SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ पच्छित्त अनिधानराजेन्द्रः। पन्छिन यदाहुस्तदेव दर्शयन् गाथापञ्चकमाह यस्मात् सर्वावस्थासु कर्मबन्धोऽस्ति, कर्मबन्धानुमेया व सत्तविहवंधगा हों-ति पाणिणो पाउन्जियाणं तु।। विराधना, इष्यत चासो व्यतो बीतरागस्यापि छमस्थस्य तह मुहमसंपराया, छबिहबंधा विणिदिवा ।। ४० ॥ । चतुणामपिमनोयोगाऽऽदीनामनिधानात् तस्मात् । (पवं चिय सप्तबिधबन्धकाः सप्तप्रकारको पाजंकाः, नवन्ति स्युः, प्रा. त्ति) पवमेव विराधनाया:शोधनीयत्वेन पतद्भिक्षाटनाऽऽदिणिनो जीवाः, आयुर्जितानां त्वायुःकमविरहितानामेव, शे. कम, विहितानुष्ठान विधेयक्रिया । अत्र कर्मापनयनप्रक्रमे, षाणां ज्ञानाऽऽवरणाऽऽदीनां, ताक एकत्र भये सकृदेव बध्यते। जबति स्याद, इतिशब्दः समाप्त्यर्थो गाथाऽन्ते योज्यः। किं विधं भवतीत्याह-कर्मानुबन्धच्छेदनं कर्मसत्ताऽवच्छेदकम, नधेति समुच्चये । सूक्ष्मसंपराया दशमगुणस्थानवर्तिनः, षधिो बन्धो येषां ते तथा । विनिर्दिष्टा उक्ता बागमे ॥४०॥ भनघमदोष ,परोक्तदूषणामा घातू । किंभूतं सदित्याह-आलो. कथं परिधबधा इत्याद चनाऽऽदियुतमालोचनाप्रतिक्रमणाऽऽदिप्रायश्चित्तसमन्वितमि ति गाथाऽर्थः॥४५॥ मोहाऽऽनयजाणं, पगमीणं ते न बंधगा जणिता। इवार्थे परमतमाशक्य परिहरनाहउपसंतखीण मोहा, केवमिणो एगविहबंधा ॥४१॥ चिहिताणुट्ठाणतं, तस्स वि एवं तिता कहं एयं । मोहाऽऽयुजर्जानां मोहनीया युकवर्जितानाम्, प्रकृतीनां कर्म. पच्चित्तं णणु भाति, समयम्मितहा विहाणामो।।४।। भेवानां, ते तुसूक्ष्मसंपरायाः पुनः, बन्धका आवर्जकाः, भणिता विहितानुष्ठनत्वं विधेयाक्रियात्वम्, तस्याप्यालोचनाऽऽदिप्रा. उक्ताः, तथा उपशान्तः सर्वथाऽनुश्यावस्था कीणश्व निर्माणो यश्चित्तस्याऽपिसानोति, भास्तां निकाऽटनाऽऽदेः। एवमुक्तन्यामोहो मोहनीयं कर्म येषां ते तथा । केबसिनश्च लयोगिकेव येन, विहितानुष्ठानमालोचनाऽऽदियुतं सत्कर्मानुबन्धच्छेदन भव. लिनः, एकविधबन्धा व्यक्तीमति ॥ ४१५ तीत्येवंशकणेन, इतिशम्दो वाक्यसमाप्तौ । यत एवं तसते पुण असमयरितिय-स्स बंधमाण पुण संपराय स्स | स्मात्, कथम्?, न कथञ्चिदित्यर्थः तदालोचनाऽऽदिप्रायश्चिमेलेसीपडिवपा, अबंधया होति विसया ||२|| समुख्यत इति परः । सूरिराह-नन्विति परमताकमायाम, ते पुनखयोऽपि द्वौ समयौ बन्धोदयविशिष्ग स्थितिरवस्थान भण्यते उच्यते, उत्तरमत्र समये सिद्धान्त, तथा तेन प्रकारेण यस्व तत् द्विसमयस्थितिकं योगप्रत्ययं सातवेदनीयमित्यर्थः, प्रायश्चित्तत्वेन, विधानाद्विहितत्वादिति गाथाऽर्थः ॥ ४६ ॥ तस्य, बन्धका अका, नतुन पुनः, संपरायस्य कषायप्र- अथवा प्रायश्चित्तमपि पिहितानुष्ठानमेवेति दर्शयन्नाह.. स्ययस्य, उपशान्तीणकषायत्वात्तेषाम, तथा शैलेश्ययो- विहियाणुहाणं चिय, पायच्चित्तं तदप्महा ण जवे । पवस्थासंजवः करण विशेषस्ता प्रतिपन्ना श्राश्रिता येते समए अभिहाणाओ, इहत्थपसाहगं णियमा ।।७।। तथा ते, अबन्धकाः कर्मबन्धरद्रिताः, नवान्ति स्युः, विक्रया विहितानुष्ठानमेव विहितक्रियैव, प्रायश्चित्तमालोचनाऽऽदिकज्ञातव्या इति ॥४२॥ मिति प्रतिका, समये सिमान्तेऽमिधानामुक्तत्वादिति देता, एवं प्रकृतियधापकया सर्वावस्थासु बन्ध निकाऽटनाऽऽदिवदिति दृष्टान्तोऽभ्यूछः। विपर्यये बाधकमाहउक्तोऽथ स्थित्यपेकया तमाह तत्प्रायश्चित्तम्, अन्यथाऽविहितानुष्ठाने सति, न जबेत्र अपमत्तसंजयाणं, बंधठिती होति अट्ठ उ मुहत्ता । जागते, इष्टार्थप्रसाधकं कर्मविशोधकमित्यर्थः । नियमादवश्यनकोशेण जहमा, जिम्ममुहत्तं तु विएणेया ।। १३ ॥ तयति। यदिधार्थसाधकं न जबति तद्विहितानुष्ठानमपिन भवति, अप्रमत्तसंपतानां लप्तमगुणस्थानकवक्षाम, बन्धतः स्थिति यथा हिंसाऽऽदि, इष्टार्थसाधक च प्रायश्चितम, अतो विहिना. स्य कर्मोऽवस्थानम् । भवति स्याद्, अप तु अष्टावेव, नुछानमिति । अथवा पूर्वोक्तार्थमेव भावयन्नाह-विहितानुष्ठामुहान नाझिकायमानान्, उत्कर्षणोत्कर्षतः, जघन्या तु नमेव प्रायश्चित्तम, तत्प्रायश्चित्तमन्यथा विहितानुष्ठानत्वा भावे न भवेद् अविहितानुष्ठानत्वादेवेति । नन्वेवं विहितासर्वाऽल्पा पुनः, भिन्नमुहूर्तमन्त मुहूर्त यावत् । तुशब्दः पुनरों योजित पव, विज्ञेया अवसेया, कषायाणां स्थिति नुष्ठानत्वे प्रायश्चित्तस्य निकाटनादिवच्चोध्यतैव स्यान्न शो धकतेत्याशपयाऽऽह-समये अभिधानाचक्रोधकतया प्रायश्चि. बन्धहेतूनां विद्यमानत्वादिति ।। ४३ ॥ तस्याऽऽगमेऽभिहितत्वादिष्टार्थप्रसाधकं नियमाद्विशोधकमेव जे उ पमत्ताऽगाउ-ट्टियाए बंधति तेसि बंधठिती। तदिति गाथाऽर्थः॥४७॥ संवच्चराणि अट्ठ उ, को सियरा मुहुत्तंतो ॥४४॥ अथ प्रायश्चित्तम्य विहितानुष्ठानत्वसमर्थनार्यवाहये तु ये पुनः, प्रमत्ताः प्रमत्तसंयताः षष्ठगुगस्थानकवर्तिनः सव्वा वि य पयजा, पायच्छित्तं भवंतरकमा । अनाकुट्टिकया अनुपेत्य करणेन प्राणातिपाताऽऽदी वर्तमाना ब पावाणं कम्माणं, ता एत्य पत्थि दोसो ति || 10॥ भनन्त्यावर्जयन्ति कर्म, तेषां बन्धास्थतिः कर्मबन्धावस्थानं संवत्सरान् वर्षाणि, अए तु अष्टावेव, उत्कर्षा उत्कृष्टा भवन्ति, सर्वाऽपि च समस्ताऽपि च, न केवलं तदेकदेशः। प्रव्रज्या इतरा जघन्या पुनः । मुहर्तान्तरमन्तर्मुहर्त यावदिति | महावतप्रतिपत्तिः, प्रायश्चित्तं विशुभिहेतुर्नयति, केषामि. गाथापचकार्थः ॥४४॥ त्याह-नवान्तरकृतानां जन्मान्तरोपात्तानाम, पापानां नवनि बन्धनत्वेन यानाम, कर्मणां प्रतीतानाम, यत एवं तत्तस्माद, प्रस्तुतयोजनामाह अत्र प्रायश्चित्तस्य विदितानुष्ठानत्वे, मास्ति दोषो न विद्यते ता एवं चिय एयं, विहियाणुहाणमेस्थ हवइ त्ति। दूषणं, प्रवज्यानक्षसप्रायश्चित्तस्य विहितानुष्ठानत्वान्युपगमात कम्माणुबंधयण-मण हे पालोयगाऽऽविजयं ॥४५॥' इतिशम्दः समाप्तौ । इति गाथाऽर्थः ॥ ४८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy