SearchBrowseAboutContactDonate
Page Preview
Page 1482
Loading...
Download File
Download File
Page Text
________________ (१४५१) अभिधान राजेन्द्रः | भरह कटके नामैव नामकं स्वार्थे कप्रत्ययः । 'आउडेर त्ति'आजुडति सम्बद्धं करोनि लिखनीन्य यैः । कथं लिखनीत्याह श्रांस• 'मणि' इत्यादि । अवसर्पिण्याः अत्र पष्ठीलोपः प्राकृतवात्. अस्यास्तृतीयायाः समायाः - तृतीयारकस्य पश्चिमभागे तु तीये भागे इत्यर्थः श्रहमस्मि चक्रवर्ती भरत इति नाम धेयेन नाम्ना ॥ १ ॥ श्रहमस्मि प्रथम राजा - प्रधानराजा, प्रथमशब्दस्य प्रधानपरत्वाद्यथा पढने चंदजोगे 'हत्या' दौ, एनवव्याख्यानेन ऋषभ प्रथमराजस्वं नागमेन सह विरुध्यते श्रहं भरताधिपः - भरत क्षेत्राधिपः, नरवरा:सामन्तादयस्तेषामिन्द्रः नास्ति मम प्रतिशत्रुः प्रतिपक्षः जिनं मया भारतं वर्षमिति कृत्वा नाम 'आउडेर ि लिखति अस्य सूत्रस्य निगमार्थकत्वान्न पौनरुकथम् . अथ कृतकृत्यो यद् व्यवस्यति तदाह – वामगं ब्राउडिसा ' इत्यादि नामकं लिखित्वा रथं परावर्तयति. परावर्त्य व यत्रैव विजयस्कन्धावारनिवेशो यत्रत्र च बाह्योपस्थानशाला तत्रैवोपागच्छति, उपागत्य व अत्र यावत्पदात् तुरगानिगृद्वाति, रथं स्थापयति, तनः प्रत्यवरोहनि मज्जनगृहं प्र विशति, स्वाति, ततः प्रनिनिष्कामति, भुकेापस्था नशाला सिंहासने उपविशति श्रेणीप्रश्रेणीः शब्दापयति. तुल्लहिमवद्विरिकुमारदेवस्याष्टाहिका करणं सन्दिशति, ताच कुर्वन्ति, अशांच प्रत्यर्पयन्तीति प्राह्यं ततस्तद्दिव्यं चक्ररत्नं हिमगिरिकुमारस्य देवस्याष्टादिकायां महाम हिमायां निवृत्तायां सत्यामायुधगृहशालातः प्रतिनिष्क्रामति प्रतिनिष्क्रम्य च यायच्छग्दादन्तरिक्षप्रतिपन्नाऽऽदिविशेषण. ग्रहः, दक्षिणां दिशमुद्दिश्य वैताख्य पर्वताभिमुखं प्रयातं चाप्यभवत् । तर से भरडे राया तं दिव्वं चक्करयणं० जाव वेभस्म पव्ययरूप उतरिल्लेखितंचे तेणेव उवागच्छछ, उनागच्छिता वेद्धस्स पत्रयस्म उत्तरिल्ले खितंत्र दुत्रालमजोयणायामं • जान पोसहसा अणुविसइ जात्र गमिवामी वि आहरराई अपभतं परिएड, पणिहित्ता पोसहसालाए ० जाव णमिनियमवखाहररायाणो मणसी करेमाणे २ चिट्ठा, तर णं तस्स भरदस्त रो अट्ठपभसंसि परि उसाला व उबागच्छध, उवागच्छित्ता ०जाव चुल्लहिमवंतगिरिकुमारस्स देवस्स श्रद्धाभिए महामहिमाए णिन्त्रलाइ समाणीए भाउघरमालाओ पडिणिक्खमइ, पडिणिक्खमिला •जाब दाहिणि दिसि वेअड्डुपन्ययाभि या यात्रोत्था । [ सूत्रम् - ६३ ] 'तप' इत्यादि । ततो- हिमवत्साधनानन्तरं स भरती राजा तुरगान् निगृह्णाति - दक्षिण स्थद्दयावाकर्षनि बा पार्श्वस्थ पुरस्करोति, निगृह्य च रथं परावर्त्तयति, परावर्त्य यत्रैवर्षमकूटं तत्रैवोपागच्छति, उपागत्य ऋ ममाखिमवियमविज्ञाहररायाणो दिखाए मईए चोईस अंति पाउन्भवंति पाउन्भविता एवं बयामी - उप्पले खलु भो देवा ! बुद्दीवे दीव भरहे वासे भरहे राया चाउरतचक्कबट्टी, तं जीतीअपच्चुष्पसपणागयाणं विजाहरराई चक्कत्रट्टीणं उन त्याणिअं करेचए, तं गच्छामो गं देवाखुनिया ! अम्हे विरहरूम रखो उत्रत्याश्रिं करेमा इति कड्ड विणमी खाऊ चक्कत्रद्धिं दिव्वाए चोइ अपई मासुम्प्राणप्यमाणजुवं ते सिरूवलक्वणजुतं विश्रजुब्बण केसवद्विमण - दं सव्वरोगणास िबलकरिं इच्छिअसीउएहफामजु कूट पर्वतं त्रित्वो रथशीर्षेय स्पृराति स्पृष्ट्वा च रथं स्थापयति, स्थापयित्वा च बनलं द्वादशास्त्रिकम् अष्टक किम् अधिकरणसंस्थितं सौवर्णिकं स्वर्णमय मष्टसुवर्णमयत्वात् काकणीरत्नं परामृशति एतेषां पानां व्याख्यामं प्रात् परामृश्य च बभकूटस्य पर्वतस्य पौरस्त्ये | तिसु कालं विसु सेयं, तिम्रायतं विसु वित्थिष्वं ॥ १॥" 66 तिसु तर तिसु तंबं तिवलीगतिउष्मयं तिगंभीरं । भरह आसुतो रूट इत्यादावशेष विशेो यावत्करणात भुकुटिं करोति अधिक्षिपति, शरं गृह्णाति नाम च वाचयतीस्यादि प्राखं प्रीतिदानं सर्वोषधीः फलपातनस्पतिविशेषान् राज्याभिषेकादिकार्योपयोगिनः मालां कल्य मालां गोशीचन्दनं च हिमवत्कुखमयं कटकानि यावत्पदात् त्रुटिपनि वस्त्रानि श्राभरणानि शरं च मामाङ्कमिति प्रां द्रडोदकं च पद्मोदकं गृह्णाति गृहीत्वा च तयोरकष्टयाऽत्र यावत्पदात् देवगत्या व्यति जति मरतामितकमुपसर्पति विज्ञपयति चेति ज्ञेयम्, उरस्यां गिरेर्मर्यादायाम् अहं देवानुप्रियाणां विषयसीत्पात् 'श्रद्धं देवासी किरे' इति प्राह्मम्. अहं देवानुप्रयाणाम् औतराहो लोकपालः अत्र यावत्पदात् प्रीतिदानमुनयति तद् भरतः प्रतीच्छति देवं सत्कारयति सम्मानयतीति प्राह्यं तथा कृत्वा च प्रतिविसर्जयति । अथाधिकोत्लाद्दा इष्टमभक्तं तपस्तीरवित्वा कृतपारणक एववधिप्राप्तदिग्विजयाङ्कं कर्तु कामः श्रीमभूः भकूटगमनायोपक्रमते तर गं से भरदे राया तुम्ए बिल्डि, बिगिरिहत्ता रहूं परावर, परावतिता जेणेव उसड़कूडे व उपागच्छ, जवागच्छित्ता उसहकूडं पव्त्रयं तिक्खुतो रहसरे फुपई, कुनिचा तुरए निगिया, निगिरिश्ता रहे उनेइ, उचिता छतलं दुबालसंसि श्रट्ट कपि अहिगरसिंडि सोवसि कागणिरयणं परानुसार परापुसित्ता उस भकूडस्स पन्यस्त पुरच्छिमिसि कडगंसि खामगं भाउडेइ .. 'ओपिणी इमीसे, तमाएँ समाइ पच्छिने भाए । ग्रहमंसि चकटी, भरहो इन नामधिज्जेयं ॥ १ ॥ अहमंसि पढपराया, अयं भरहादिवो खरवरिंदो यत्थि महं पडिसन, जिथं मए भारहं वासं ॥ २ ॥" इति ऋङ्गुणामगं भाउडेड्,णामगं श्राउडिसा रहे परावले, परावतिना जेणेव विजय खंधावारणिवं से जेणेत्र बाहिरि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy