SearchBrowseAboutContactDonate
Page Preview
Page 1481
Loading...
Download File
Download File
Page Text
________________ (१४५८) भरह अभिधानराजेन्द्रः। भरह जिप्रतीकांत-गृहांत प्रतीय च तानापानांकरानाने- 'तए णं विम्बे चक्करयणे इत्यादि,ततः-प्रोत्सराहसिाधुनिष्कु बमबादीत-गछन भो ! देवानुप्रियाः यूप, स्वस्थानमिति | टसाधनानन्तरं दिव्यं भरत्नम् अम्यदा कदाचित आयुध शेषः मम बावापया परिगृहीताः स्वीकृताःमया शिर । गृहशालातःप्रतिनिफामति,प्रतिनिष्क्रम्प व अम्नरिक्षपति. सितास्ता निर्भया निरुद्धिनाः-उद्रेगरहिताः सुखं सुख. पन्नं, यात्रपदात् 'जक्वसहस्ससपरिधुढे दिचतुडिअसहस नपरिषसत, प्रत्र 'छायायां हो कान्ती बा' इत्यनेन (श्री मिणाएणं पूरेग्ते व अंबरनलं' इति. उसरपूर्वस्यां दिसि ईशालि००८पा०१ सू० २४६) सूत्रेण वैकलिएकधि ने कोणे खुद्राहिमवत्पर्वताभिमुखं प्रयातं चायभवत् , ततः. विस्वासकारत्वं, नास्ति (मे)-भवतां कुतोऽपि भयमि शिबिरनिवशात् शुद्राहिमवद्विारमध पियासाः उत्तरपूर्वा तिचा सत्कारयति, सम्मानयति, सकृत्य सम्मास्य च चलनमेव अजुमार्गः . ततो नरेन्दुर्यकृतास्तदाह-तप प्रतिषियति-स्वस्थानगमनायातिविशति । अथ किरात णं से भरहे राया तं नि चारयणं' इत्यादि , ततः स सायनोसरकालं मरेतु किचके स्याह-'तपणं से भ भरतस्ताहव्यं चक्ररत्नम् अभिमुहिमवद्विरि प्रयास्ट्रा कोसेराया सुलेण' इत्यादि, ततः-किरातसाधनानन्तरं भरतषणं सेनापति शब्दयति, शदयित्वा च एकमवा. टम्बिकपुरुषाशापनं हस्तिरत्नप्रति कलानं सनासन्नाहनं स्नाबीर-गध भी देवानुप्रिय! द्वितीयम् अपिः समुपये, पूर्व नविधान हस्तिरत्नारोहणं मार्गाऽगतपुरनगरदशाधिपव. माधिमनिरपेक्षया सिम्या महानद्याः पश्चिमं पश्चिमभाग शीकरणं तत्प्राभृतस्वीकरणं चक्ररत्नानुगमनं योजनान्तरित. अतिमिर-मायावर्णितस्वरूप लिम्धुः नदी सागरः. वसतियसनं च करोतीत्यादिपिण्डार्थः प्रथमयावत्पदग्राह्यः, अप यावत्पदसंग्राह्यसूत्रलिखने सविस्तरः स्यादिति तदुप. पनिमाविमा उत्तरतः तुमहिमाद्वरिवक्षिणतो वैताम्यगि. क्षा.ततः तुझदिमवद्विरिममीपेद्वादशयोजनायामम् अत्र याव. रिखमर्यादा यस्य तत्तथा पतः कृतविभागमित्यर्थः, शेष छब्दामधयोजनविस्तीर्णादिविशेषणविशिएं स्कन्धाषामाम्बत् , लापार्थमतिदेशसूत्रमाह-'जहा दाहिणिल'.. निवेशयति, वर्द्धकिरन शायति पौषधशाला विधापयति, स्पादि, पणा दाक्षिणात्यस्य सिम्धुनिष्कुटस्य 'प्रोप्रवणं-ला. पौषचं बकरोनित्यादिशेयं, क्षदहिमवद्विरिकुमारस्य देवस्य अनंतपाल भणितव्यं, तापक्रव्यं यावरसेनानीभरत साधनायेति शेषः, कियत्पर्यन्त इत्याह-यावसमद्रषभूत.. विवर: पविभान कामभोगान् प्रत्यनुभवन् विहरति । भिव कुर्वाणः कुर्वाण इति. अत्र तदेव ति' पश्वाच्यमएम. अथ तदनन्तरं किं जातमिस्याहतए दिगं चकरयणे असया कयाइमाउघरसाला भक्तप्रति जागरणं तस्लमापन कौटुम्ब का ज्ञापन सेनासना. हनम् अश्वरयप्रतिकल्पनं स्नानविधानम् अश्वस्थाsऽरोहण यो परिणिपसमा पडिणिक्खमिता अंतलिवपडिवी चरत्नमार्गानुगमनं च करांतीत्यादि ज्ञवं, सैन्यसमुत्थकल. नावतरपुरछि दिसि चुलाहिम-बंतपम्पयाभिमुळे पयाते कलरवेण समुद्ररवभूतमिव पृथिवीमण्डलं कुधन २ उत्तर. पापिहोत्था तर णं से भरहे राया तं दिवं चकरयणं. विगनिमुखो यत्रे व हिमबर्षधरपर्वतवापागच्छजाप महिमतवासदरपमयस्म अदरसामंते दुवालसजो- नि, उपागस्य च शुजहिमवर्षयरपर्वत विकृत्य:-श्रीन् बारा मणायाम जाब चुहिमवंतागरिकुमारम्स देवस्म भट्टम न् रथशिरसा-रथाप्रभागेन काकमुखेनत्यर्थः स्पृशति, अभई पगिया,तोव जहा मागहतित्यस्सजाय समुदस्व तिवेगप्रवृत्तस्य धेगिवस्तुनः पुरस्थप्रतिबन्धकभिस्थाविसंघट नेविस्ताडनेन धेगातदर्शना त्रिरित्युत,स्पृष्ट्राच तुरगा. . विवकरमाणे करमाणे उत्तरदिसाभिमुहे जेणव चन न निमानि-गप्रवृसान वाजिनो रक्षति , तनु वृत्तं यत्तहिरासहरपमए तेणेव उनागच्छा, उपागच्छत्ता दाह-'विनिरिहत्ता' इत्यादि,तुरगांश्चतुरोऽपि निगृह्य च तथै कुलहिमवंत बासहरपनयं ति-खुत्तो रहमिरणं फुसइ, व मागधतीधिकारवक्तव्यं, कियद दूरं यावदित्याह-यावकसित्ता तुरए णिगिया, णिगिरिहत्ता तब जाव पाय दायतकणांडयनं च कृत्वा पुमुहारमिति अत्र तहेवत्ति' य. कमायतं च काऊण उसुमुदार इमाणि वयणाणि तत्थ चनात् रथस्थापनं धनुर्ग्रहणं शरग्रहणं न वक्तव्यं, ततस्तं शरं तथाविधं कृत्वा तत्र इमानि वचनान्यभागीत् स नरपतिपत्र भाणीम से गरबई० जाव समे मे ते विसयवासित्ति कह यावस्पन-इंदि सुगंतु भवंतो" इत्यादि गाथाद्वयं वाच्यम् पहास उसु शिसिर, परिगरणिगरिश्रमज्के जाव तए सर्वे मे ते विसयवासीनिपर्यन्तम् इनि कृत्वा-इत्युचाय ऊधम् से संरे भरहेणं रमा उ8 वेहासं णिसटे समाणे खिप्पा उपरि, एतच शुभपर्यायं स्यात् यथो_लोकः शुभलोक इत्यामेव पावर जोमणाई गंता चुहिमवंतगिरिकुमारस्म दे दिअत उतम्-बिहायलि अाकाशे तु इहिमवद्विरिकुमारस्य तत्राऽऽयाससम्भवात् युं निसृजति , परिगरणिगरिश्रम. पस्म मेराए बिमार, तए णं से चुलहिमवनगिरिकुमारे ज्को जाव ति' अत्रावसर घाण मोक्षप्रकरणाधीतं परिग. देर मेराए मर बिपा पामर, पासित्ता प्रासुरुते रुदु. रखिरिश्रमझो' इत्यादिपदोपलक्षितं यावच्छब्रेन परिपूर्ण जापनीका सभासींच मालं गोसीसचंदणं कडगाणि गाचा यामिति । ततः किं जातमित्याह-'तप • भाव वहीद व गेएडा, गेपिता तार उकिट्ठाए. जात्र से' इत्यादि, तत स शो भरतेन राशा ऊध विहायसत्तरंग जहमतगिरिमेराए प्रहमं देवाणुप्पिाणं घि सि निसृए' सन् विप्रमेव द्विसप्तति योजनानि यावत् ग. सयवासी-नापमहलं देवाणुषिमाणं उत्तरिले भनघाले स्या दहिमवद्विरिकुमारस्य देवस्य मर्यादायामुवितस्थाने निस्तान, नर णं' यादि, तरः स शुहिमगिरिकु. •जार पडिविसी। सूत्रम्-६२) मारो देवो निजपर्यावायां शरं निपतितं पश्यति, इष्टा व Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy