SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ पच्चित्त (१३३) अभिधानराजेन्द्रः। पच्चित्त सकाशात्, न नैव, दोषो दूषणम्, समयसिक पागमो- मतो निकाचितकर्मकपणदेतुत्वात्, एतत् शुजभावरूपं प्राय: क्ता स्त्रीस्वल कणोऽभविष्यदू, शतिन शुभजायमानं शुद्धिनिमि- चित्तमिति गाथाऽर्थः ॥ ३५॥ समिति ॥३१॥ (अत्र बालीवृत्तान्तः 'बंभी' शब्द बक्यते) अथाऽविदितानुष्ठानेषु युक्तं प्रायश्चित्तं, न तु विहितेषु भिअथोपसंहरनाद काचर्याऽऽदिग्विति परमतमादर्शयन्नाहता एयम्मि पयत्तो, कायव्यो अप्पमत्तयाए । बिहियाणुचाणम्मी,एत्यं प्रानोयणाऽऽदि जे जणियं । सतिचल जोगेण तहा, संवेगविसेसजोगेण ॥३॥ तं कह पायचिकृतं, दोसाजावेण तस्स त्ति ॥ ३६ ।। यस्माद्विशिष्ट एव बाजभावः शुकिनिमित्तं भवति । तस्मादे. अह तं पि सदोस चिय,तस्स विहाणं तु कह णु समयम्मि । तस्मिन् विशिष्शुभभावे, प्रयत्नः समुद्यमः, कर्तव्यो बिधेया, न य णो पायच्चित्तं, इमं पितह कित्तणाओ न ॥३७॥ अप्रमत्ततया स्वप्रमादेनैव, स्मृतिबायोगेन स्थूलेतराऽऽद्यति. विहितानुष्टाने आपमोक्तक्रियायां भिक्काचर्यादिरूपायाम, चारस्मरणसामर्थ्य युक्ततया, तथेति समुच्चये। संवेगविशेष. अत्र प्रायश्चित्ताधिकारे, पालोचनाऽऽदि आलोचनाकायोयोगेननवभयातिशयसंबन्धेन । इति गाथाऽर्थः ।। ३२ ।। त्सर्गप्रति, यत्प्रायश्चितं, भणितमुक्तमागमे-" भत्ते पाणे अथ कस्माद्विशिष्टशुभभावे अप्रमत्तत्वाऽदिना सयणा-सणे य अरतसमणसेज्जासु । उचारे पासवणे, यस्नो विधेय इत्याह पणवीसं होति ऊसासा ॥१॥" इति वचनात् । तत्कथं प्रा. यश्चित्तम ?। न कथञ्चित् घटत इत्यर्थः। दोषानाधेन निएनेण पगारेणं, संवेगाश्मयजोगतो चेव । दोनत्या हेतुना, तस्य निकाटना दिविहितानुष्ठानस्य, इतिः अहिगयविसिहजावो, तहा तहा होति णियमेणं ॥३३॥ वाक्यसमाप्तौ ॥ ३६॥ अथ धे, तदपि विदितानुष्ठानमपि, एतेनोक्तेन प्रकारेणाप्रमत्ततास्मृतियसयोगलकणेन । संबेगा. आस्तां तदन्यत् । सदोषमेव सातिचारमेव, तस्य निकाsतिशययोगतश्चैव संवेगप्रकर्षसंवन्धत एव च, ह चैतेन प्रका टनादेविधानमुपदेशः, कथं केन प्रकारेण , नु इति वितकें। रेणेत्यनेमेव संवेगसंयोगस्य ग्रहणे यत्पुनः साक्वात्तग्रहणं, समये सिद्धान्ते न तविधिः प्राप्नोतीत्यर्थः। मन्वालोचना 55. तत्तस्य विशिएशुननावजनने मुख्यकारणताप्रतिपादनार्थम् । दिप्रायश्चित्तमेव न जवतीत्याशङ्कघाऽऽह-नच नो, प्रायश्चित्तम अधिकृतविशिष्ठभावो विशुद्धिहेतुप्रस्तुतप्रकृष्टशुभाध्यवसायः। पि तु प्रायश्चित्तमेव, श्दमप्यालोचनाऽऽद्यपि, आस्तां तप प्रा. तथा तथा जीववीयोतिशयेन,प्रवति स्यात, नियमेनावश्यंजा. दि, कुत त्याह-तथा कीर्तनात तु प्रायश्चित्तत्वेन संशब्दना बन । इति गाथाऽयः ॥ ३३ ॥ देव । तथाहि-" आलोयणपमिकमणे मीसविवेगे । " . ततश्च त्यादि । इति गाथाद्वयार्थः ॥ ३७॥ सत्तो तनिगमो खलु, अणुबंधावणयणं व होजाहि । सृरिराहजं इय अपुब्ध करणं, जायति सेढीय चिहियफसा ॥३॥ जम्मा पायच्चित्तं, विहियाण्हाणगोयरं चेयं । ततो विशिएशनभावात्, सद्विगमः खलु अशुजाभ्यवसायजात. तत्थ वि य किंतु सुहमा, विराह पा अतिशतीऍमं ३ कर्मविनाश एव, अनुबन्धापनयनं पाशुभभावजातकर्मानुब- भएयतेऽभिधीयते अत्रोत्तरम प्रायश्चित्तम्, न तु न प्रायश्त्रि. ग्धव्यवच्छेदोवा, वेति विकल्पार्थ नवेत्स्यात, सर्वथा तद्विगमा. सम्। तथा विहितानुष्ठानगोचरं च विधेयक्रियाविषयम्, चशब्दो भावे । अथ कथं तद्विगमो भवतीत्याद-यत् यस्माकेतोः, विशेषणसमुच्चये। तत्र प्रथमविशेषणेन-"तं कहपायच्छित्तं" श्त्यमुना प्रकारेण विशिष्टशुभन्नावलकणेन, अपूर्वकरण. इत्यादिप्रायश्चित्त दूषणं बदयमाणयुक्तिवानिराकृतम् । विमएमगुणस्थानकमपूर्वेषामभ्यवसायविशेषाणां स्थितिघाताss. तायेन तु "अह तं पि" इत्यादि विहितानुष्ठानदरणमिति । दीनामधि करणततम्, जायते भवति, श्रेणिश्वोपशमकरुपक- एतदालोचनाऽऽदिप्रायश्चित्तं, किंतु केवसं तत्राऽपि च विहिश्रेणिरूपा, विहितफमा सिद्धान्तनिरूपितप्रयोजनानुत्तरसौग्य- | तानुष्ठानेऽपि च, प्रास्तामितरत्र, सापा, विराधना - निर्वाणफना । इति गाथाऽर्थः ॥ ३४॥ एकना, अस्ति विद्यते, अतस्तस्या विराधनाया:, शम्यर्थमि. मथ प्रायश्चित्तरूपशुभभावस्य पुनरपि महार्थतां दर्शयन्नाह दमेतदासोचना 55वीति गाथाऽर्थः ।। ३० ॥ अथ कथमुपयुकस्यापि सूक्ष्मा बिराएवं निकाइयाण वि, कम्माण जणियमेत्थ खवणं ति । धना स्यादित्याशक्याऽऽहतं पि य जुज्जइ एवं, तु भावियब अओ एयं ॥ ३५॥ सम्बावत्थामु जओ, पायं धो नवत्यजीवाणं । पमित्यनेनैव न्यायेनापूर्वकरणश्रेणिजननरूपेण, निका- नणितो विचित्तनेदो, पुवायरिया तहा चाह ॥३६॥ चितानामपि उपशमनाऽऽदिकरणान्तराविषयत्वेन नितरांबद्धा. सर्वावस्थासु सरागवीतरागादिसमस्तपर्यायेषु, यतो यस्मा. मामपि, पास्तामनिकाचितानां कर्मणांझानाऽऽवरणाऽऽदीनाम, केतो, प्रायो बाहुल्यनायोग्यावस्थायां बन्धो न म्यादपीति मणितमुक्तमागमे-" तबसा उ निकाझ्याणं पि" इति वचः सूचनार्थ प्रायोग्रहणम् । बन्धः कर्मबन्धो, जवस्थजीपानां मात् । अत्र प्रायश्चितरूपशुभनावे, कपणं सर्वथा कयो भवती- संसारिजन्तूनां, न तु सिकानां, जणित उक्तः सिमान्ते । किविध ति यत्तदपि च, अनिकाचितकपणं तु निर्विचारमिस्यपि च. इत्याह-विचित्रभेदो बहुप्रकारः, कुत एतस्सिमित्याह-पू. शब्दार्थः । युज्यते संगच्छते, ततश्चैवं तु एवमेव कर्मचिग. sऽचार्या प्रतीतसूरयः, तथा च कर्मबन्धविचित्रतार्थत्वेन मकम्र्मानुबन्धापनयनहेतुत्वेनैवं, नाययितम्यं पर्या लोचनीय- भाडु वते । इति गाथाऽर्थः ॥ ३६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy