SearchBrowseAboutContactDonate
Page Preview
Page 1495
Loading...
Download File
Download File
Page Text
________________ भरह हिपरययं सकारे सम्म सम्मा एवं तिथि समू आरसए अट्ठारस सेखि प्प सेखीओ सक्कारेह, सम्माखेड, सम्माशिला अछे अ बढने राईसरतलवर जावसत्यवाइप्पभिभो सकारे, सम्मा सम्मादिता पडिविसजेति पडिबिस जेवा उपिपासायचरगर जाव विरह (सूत्रम् - ६८ 'त' इत्यादि ततः स भरतो राजा मित्रासि - सुह दः सजातीयाः निजकाः मातापि नाः पितृपाऽऽदय सम्बन्धिनःरा परिजनो दासादि बजाये कृते द्वितीया दिभिरापृष्य आपृष्य सम्भाषत इत्यर्थः, अथवा बि. रमत्वेन मित्रादीनुत्कण्डुलतया पश्यति स्नेहा बि. शोकपति, आयुश्य च बजे मज्जन साति उपागत्य च यावच्छब्दात् स्नानविधिः सर्वोऽपि वाच्यः, मज्जनगृहात् प्रतिनिष्क्रामतीत्यादि प्राग्वत्। अत्र च बाहुबल्यादिनवनवति भ्रातुराज्यानामात्मसात्करणपूर्वकं चर तस्याऽबुधशालायां प्रवेशन सम्बत्र प्रसिद्धमपि सूत्रकारस मोमिन इति । एवं विहरतस्तस्प दाहतं इत्यादि, ततः तस्य भरतस्य राज्यधुरं वितयतोऽम्पदा का विशेषणविशि सङ्कल्पः समुद्रपचत, स च कः सङ्कल्प इत्याह-' अभिजिद इत्यादि अभिजितं मया निजरुपलवीर्य पुरुष कारण बुजदिमवद्विरिसागर मर्यादा केवलकल्प भवतु मामानं महाराज्याभिषे पेवितुम् अभिषेकं कारयितुम् इति कृत्वा भरतं जितमिति विचार्य एवं राज्य विचारयति बासर कालीन कार्यमा संहिता इत्यादि व्यक्रम्' सिंहासने निषद्य यचक्रे तदाह- निसीइत्ता' इत्यादि क यं किमवादीदित्याह अनिष्ट संहायादि अ मिजितं मया देवानुप्रिया ! निजक बलवीर्य पुरुषकारपरा मेरा दिमागरमर्यादया केवलक " 1 देवानुप्रिया ! मम महाराज्याभिषेकं वितरत कु त्यर्थ आवश्यक त्या सुरमतं महाराज्याभिषेकाय विज्ञपयामासुर्भरता तदनुमेने अस्ति अयं विधेयञ्जनव्यवहारो परप्रभू समयावधी स्वय मेयोपति सत्यप्येवंविधे करने यरतस्यानुचर दीनामभिषेकज्ञापनमुक्तं तद् गम्भीरार्थकत्वादस्मा मन्दमेधसामनाकलनीयमिति । अथ यथा ते अङ्गीचकुस्तथाऽऽह तप णं' इत्यादि, ततस्ते षोडश देवसहस्राः यावत्सहसाऽऽदिपरिग्रहः परादिसार्धपाइनइतिभयुक्तो " Jain Education International (१४७२) अभिधान राजेन्द्रः । - " 'चिदर्शनमपि पूर्णतदधिकारसूत्रदर्शक, तेन इदयानि करत परिगृहीतं दशनखं शिरस्यावर्त मस्तके अञ्जलिं कृत्वा भरतस्य राइ एतम् अनन्तरोदितमर्थ सम्यग् - विनयेन प्रति यति कुर्वन्ति अलामलामा कृषिललिताला राज् चितवन भरतो यदुपचक्रमे तीति ' 1 भरह इत्यादि प्राग्वत् 'तर णं से भरहे ' इत्यादि ततः भरतो परिणमति पनि अभियोग्यान दे शब्दयति, शब्दयित्वा च एवमवादीत् किमवादीदित्याहप्रमेय मी देवानुप्रिया माया रा जधान्या उत्तरपौरस्त्ये दिग्भागे ईशानकोणे इत्यर्थ, तस्या त्यतास्तस्थात्, अभिषेकाय मण्डपः अभिषेकमण्डपस्तं विकुर्यत विकुनामा प्रत्ययत " दि. या देवा भने राम्रा मुसतो. पदमावत् एवं स्वामित्वमादि शत माइया स्वामिपादानामनुसारेण कुम् इत्येवंरूपेण वि. भयेन वचनं प्रतिशृण्वन्ति अभ्युपगच्छन्ति, 'पडिसुनित्ता' इत्यादि प्रतिभुत्य च विनीता या राजधान्या उत्तरार दिग्नागमप कामन्ति गच्छन्ति, अपक्रम्य व तेन- उत्तर वैक्रियकरणार्थक प्रयत्नविशेषेण समवनन्ति - श्रा देशान् दूरी विपिति स्वरूपमेव • , • यानि योजनानि दद:-ऊचचापतः शरीरखा यो जीवप्रदेशस्तं निजन्ति शरीरा बहिष्काति नित्य च तथाविधान् इति दे पनि नानांनादीनां राणं बेरुलिचाणं लोहियक्लाणं मसारगहाणं हंसगभां बोगन्धा राजा आपका का फलिदा इति संग्रडः सा पतिषां सम्बन्धिना यथावादश प्रसाद बापरिक्षातयति तारा - लान् पर्याददते- गृहणत्ति, पर्यादाय च चिकीर्षित निर्माणार्थे द्वितीयमपि वा पिसमुद्घातेन समवन्ति स मवइत्य च बहुसमरमणीयं भूमिभागं विकुर्वन्ति । तयथा-' से जहां सामद मालिंगपुक्खरे बा इत्यादि. सूत्रोऽर्थत प्राग्यत् नतु र पुला झदारिकास्ते च वैक्रिय समुद्घाते कथं ग्रहणा:, महान सारतापादान तुला तो वेति अथवा औदारिका अपि ते गृहीताः सन्तो वैक्रियतया परिणमन्ते, पुलामां तत्तत्सामग्रीवशात्तथातथापरिणमन भावादतो न कश्चिद्दोष इति पूर्ववैक्रियसमुद्घातस्य जी. प्रयत्नरूपत्वेन कमभावेनक्रिस्वात्कार्यास उच्य· · दाइ तर इस्पादितस्य बहुसमरमणीय भूमिभागस्य बहुमध्यदेशमागे अत्र सदान्तमेकमभिषेकमण्डप विकुर्वन्ति, अनेकस्तम्भवि यावत्पाद राजप्रश्री योपाङ्गगतसूर्याभदेवयानविमानवर्णको ग्राह्यः स च किय पर्यन्तमित्याह यावद् पर्तिभूतमिति विशेषणम् शत एव सूत्रकृदेव साक्षादाह-प्रेक्षागृहमराज पवर्णको ग्राह्य इति, एतत्सूत्रव्यास सिद्धाऽऽयतनाऽऽदिवर्ण के प्राग्दर्शिते इति ने. होच्येते । ' तस्स णं' इत्यादि तस्याभिषेकमण्डपस्य बहुम 1 देशमा अस्मिन् देशे महान्तमेकमभिषेकपीठं वि. कुर्वन्ति अच्छम् अस्तरजस्कत्वात् द्ां सूक्ष्म पुगलनिर्मित. स्वात्, ' तस्स णं ' इत्यादि, वापीत्रिलोपानप्रतिरूपक व क. पद वर्णग्या शेप पावतोयवर्णनम्। अथाभिषेकी For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy