SearchBrowseAboutContactDonate
Page Preview
Page 1533
Loading...
Download File
Download File
Page Text
________________ भावणा अभिधानराजेन्द्रः। भावणा वेणुदेवो वेणुदाली, चाग्निशिखाग्निमाणवी। जम्बूद्वीपे भ्रमन्तौ च द्वी चन्द्रौ द्वौ च भास्करी। वेलम्बा प्रभजनश्व, सुधौषमहाघोषकी ॥ १२ ॥ चत्वारो लवणाम्भोधा, चन्द्राः सूर्याश्व कीर्तिताः ॥ ३७॥ जलकान्तो जलप्रभ-स्ततः पूर्णो विशिष्टकर। धातकीखण्डके चन्द्राः, सूर्याश्च द्वादशैव हि। अमितो मितवाहन. इन्द्राऽऽनेया द्वयोर्दिशोः ॥१३॥ फालोदे द्विचत्वारिंश चन्द्राः सूर्याश्व कीर्तिताः ॥ ३८॥ अस्या एव पृथिव्या, उपरितने मुनयोजनसहस्रम् । पुष्कराचे द्विसप्तति-श्चन्द्राः सूर्याश्च मानुषे । योजनशतमध उपरिच, मुक्त्वाऽष्टसु योजनशतेषु ॥ १४॥ क्षेत्र द्वत्रिशमिन्दूनां, सूर्याणां च शतं भवेत् ॥ ३८ ॥ पिशाचाऽऽद्यष्टभेदानां, व्यन्तराणां तरस्विनाम् । मानुषोत्तरतः पञ्चा-शद्योजनसहरकैः। नगराणि भवन्त्यत्र, दक्षिणोत्तरयोर्दिशोः॥१५॥ चन्द्रग्न्तरिताः सूर्याः. सूर्यैरन्तरिताश्च ते ॥४०॥ पिशाचा भूता यक्षाच, राक्षसाः किन्नरास्तथा। मानुषक्षेत्रचन्द्रार्क-प्रमाणार्धप्रमाणकाः।। किंपुरुषा महोरगा, गन्धर्वा इति तेऽधा ॥१६॥ तत्क्षेत्रपरिधवृद्धधो, वृद्धिमन्तश्च सत्यया ॥४१॥ दक्षिणोत्तरभागेन, तेषामपि च तस्थुषाम् । स्वयम्भूरमणं व्याप्य, घण्टाकारा असंख्यकाः। द्वा द्वाविन्द्रो समानाती, यथासङ्ख्यं सुबुद्धिभिः ॥ १७ ॥ शुभलेश्या मन्दलेश्या-स्तिष्ठन्ति सततं स्थिराः॥ ४२ ॥ कालस्ततो महाकालः, सुरूपः प्रतिरूपकः। समभूमितलाई. सार्धरजी व्यवस्थिता। पूर्णभद्रो माणिभद्रो, भीमो भीमो महाऽऽदिकः ॥ १८॥ कल्पावनल्पसम्पत्ती, सौधर्मेशाननामकौ ॥ ४॥ किन्नर किंपुरुषो सत्पुरुषमहापुरुषनामको तदनु। सार्धरज्जुद्वये स्यातां, समानी दक्षिणोत्तरी। अतिकायमहाकायौ, गीतरतिश्चैव गीतयशाः॥१६॥ सनत्कुमारमाहेन्द्रौ, देवलोकी मनोहरौ॥४४॥ अस्या एव पृथिव्या, उपरि च योजनशतं हि यन्मुक्तम् । ऊर्द्धलोकस्य मध्ये च , ब्रह्मलोकः प्रकीर्तितः । तन्मध्यादध उपरि च, योजनदशकं परित्यज्य ॥ २० ॥ तदुई लान्तकः कल्पो, महाशुक्रस्ततः परम् ॥ ४५ ॥ मध्ये ऽशीताविह यो-जनेषु तिष्ठन्ति वनचरनिकायाः। देवलोकः सहस्रारो-ऽथाष्टमो रज्जुपञ्चके। अप्राप्तिकमुख्या अष्टावल्पर्धिकाः किश्चित् ॥ २१ ॥ एकेन्द्रौ चन्द्रववृत्ता-वानतप्राणतो ततः॥४६॥ अत्र प्रतिनिकायं च, द्वौ द्वाविन्द्रौ महाद्युती। रज्जुषट्के ततः स्याता-मेकेन्द्रावारणाच्युतौ। दक्षिणोत्तरभागेन, विज्ञातव्यौ मनीषिभिः ॥ २२ ॥ चन्द्रवर्तुलावेवं, कल्पा द्वादश कीर्तिताः॥४७॥ योजनल क्षोतिना, स्थितेन मध्ये सुवर्णमयवपुषा । प्रैवेयकास्त्रयोऽधस्त्या-त्रयो मध्यमकास्तथा । मेरुगिरिणा विशिष्ट. जम्बूद्वीपे भवन्त्यत्र ॥२३॥ प्रयचोपरितनाः स्यु-रिति प्रैवेयका नव ॥४८॥ वर्षाणि भारताऽऽदीनि, सप्त वर्षधरास्तथा । अनुत्तरविमानानि, तदुई पञ्च तत्र च । पर्वता हिमवम्मुख्याः, षट् शाश्वतजिनाऽऽलयाः ॥ २४ ॥ प्राच्यां विजयमपाच्यां, वैजयन्तं प्रचक्षते ॥४॥ योजनल क्षमिता-जम्बूद्वीपात्परो द्विगुणमानः। प्रतीच्यां तु जयन्ताऽऽख्य-मुदीच्यामपराजितम् । लवणसमुद्र परत-स्तद्विगुणद्विगुणविस्ताराः ॥२५॥ सर्वार्थसिद्धं तन्मध्ये, सर्वोत्तममुदीरितम् ॥ ५० ॥ बोधव्या धातकीखण्ड-कालोदाऽऽद्या असङ्ख्यकाः। स्थितिप्रभावलेश्याभि-विशुद्धधवधिदीप्तिभिः। स्वयम्भूरमणान्ताच,द्वीपवारिधयः कमात् ॥२६॥ सुखाऽऽदिभिश्च सौधर्मा- द्यावत्सर्वार्थसिद्धिदम् ॥५१॥ प्रत्येकरससम्पूर्णा श्वत्वारस्तोयराशयः। पूर्वपूर्वत्रिदशेभ्य स्तेऽधिका उत्तरोत्तरे। त्रयो जलरसा अन्ये, सर्वेऽपीसुरसाः स्मृताः॥२७॥ होनहीनतरा देह-गतिगर्वपरिग्रहः ॥ ५२ ॥ सुजातपरमद्रव्य-हृद्यमद्यसमोदकः। घनोदधिप्रतिष्ठानाः, विमानाः कल्पयोर्वयोः। वारुणीवरवाधिः स्यात् , क्षीरोदजलधिः पुनः ।। २८ ।। त्रिषु वायुप्रतिष्ठाना-स्त्रिषु वायूदधिस्थिताः॥ ५३ ॥ सम्यकथितखण्डाऽऽदि-मुग्धदुग्धसमोदकः। ते व्योमविहितस्थानाः, सर्वेऽप्युपरिवर्तिनः। घृतवरः सुतापित-नव्यगव्यघृतोदकः ॥ २६ ॥ इत्यूर्द्धलोकविमान-प्रतिष्ठानविधिः स्मृतः॥ ५४॥ लवणाब्धिस्तु लवणा-Sऽस्वादपानीयपूरितः। सर्वार्थसिद्धाद् द्वादश, योजनेषु हिमोज्वला। कालोदः पुष्करवरः, स्वयम्भरमणस्तथा ॥३०॥ योजनपश्चचत्वारिं-शक्षाऽऽयामविस्तरा ॥ ५५ ॥ मेघौदकरसाः किन्तु, कालोदजलधेर्जलम् । मध्येऽष्टयोजनपिण्डाश्च, शुद्धस्फटिकनिर्मिताः। कालं गुरुपरिणाम, पुष्करोदजलं पुनः ॥ ३१ ॥ सिद्धशिलेषत्प्रारभारा, प्रसिद्धा जिनशासने ॥५६॥ हितं लघुपरिणाम, स्वच्छस्फटिकनिर्मलम् । तस्या उपरि गव्यूत-त्रितयेऽतिगते सति ।. स्वयम्भरमणस्यापि, जलजलमीदृशम् ॥ ३२॥ तुर्यगव्यूतिषभागे, स्थिताः सिद्धा निरामयाः ॥ ५७ ॥ त्रिभागाऽऽवर्तसुचतु-र्जातकेचुरसोपमम् । अनन्तसुखविज्ञान-चीर्यसद्दर्शनाः सदा । शेषाऽसख्यसमुद्राणां, नीरं निगदितं जिनैः ॥ ३३ ॥ लोकान्तस्पर्धिनोऽन्योन्या-वगाढाः शाश्वताश्च ते ॥ ५८ ॥ समभूमितलाई, योजनशतसप्तके। एनां भव्यजनस्य लोकविषयामभ्यस्यतो भावना. गते नवतिसंयुक्ने, ज्योतिषां स्यादधस्तलः ॥ ३४॥ संसारकनिबन्धने न विषयग्रामे मनो धावति । तस्योपरि च दशसु, योजनेषु दिवाकरः। किन्त्वन्यान्यपदार्थभावनसमुन्मीलस्प्रबोधोजुरं, तदुपर्यशीतिसख्य योजनेषु निशाकरः ॥ ३५ ॥ धर्मध्यानविधाविह स्थिरतरं तज्जायते सन्ततम् ॥ ५६॥" तस्योपरि च विशत्यां. योजनेषु प्रहाऽऽदयः। (बोधिदुर्लभत्वभावना बोहिदुल्लदत्तभावणा ' शब्बेऽस्मि. स्यादेवं योजनशतं, ज्योतिलोको दशोचरम् ॥ ३६ ॥ | व भागे १३३३ पृष्ठे गता) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy