SearchBrowseAboutContactDonate
Page Preview
Page 1490
Loading...
Download File
Download File
Page Text
________________ भरह " 1 3 प्रस्थितयन्त इत्याह- तप णं इत्यादि, ततस्तस्य भरतस्य राश श्रभिषेकयं हस्तिरत्नमारूढस्य सत इमान्य मलकानि पुरतो धानुयथाक्रमं संस्थिता निता तिला पूर्वी कमङ्गलकानि प्राधानि यद्यप्येकाधिकारप्रतिबद्धनाथयस्याधिकारस्य सिपादिसूत्रनवृतिरता यावतॄिणां सम्मोहाय स्यादिति प्रत्येक 35लापकं वृत्तिर्लिक्यते इति, 'तवणंतरं च ' इत्यादि तदनन्तरं च पूर्णजलभृतं कलशभृङ्गारं कलशः - प्रतीतः भृङ्गारः - कनकालुका, ततः समाहारादेकवद्भावः इदं व अपूर्ण मूर्तिमयं तेनारूपामङ्गलान्तर्गत कालो मिचः दिव्येव दिव्या-प्रधाना मुच्चये. स च व्यवहितसम्बन्धः छत्रविशिष्टा पताका च यावत्पदात् सामरा दंसणरश्र आलो श्रइरिसणिजा वामविजयजयंती अम्मुखिया गगरातलमहिंती पुरश्रों अहाणुपुब्वीप इति प्राह्यम् अत्र व्याख्यासवामरा - बामरयुक्ता दर्शने प्रस्थातु रचिता मङ्गल्पश्वात् अत एवाऽऽलोके - बहिः प्रस्थानभावि नि शकुनानुकूल्या लोकने दर्शनीया-द्रष्टुं योग्या तो विशेषणसमासः काऽसावित्याह-वातोद्धूता विजय सूचिका वैजयन्ती पार्श्वतो लघुपताकाद्वययुक्तः पताकाविशेष अत्युसे लथाऽदयः पदार्थाः पुरतीयानुपू संप्रस्थिता इति ' तर ' इत्यादि ततो वैडूर्यमयो 'भि संतति दीप्यमानो विमलो दण्डो यस्मिंस्ततथा या यत्पदात्पलम् फोरस्टमसमोसोदियं चन्दमंडलनिर्भ समूसिनं विमलं प्रायवतं पवरं सिंहासणं च मणिरयणपायपीट सपाउना जोगसमाउस बहुकंकरकम्मकरपुरिसपायपरिविण पुरो महावीर संपति • त. 1 1 1 व्यायामेन कोरण्टाभिधानवृक्षस्य माया पुष्पमालपोपशोभितं वन्द्रमण्डलनिमं समुत प्रवास मणिरत्नमयं पा दपीठंपदासनं परिस्तथा स्वः स्वकीयो राजसरक इत्यर्थः पादुकायोगः तेन समायु बहवः किङ्कराः - प्रतिकर्म पृच्छाकारिणः कर्मकराः- ततोऽन्यथा. विधारते व ते पुरुषाश्चेति समासः । पादातं - पातिसमूह. परिसर्पतिं स्यादेपुरतो यचानुपू संप्रस्थितं तप णं इत्यादि, ततः सप्त एकेन्द्रियरस्मानि पृथिवीपरिणामरूपाणि पुरतः संप्रस्थितानि तद्यथारत्नाऽऽदीनि प्रागभिहितस्वरूपाणि, चरत्नस्य व ए. केन्द्रियरस्न खएड सूत्रपाठादेवात्र भएनं तस्य मार्गदर्शकन] सर्वतः पुरः संवरणीयत्वात् अत्र च गत्यानन्तर्यस्य प कुमुपक्रान्तत्वादिति, तयणंतरं च णं णव महाणिहिश्रो पुरो' इत्यादि ततो नय महानिधयोऽग्रतः प्रस्थिता। पातालमा गम्यम्, अन्यथा तेषां निधिव्यवहार एव म सङ्गच्छते तचथा - नैसर्धः पाण्डको यावच्छङ्गखः सर्वे प्राम्बत् वा स्थावरायां पुरतो गतिः किन 5 " • न दिव्यानुभावेन था। अथ जङ्गमानां गतेरवसर इति तय पतरं च सोशल देव इत्यादि ततः पोड देवसहस्राः 9 Jain Education International " - " " 1 (१४१७) अभिधान राजेन्द्रः । " , भरह पुरतो यथानुपूय संस्थितांतरं च बत्ती इत्यादि, व्यक्तं तप गं' इत्यादि व्यक्तं, नवरं पुरोहितरत्नंशान्तिकरणे महाराद्दितानां मि 1 3 या वेदनशामक हस्त्यश्वरगमनं तु हयश्वसेनया सहैव विवक्ष्यते तेन नात्र कथनं, 'तर णं इत्यादि, त तो द्वात्रिंशत् ऋतुकल्याणिकाः - ऋतुषु पदस्वपि कल्याणि - काऋतुविपरीत पत्वेन सुखस्थानका स्पेन सदा कल्याणकारिण्यः न तु चन्द्रगुप्तसहाय पर्वत भूप पिडीतमा हारिनन्दनृपनीद्विपकम्याक पास्तासां सहस्राः पुरतः प्रथिताः समर्थविशेषणाद्विशेयं लभ्यते इति लक्षण गुणयोगाद्राजकन्या अत्र शेयास्तासामेवजन्मान्तरोपचितप्रकृष्टपुण्य प्रकृतिमहिम्ना राजकुलोत्पनिषद् यथोक्तलक्षण गुणसम्भवात् जनपदाप्रणीकन्यानामप्रेत नसूत्रेशामियानाय तासां सहस्राः पुरतो यथानुपूर्व्वा यथाज्ये लघुपर्यायं संस्थिता तथा द्वात्रिंशत्यति जनपदाप्रणीनां देशमुख्यानां कल्याणिकानां सहस्राः तथैवत्र परेकदेशे पदसमुदायोपचाराननजन दानरायो शेयाः, न चैवं स्वमतिकल्पितमिति वाच्यं, 'तावतीभिर्जनपदा प्रणीकन्याभिरावृतः । ' इति श्री ऋषभचरित्रे सा म्मत्यदर्शनात् तदनन्तरं द्वात्रिंशत् द्वात्रिंशत् द्वात्रिंशता पा त्रैः अभिनेतव्यप्रकाराः संयुक्त नाटकहस्राः पुरतो प धनुष्य प्रथमं प्रथमंदा पितृप्रतीकृतनाटकं ततस्तदनन्त रोहानाटक मिति सम्मस्थिताः तेषां चाक ता ता राजपरसह स्वस्थकम्याप किरणे प्रत्येकं करमोचनसमय समर्पित के कनाकसद्भावात् तथ णंतरं तिष्टि सट्टा स्यलया' इत्यादि । ततः त्रीणि सूपानां पूर्ववदुपचारात् सूपकाराणां शतानि षष्टानि षष्टय• धिकानि वर्षदिवसेषु प्रत्येकमेकैकस्य रसवतीवारकदानात् ततः कुम्भकाराऽऽद्या अष्टादश श्रेणयः तदवान्तरभेदाः प्रत्रे. यः ततः चतुरशीतिरश्वशतसहस्राः ततचतुरशीतिईस्ति शतसहस्राः ततः पचतिमनुष्यायां पदाती कोया पुरतः स्थिताः तत इत्यादि ततो बह राजेश्वर तलवराः यावत्पदात् 'माडंबिग्रको डुंबिय' इत्यादिपरिग्रहः। सार्थवाहतयः पुरतः सम्प्रस्थिताः अर्थः प्राग्वद रायांत दिसतो बहवोऽसि स एयष्टि दराडोसियस्तिमाहाः समाहितः अथवा असि पतिता इति एवमपि यथासम्भवमक्षरयोजना कार्या, नगरं कुम्ताचामराणि च प्रती तानि पाशा तोपकरणानि उत्स्तादिनानि या फलकानि सम्पुटिकानि यानि या धूतोपकरणानि वा पुस्तकानि शुभाशुभपरिज्ञानहेतुसमुदायरूपाणि तैलादिभाजनं हडको इम्मा दियाजनं ताम्बूलाथै पूगफला 3 दि भाजनं वा 'पोडग्गाहा दीविअगाहा' इति पदद्वयं सूत्रे दृश्यमानमपि संग्रहाचावायत्वेन न लिखि स्वयम् पीडनविशेषः दीपिका च स्वकीयैः२-- कारर्थयेा 6 1 स्वकैः २ कास्की For Private & Personal Use Only 9 1 -- www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy