SearchBrowseAboutContactDonate
Page Preview
Page 1489
Loading...
Download File
Download File
Page Text
________________ भरह (१४६६) अभिधानराजेन्द्रः। बद्धइरयणं सद्दावेइ, सहावेत्ता. जाव पोसहसालं णे २ तिरूवसोहग्गगुणेहिं पिच्छिजमाणे पिच्छिजमाणे अणुपविसइ , अणुपविसित्ता विणीपाए रायहाणीए अंगुलिमालासहस्सेहिं दाइजमाणे दाइजमाणे दाहियाअट्टममतं पगिराहा, पगिरिहत्ता. जाव अट्ठमभत्तं स्थेणं बहुणं णरणारीसहस्साणं अंजलिमालासहस्साईपपडिजागरपाणे २ विहरइ । तए णं से भरहे राया अट्ट डिच्छमाणे पहिच्छेमाणे भवणपतीसहस्साई समइच्छमामभत्तंसि परिणममाणंसि पोसहसालारो पडिणिक्खमइ, णे समइच्छमाणे तंतीतलतुडिअगीभवाइमरवेणं मधुरेणं पडिणिक्खमित्ता कोडुबिअपूरिसे सहावेर, सहावेत्ता तहेव मणहरेणं मंजुमंजुणा घोसेणं अपडिबुज्झमाणे भपटियु-. जाव अंजणगिरि कूडसमिभं गयवई खरवई तं चेव ज्झमाणे जेणेव सए गिहे जेणेव सए भवणवरवींसयदुसव्वं जहा हेटा, गावरि णव महाणिहिलो चत्तारि सेणा- वार तणव उवागच्छइ, उवागच्छित्ता भाभिसेकं हत्यिरप्रो ण पविसंति, मेसो सो चेव गमो नाव णिग्घोसणा यणं ठवेइ, ठवेत्ता अभिसेक्कामो हस्थिरयणाओ पचोकइएणं विणीपाए रायहाणीए मज्झमझ जेणेव सर, हइ पच्चारुहिता सोलस देवसहस्से सकारेइ, सम्माणेड गिहे जेगव भवणवरवडिंसगपडिदवारे नेणेव पहारेत्थ सम्माखेत्ता बत्तीसं रायसहस्से सकारेइ, सम्माणेइ, सगमणाए, तए णं तस्स भरहस्स रमो विणीअं रायहाणं | माणेत्ता सेणावइरयणं सक्कारेइ , सम्माणेइ , सम्मा णेता एवं गाहावइरयणं सकारेइ , सम्माणेइ , स. मज्झमज्मेणं अणुपविसमाणस्म अप्पेगइमादेवा विणीनं माणेत्ता तिमि सटे सूत्रसए सकारेइ, सम्मारायहाणिं सम्भंतरबाहिरिनं आसिसम्मजिमोवलितं करेंति, अप्पेगइया मंचाइमंचकलिमं करेंति,एवं सेसेसु वि. णेइ, सम्माणेत्ता अट्ठारस सेणिप्पसेणीमो सकारेइ, पएमु अप्पेगइया णाणाविहरागवसणस्सियधयपडागाम सम्माणेइ सम्माणेत्ता भले वि बहरे राईसर जाव सत्य वाहप्पभिईओ सकारेइ , सम्माणेइ, सम्माणेत्ता पहिविसडितभूमिश्र, अप्पेगइमा लाउलोइअमहि करेंति, अप्पेगहमा० जाव गंधवट्टिभूभं करेंति, अप्पेगमा हिरमवासं जेइ , इत्थीरयणेणं बत्तीसाए उडुकल्लाणिभासहस्सेहिं ब त्तीसाए जाणवयकल्लागिणासहस्सेहिं बत्तीसाए बत्तीसइव. वासिति,सुबमारयणवहरमाभरणवासं वासेंति,तपणं तस्स भरहस्स रमो विणीअं रायहाणि मज्म ज्झेणं अणुपवि. द्धेहिं पाढयसहस्सेहिं सदि संपरिबुडे भवणवरवर्टिसगं समाणस सिंघाडग. जाव मह पहेसु बहवे अत्यत्थिना भईई जहा कुवेरोब देवराया कैलासमिहरिसिंगभूमंति, कामस्यिया भोगस्थिमा लाभत्थिा इद्धिसिमा किनिसि तएणं से भरहे राया मित्तणाइणिभगसयणसंबंधिपरिमा मा कारोदिमा कारवाहिमा संखिया चकिमा संगलिभा शं पच्चुवेक्खड़, परचुवेक्खिता जेणेव मज्जणघरे तेणेव मुहमंगलिया पूसमाणया बद्धमाणका लंखमखमाइमा ताहिं उवागच्छइ, उवागच्छित्ता जाव मज्जणघराभो पडिणिपोरालाहिं इवाहि कंताहि पित्राहि मणबाहिं मणामाहिं क्खमइ, पडिणिक्खमित्ता जेणेव भोमणमंडवे तेणेव उसिवाहिं घमाहिं मंगवाहि सस्सिरीमाहिं हिअयगपणिजा- बागच्छइ, उवागच्छित्ता भोश्रणपंडसि मुहासणवरगए हिं हिमयपन्दायणि जाहिं वग्गूहिं अणुवरयं अभिणंदता य अदममत्तं पारेइ, पारेत्ता उप्पि पासायवरगए फुटमाणेअभियुणंता य एवं बयासी-जय जय गंदा! जय जय हिं मुइंगमस्थएहिं बत्तीसइबद्धेहिं णाडएहिं उबलालिजमाभदा भई ते अजिमंजिणाहि जिमं पालयाहि जिमझे णे उवलालिजमाणे उवणचिज्जमाणे उवणचिजमागो साहि इंदो विव देवाणं चंदो विव ताराणं चमरो विव अ. उवगिज्जमाणे उवगिज्जमाणे महया जाव भुंनमाणे विहसरा धरणे विव नागाणं पहुई पुवसयसहस्साई बहईओ रह । (सूत्रम्-६७) 'तपणे' इत्यादि, ततः स भरतो राजा अर्जितरा. पुवकोटिभो बहूईमो पुवकोडाकोडीओ विणीआए राय ज्यो-लब्धराज्यो निर्जितशत्रुरुत्पनसमस्तरत्नस्तत्रापि चहाणीए चुनहिमवंतगिरिसागरमेरागस्स य केवलकपस्स करत्नप्रधानो नव निधिपतिः समृद्धकोशः-सम्पनभाण्डा. भरहस्स बासस्स गामागरणगरखेडकबडमबहोणमाप गारः द्वात्रिंशद्राजवरसहस्रैरनुयातमार्गः षटया वर्षसहर पूणासमसामवेसेसु सम्मं पयापालखोजिमालद्धजसे म- केबलकल्प-परिपूर्ण भरतवर्ष साधयित्वा कौटुम्बिकपुरु. हयाजाव भाडेवकं पोरेवर्ष० जाब विहरादिति का जय. पान् शम्पपति, शमयित्वा चैवमयादीत्-क्षिप्रमेव मोरे. अयसरं पति,तए सं से भरे राया सयणमालासहस्से पानुप्रिया ! प्राभिषेयं हरिथ सि' हस्तिवर्षकस्मारणं पिच्छिग्जमाणे पिच्छिज्जमाणे बयणमालासहस्सेहिं अभि 'यगयर सि' सेमासचाहमस्मारणं तथैव पूर्ववत्, स्ना. नविधिभूषणविधिसम्योपस्थितिहस्तिरमोपागममानि वा. धुबमाणे अभियुष्यमाणे हिमयमालासहस्सेहिं उमंदिज च्यानि, मानगिरियासरशंगजपति नरपतिराकदवान् । माणे उमंदिजमाणे अयोरहमालासहस्से विच्छिप्पमा-! अथ मस्थिते भरपतीपुरतः के पछतः के पार्श्वन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy