SearchBrowseAboutContactDonate
Page Preview
Page 1534
Loading...
Download File
Download File
Page Text
________________ भावणा अभिधानराजेन्द्रः। भावणा अथ धर्मकथकोऽहनिति भावना ता एवाह"अहन्त केवलाऽऽलोका-लोकिताऽऽलोकलोककाः । दुविहा उ भावणाओ, असंकिलिट्ठा य संकिलिट्ठा य । यथार्थ धर्ममाण्यातुं. पटिष्ठा न पुनः परे ॥१॥ मुत्तण संकिलिट्ठा, असंकिलिट्टाएँ भारेति ।। ४६३ ॥ वीतरागा हि सर्वत्र, परार्थकरणोधताः। द्विविधा भावतो भावना:-असंक्लिष्टाः शुभाः, संक्लिटान कुत्राप्यनृतं घूयु-स्ततस्तद्धर्मेसत्यता ॥२॥ क्षान्त्यादिभेदैर्धर्म च. दशधा जगदुर्जिना।। श्वाशुभाः। तत्र मुक्त्वा संक्लिष्टभावनाः असंक्लिष्टाभिर्भावयं कुर्वन् विधिना जन्तु-भवाब्धौ न निमजति ॥ ३॥ नाभिर्भावयति जिनकल्पं प्रतिपित्सुरिति ॥ ४६३ ॥ पूर्वापरविरुद्धानि, हिंसाऽऽदे कारकाणि च । अथ कास्ताः संक्लिष्टभावना इत्याशङ्का उपनोदाय तत्वचांसि चित्ररूपाणि, व्याकुर्वद्भिर्निजेच्छया ॥४॥ स्वरूपमभिधित्सुराहकुतीधिकः प्रणीतस्य. सदतिप्रतिपन्थिनः । संखा य परूवणया, होइ विवेगो य अप्पसत्थासु । धर्मस्य सकलस्यापि, कथं स्वाख्यातता भवेत् ? ॥५॥ एपेव पसत्थासु वि, जत्थ विवेगो गुणा तत्थ ।। ४६४॥ यच्च तत्समये क्वापि, दयासत्याऽऽदिपोषणम् । अप्रशस्तभावनानां संख्या पश्चेतिलक्षणा निरूपणीया , दृश्यते तद्वचोमानं, बुधैःयं न तस्वतः॥६॥ प्ररूपणा च तासां कर्तव्या, तासां चाऽप्रशस्तानां विवेकः यत्प्रोदाममदान्धसिन्धुरघटं साम्राज्यमासाद्यते, परिहारो भवति । एवमेव प्रशस्तास्वपि तपःप्रभृतिभावनायनिःशेषजनप्रमोदजनकं सम्पद्यते वैभवम् । सु संख्या प्ररूपणा च वक्तव्या; नवरं (जस्थ विवेगो ति ) यत्पूर्णेन्दुसमद्युतिर्गुणगणः सम्प्राप्यते यत् परं. यत्र विवेक इति पदं तत्राप्रशस्ता एव भावना द्रव्यासौभाग्यं च विज़म्मते तदखिलं धर्मस्य लीलायितम् ॥७॥ स्ता विवेकव्याः परित्याज्या इति भाव्याः (गुणा तस्थि त्ति) यन्न प्लावयति क्षितिं जलनिधिः कल्लोलमालाऽऽकुलो, यासु प्रशस्ता भावनाः तासु भाग्यमानासु गुणाः खदविनो. यत्पृथ्वीमखिलां धिनोति सलिलाऽऽसारेण धाराधरः। दाऽऽदयः प्रागुक्ता भवन्तीति चूर्यभिप्रायेण व्याख्यानम् । यच्चन्द्रोष्णरुची जगत्युदयतः सर्वान्धकारच्छिदे. विशेषचूर्यभिप्रायःपुनरयम्-यत्र च प्रशस्तेऽपि वस्तुनि तं निःशेषमपि ध्रुवं विजयते धर्मस्य विस्फूर्जितम् ॥ ८॥ विवेकपरित्यागोऽस्य घटते तत्र गुणा भवन्ति, यथाऽचार्याअबन्धूनां बन्धुः सुहृदसुहृदां सम्यगगदो, ऽऽदीनामवर्णभाषणश्रावणे औदासीन्यमवलम्बमानस्याप्य. गदात्तिक्लान्तानां धनमधनभावार्तमनसाम् ।। स्य गुण एव भवति , न पुनः स्थविरकल्पिकस्येव यथाशक्ति अनाथानां नाथो गुणविरहितानां गुणनिधिः,* तन्निवारणमकुर्वतो दोष इति ॥ ४६४॥ जयत्येको धर्मः परमिह हितवातजनकः ॥ ६ ॥ अथाप्रशस्तभावनानां नामग्राहं गृहीत्वा सङ्ख्यामाहअर्हता कथितो धर्मः, सत्योऽयमिति भावयन् । कंदप्पदेवकिनिस-अभिप्रोगा पासुरा य संमोहा। सर्वसम्पत्करे धर्मे, धीमान् दृढतरो भवेत् ॥ १०॥" ॥१२॥ " एकामध्यमलामिमासु (१) सततं यो भावयेद्भावनां, एसा य संकिलिट्ठा, पंचविहा-भावणा भणिया ॥बृ०॥ भव्यः सोऽपि निहन्त्यशेषकलुषं दत्तासुखं देहिनाम् । एषा प्रशस्ता पञ्चविधा भावना तत्स्वभावाभ्यासरूपा भ. यस्वभ्यस्तसमस्तजैनसमयस्ता द्वादशाप्यादरा णिता ॥ ४६॥ दभ्यस्येलभते स सौख्यमतुलं किं तत्र कौतूदलम् ? ॥१॥" (५) अथासामेव फलमाह प्रव०६७ द्वार । जो संजो वि एआ-सु अप्पसत्थासु भावणं कुणइ । (४) आत्मभावना द्विधा-द्रव्यतो, भावतश्च । तत्र द्रव्य ___ सो तबिहेसु गच्छइ, सुरेसु भइयो चरणहीणो ॥४६६।। तस्तावदाह यः संयतोऽपि व्यवहारतः साधुरप्येताभिरप्रशस्तासरवहनासहत्थी-पवगाईया उ भावणा दग्वे । भिर्भावनाभिः , गाथायां तृतीयाऽर्थे सप्तमी । भावनमा. स्मनो वसनं करोति , स तद्विषयेषु तादृशेषु काम्दअब्भास भावण त्ति य, एगटुं तत्थिमा भावे ।। ४१२॥ पिकाऽऽदिषु सुरेषु गच्छति, यस्तु चरणरहितः सर्वथा इह धानुको यदभ्यासविशेषात्प्रथम स्थूलद्रव्यं, ततो बाल. चारित्रसत्ताविकलो द्रव्यचरण हीनो वा स भाज्यः तबद्धांकपर्दिकां. ततः सुनिमां, ततः स्वरेणाऽपि लक्ष्यस्य ये. द्विधेषु वा देवेषूत्पद्यते , नरकतिर्यग्मनुष्येषु वा ॥ ४६६ ॥ धं करोति । यथाश्वः शीघ्र शीघ्रतरं धायमानः शिक्षावि. वृ०१ उ०२प्रक०। शेषाद् महदपि गर्ताऽऽदिकं लयति हस्ती वा शिष्यमाण: अथाऽऽसां भावनानां सामान्यतः फलमाहप्रथमं काष्ठानि , ततः क्षुल्लकान् पाषाणान् , ततो गोलिका, एआओ भावणाओ, भाविता देवदुग्गई जति । तदनु बादराणि, तदनन्तरं सिद्धार्थानप्यभ्यासातिशयाद् गृ हाति । प्लवको वा प्रथम वंशे बिलग्नः सन् प्लवते, ततः प. तत्तो वि चुया संता, पयरिंति भवसागरमणतं ।। ५२६ ।। श्वादभ्यस्थनाकाशेऽपि तानि तामि कारणानि करोति । प्रा. एता भावना भावयित्वा अभ्यस्य देवदुर्गति कान्दर्षिकाss. विशनाच्चित्रकराऽऽदिपरिग्रहः, एताः सर्वा अपि द्रव्यभा. दिदेवगतिरूपणं यान्ति संयता अपि, ततोऽपि देवदुर्गतेश्चुबनाः। अभ्यास इति वा भावनेति वा एकार्थम् । तत्रता ताः सन्तः पर्यटन्ति भवसागरं संसारसमुद्रमनन्तमिति । वश्वनाएतक्षणा भावना भावे मन्तव्याः॥४६२ ॥ उक्ता अप्रशस्ता भावना। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy