SearchBrowseAboutContactDonate
Page Preview
Page 1496
Loading...
Download File
Download File
Page Text
________________ भरह भूमिपर्णनादि प्रतिपादयचा तस्स इत्यादि स्वाभिषेकपीस्य परमयो भूमिभागः प्रमतय समभूभागस्य मध्ये एकं महत् सिंहासनं विकुर्वन्ति तस्य पासी विजयसिंहासन . " . को यक्ष तमाम सम्पूर्ण समसूयमिति शेषः पनमेवार्थ निगमयन्नाह तर गुं' इत्यादि ततोभरताऽऽज्ञानन्तरं ते देवा उक्तविशेषणविशिष्टमभिषेकमण्ड विकुर्वन्ति विकुष्यं भरतो राजा यावत्पदात् उद्यागस्कृति उनाग पंचायत इति ग्राह्यं तप णं इत्यादि, व्यक्तम, अथैतत्समयोचितं भ रतकृत्यमाद्द–' तए णं ' इत्यादि प्राग्वत् 'ल' इति, ततस्तस्य भरतस्य गत श्राभिषेक्यं हस्ति रत्न मारूढस्य सत मामलकानि पुरतः सम्यस्थित नीतिशेषः अथ अन्यलाधनार्थमतिदिशति एवं गोनां प्रतिशतः स एव तस्य निष्कामतोऽपि भरतस्य कियदन्तमित्याहयावर प्रतिबुद्धयन् २ विनीतां राजधानी मध्येमध्येन निर्गच्छति, शेषं व्यक्त, ततः किं चक्रे इत्याह-पत्रोरुद्दित्ता इत्थीरयणं इत्यादिकृतः स भरतो राजा स्त्रीरत्नेन सुभद्रया द्वात्रिंशा " ( १४७३ ) अभिधानराजेन्द्रः। Jain Education International 4 पदकल्याणिकासद्वानिटक सामपविशति अनुप्रविश्व पत्राभिषेक उपागत्य चाभिषेक पीठमनुप्रकुर्वन १ स्पाभिजनः शम् इति अभियोगिक सुमनस्तु युत्पादन तोशियमेष सृष्टिक्रमाच्च पौरस्त्येन त्रिसोपानकप्रतिरूपकेण श्ररोहति आरुह्य च यत्रेव सिंहासनं तयाग उपास्य पूर्वाभिमुखः क्षिषः सम्पम् वयेनोपमः अथानुचरा राजाइयो यधपस्तथाऽऽतइत्यादि ततस्तस्य भरतस्य राशो द्वात्रिंशद्राजसहस्राणि यत्रैवा भिषेकमण्डपः तत्यादिकं नमभिषेकपीड अनुप्रदक्षिणीकुर्वन्तः २] उच्चरत आरो " नव सृष्टिक्रमस्य जायमानत्वात् तपणं इत्यादिवाउसिद्धं, ' तप णं' इत्यादि, ततः स भरतो राजा अभियो ग्यान् देवान शब्दविवादमेो देवातुझिया ! महान् अर्थो मणिनाऽऽदिक उपयुक् मानो यस्मिन् स तथा तं महान् अर्धः - पूजा यत्र स तथा संमति महास्तं महाराज्याभिषेकमुपया पयत--सम्पादयत आशप्तास्ते यच्त्र क्रुस्तदाह-तपणं इत्यादि तत श्राज्ञप्त्यनन्तरं ते श्रभियोग्या देवा भरतेन राहा एवमुकाः सम्तो एचितेत्यादिरानन्दाऽऽलापको ग्राह्यः यावत्पदात्- करयल परिहि श्रं दसरा सिरसाबतं मत्थर अंजलि कट्टु एवं देवो तह ति आणाए वि. वय पडिसुति पडिसुता' इति ग्राह्यं व्याख्या प्राग्वत् श्रश्रातिदेशसूत्र माह एवम् इत्थंपकारमभिषेक सूत्रं यथा विजयस्य जम्बूद्वीपविजयद्वाराधिदेवस्तु पाने तथापि मितित्र सर्वाभिषेक. सामग्री वक्तव्या, सा बोत्तरत्र जिनजन्माधिकारे वक्ष्यते तस्मात्तथाचि स्थानापायें ३६६ " ་ " · शब्दचित प्रदर्शनार्थे कपिल या संस्कृतरूपमेव युक्रमिति तद सौवकिलानां तथा रूप्यमय कलशानां तथा मणिमयकलानामित्याद्यजातीयानाम् एवं भृङ्गाणामादशीनां स्थानानां पाषीणां सुप्रतिष्ठानां मनोगुलिकानात करकायां चित्ररत्नकरण्डकानां पुष्परीणां यावलीम स्तकां पुष्पपटलकानां यावज्ञो महस्तपटलकानां सिं. दासनानां त्राणां चामरायां समुद्रकानां ध्वजानां धूपकडुच्छुकानां प्रत्येकमसहस्रं विकुर्वन्ति विकुर्व्य च स्वाभवान् कितान पदार्थान या उदकमुकता भरतरा तयोर्मागचा ऽऽद्वितीयंत्र उदकं ततस्तयोर्महानदी · " ततः शमसादीनि तः पद्मपुङ्गवो रुकमुत्पलानि एवं प्रति वर्षे महानयो प्रतिवर्ष व सर्वत्र सर्व पुष्पाssदीनि च द्रहेषु च उदकोत्पलाऽऽदीनि वृत्तवैतात्यंषु च सर्वत्रादीनि विजयेषु तीर्थोदकं मृदं च वक्षस्कार गिरिषु सर्वत्रादीन् तथा अन्तरनदीषु उदकं सूत मे मशाल बने सर्ववराऽऽदीन् ततो नन्दनवने सर्वत्रा दीन सर व गीत सीमने सत्वरा दीन सरद सोमप डकवने सर्वत्र पुष्पदी ताकत एकत्र मिलन्ति पत्र मिलित्वा यत्रेव दक्षि 1 विनीता राजधानी पागच्छति उपागत्य विनीत राजपामा मण्डपो यंत्र व मरतो राजा पागच्छति उपागस्य च तत् पूर्वोकं महाथै महार्घे महाई महाराज्याभिषेकोपयोगास्करमुपस्थापयति-उपपति अथोत्तर कृत्यमाह-' तर ' इत्यादि, ततस्तं भरतं राजानं द्वाणि शोभने निर्दोषगुणपोष • fafùकरण दिवस नक्षत्रमुहनें तिथ्यादिपदानां समाहारद्वततसम्यकवचनं तत्र तिषारा , " यसो क्षत्रं - राज्याभिषेकोपयोगि श्रुत्यादि त्रयोदशनक्षत्राणामन्यतरत्, यदाह" श्रभिषिको महीपालः श्रुतिज्येलघु मृगानुरारिंशत भरह " यो मिश्रा तिथिः करणं विविदि 1 For Private & Personal Use Only , मु सिविशेषमाह उत्तरपद उत्तरभाद्रपदा नक्ष तस्य विजयो नाम मुहूर्त्तः श्रभिजिदादयः क्षणस्तस्मिन . भावः-135 के शिवसे5टमक्षणः तल्लक्षणं वेदं ज्योतिःशास्त्रप्रसिद्धं" । यामी घ टिकादीनो याम घटिकाधिको विजयो नाम योगोऽ यं सर्वकार्यप्रसाधकः॥१॥" ततस्तैः पूर्वोः स्वाभाविकै इतरकियेध बरकमले आधारभूत प्रतिद्वास्थितिषां ते तथा तैः सुरभिषरवारिप्रति पूर्वैः, अत्र चंदकयवच पाकि · · हिरहिं अट्ठसहस्सेणं सोवशिश्रकल साव्जाव अस हस्से भोज्जाणं' इत्यादिको ग्रन्धो यावत्पदसंग्राह्य उत्तरत्र पिन www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy