नायव्वं मिंदियव्वयं चैव । एकिकं पि यदुविहं दबे भावे य नायन्त्रं ॥ ३७६ ॥ रहगारपरसुमाइ, दारुगमाई य दव्बओ हुति । साहू कम्पट्ठवितोय भावम्मि नायन्त्रो ।। ३७७ ॥ रागदोसा दंडा, जोगा तह गारवा य सल्ला य । facts सन्नाओ, खुहं कसाया पमाया य || ३७८ ॥ मेसा कभी न करणां येन भिनत्ति या समुहाबो मेम्यमेव सम्यकं कर्म द्वियते वा मुष्यये एवेति पूरणे एकेकमपि खेति मे भेदनं सम्पर्क व द्विविद्विदं इध्ये भावे चषिचार्यमाणे ज्ञातव्यम्-अनगन्तव्यम् । तत्र दृश्ये (रहकारपरसु - 1 ( १५६३ ) अभिधानराजेन्द्रः । , भिक्खु " माह सि) आदिशब्दस्य प्रत्येकमभिसंबन्धाद्राकारः तक्षकस्तदादिव्यतो भेसा आदिशब्दादयस्कारादिपरिग्रहः पर शुः कुठारस्तदादिव्यतो भवनम् आदिशब्दाद्- घनाऽऽदयो गृह्यन्ते । (दारुगमाई यति ) दारुकं काष्ठं तदादि द्रव्यतो मेचमादिशोहाऽऽदिपरिग्रह यतीति व पचनम् साधु-तपस्वी कामावरणाचविधम् अहम कारं सपदि भावे दिखायें मेला क्रमेण ज्ञातव्यम् । " इत्थं जो भिदई सुद्धं खलु" इति ग्रहणकथाक्यं गतं भिनलीति व्याख्याय सुधं व्याख्यातुमाह-रागद्वेषी उदा-मनोरकरणानुमति रूपाः पठति "रामोसा हुई दंडा" खुई ति सुध बुभुक्षा उच्यते, तथा गौरवाणि च ऋद्धिगौरवानि पानि च मापाशस्याऽऽदीनि विरूधाः कथाऽऽदयः संज्ञाः- आहारसंज्ञाऽऽदय (खुद्धं ति) पतद्भावभावित्वादष्टविध. कर्मरूपायाः एताम्यदित्युच्यते प्राकृतत्वाच्च तथा निर्देशः कषायाः - क्रोधाऽऽश्यः प्रमादाश्चः-भद्याऽऽदयः, सुदिति सम्बन्धनीयमिति गाथाश्रयार्थः । उपसंहर्तुमाह 1 एयाई तु खुडाई, जे खलु भिंदंति सुब्वया रिसश्रो । ते भिकम्मगंडी, उति अपराम डाई ।। ३७६ ॥ तारागादीनि खुदाईति यानि ये खलु मिन्दन्ति, विदारयन्ति, अनुशब्द एवकारार्थो भिन्दन्ये घेति शोभनाम्पतिवान प्रातिपातविरस्यादीनि येषां ते सुता मुनयः ते किमित्याह-क वातिदुर्वेदतथा ग्रन्थिः कर्मग्रन्थिस्ते तथाविधा उपयान्ति प्राप्नुवन्ति अजरामरं स्थानं मुक्रिपदमिति गाथार्थः । उत्त० पाई० १५ श्र० । स भावभिवादागमस्योपयोगतः । भेदनेोसा, स्वाशुभकर्मणः ॥ १७ ॥ इति समाते उग्रतपसा भेदनेनाऽशुभक मेण मेद्यस्थगमगतो नेतृत्वात्क्रम् गमोत्तो, दुहितको भेश्रणं च भेतव्यं । अठ्ठविहं कम्म खुर्द, तेरा निरुतं स भिक्खुति ॥ १ ॥ " ॥ १७ ॥ “ भिक्षामात्रण वा भिक्षुः । " ( १८ ) भिक्षामात्रेण वा सर्वोपधिशुद्धभिक्षावृत्तिलक्षणेन भिक्षुः । द्वा० २७ द्वा० । तागमोडतो, दुवि तवो मेणं च सव्वं । विह कम्मखु, तेण निरुत्तं स भिक्खु ति ।। ३४२ ॥ भेसा भेदको त्राऽऽगमोपयुक्तः साधुः। तथा द्विविधं बाह्याउन्तरमेदेन तप-मेयं विदारणीय पाटविधं कर्म प्रकार ज्ञानाबरणीयांदि कर्म. त तुदादिदुःखहेतुत्वात् क्षुधूशब्दवाच्यं यतश्चैवं तेन निरुक्तं यः शास्त्रानीत्या तपसा कर्म भिनक्ति स भिक्षुरिति गाथाऽर्थः ३४२ किं च भिदेतोय जह खुरं, भिक्खू जयमाश्रो जई होइ । संजमचरो चरो, भवं खिवंतो भवतो उ ॥ ३४३ ॥ भिन्दश्च विदारयश्च यथा जुधं कर्म भिक्षुर्भवति भावतः यतमानस्तथा तथा गुणेषु स एव यतिर्भवति नान्यथा, For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy