SearchBrowseAboutContactDonate
Page Preview
Page 1464
Loading...
Download File
Download File
Page Text
________________ ( १४४१) अभिधानराजेन्द्रः । भरह '' सर्वत्र प्राग्वत् इति कृत्वा कुम्माष्टाधिक सहस्रं रत्नचित्र मानामणिकनकरत्नभक्तिचित्रे वा द्वे कनकभद्राऽऽसने कटकानि च यावत् स एव मागधसुरगमो ऽत्रानुसर्त्तव्यः ताव धावत्प्रतिविसर्जयति । तत उत्तरविधिमाह - तप णं ' इत्यादि सर्व प्राग्वत्, नवरं तावद् वक्तव्यं यावताः श्रेणिप्रणष्टाद्दिकाया महामहिमायास्तामासिकां प्रत्यर्पय न्ति यथाऽष्टाहिकोत्सवः कृत इति । अथ वैताढ्य सुरसाधनमाद - तए ण से दिव्वे चक्करयणे सिंधूप देवीए अट्ठाहिश्राए महामहिमाए विव्वत्ताए समाणीए आउघरसालाओ तदेव • जाव उत्तरपुरच्छिमं दिसिं वेअड्डपन्वयाऽभिमुद्दे पाए आदि होत्या, तर यं से भरहे राया० जाव जेणेव बेडुपए जेणेव वेअडस्स पव्वयस्स दाहिणिल्लेखितंत्रे तेणेव उवागच्छर, उवागच्छिना वेअड्डूस्स पन्त्रयस्स दा हिणि तिंबे दुवालसजो श्रणायामं णवजो अणवित्थिष्वं वरणगरसरिच्छं विजयखंधावारनिवेस करेइ, करिता०जान वेगिरिकुमारस्त देवस्स अट्ठमत्तं पगिरह, पगिहिसा पोसहसालार जात्र श्रमभत्तिए अड्डगिरिकुमारं देवं मणसि करेमा करेमाणे चिट्ठा, तए गं तस्स भरहस्स रखो श्रट्टमभत्तंसि परिणममाणंसि वेअड्डगिरिकुमारस्स देवरस असणं चलइ, एवं सिंधुगमो अवो, पीइदा अभिसेकं रयणालंकारं कडगाणि अ तुडिआणि अवत्याणि अ आभरणणि अ गेहइ, गेरिहत्ता ताए उक्तिट्टाए जाव अट्ठा हि ०जाब पञ्चप्पियंति। तर यं से दिव् चक्करणे अट्ठाहियाए महामहिमाए णिव्त्रत्ताए समाणीए ०जाव पचच्छि दिसिं तिमिसगुहाभिमुद्दे पयाए आवि होत्या, तर गं से भरहे राया तं दिव्वं चक्करयणं ०जाव पच्चच्छिम दिसिं तिमिसगुहाभिमु पयातं पास, पामित्ता तुट्टचित ०जावतिमिसगुहाए अदूरसामंते दुबालसजो खायामं णव जोअणवित्थिं० जाव कयमालस्स देवस्स अट्टमभत्तं पगिएछ, पगिरिहन्ता पोसहसालाए पोसहिए बंभयारी •जाव कयमालगं देवं मखसि करेमाणे करेमाखे चिट्ठा, तर यं तस्स भरहस्त रो श्रट्टपभत्तंसि परिणममाणंसि कयमालस्स देवस्त्र आसणं चला, तहेव० जाव बेअडगिरिकुमारस्स णवरं पीइदाणं इत्थीरयणस्स तिलगचोदनं भंडालंकारं कडगाणि श्र०जाव आभरणाणि अ रहइ हिसा ताए उकट्ठाए ० जाव सकारेइ, सम्माणेइ, सम्मखिता पडिविसज्जेइ ०जाव भोश्रणमंडवे तदेव महामहिमा कयमालस्स पच्चप्पियंति । (सूत्रम् - ५१ ) " ' तर णं ' इत्यादि, प्राख्याख्यातार्थे, नवरम् उत्तरपूर्वो विशमिति - ईशान कोणं चक्ररत्नं वैताख्यपर्वताभिमुखं प्रयातं चाप्यभवत् । अयमर्थः-सिन्धुदेवी भवनतो वैताढ्यसुरः। ३६१ Jain Education International For Private भरह साधनार्थे वैताढ्यसुराबासभूतं वैताढ्यकूटं गच्छत ईशा. नदिश्येव ऋजुः पन्थाः, 'तर ' इत्यादि उक्तप्रायं सर्वे नवरं वैताढ्य पर्वतस्य दाक्षिणात्ये- दक्षिणाभरताश्वनर्तिनि नितम्बे इति, ततस्तस्य भरतस्य राशोऽष्टमभक्ते प रिणमति चैतादयगिरौ कुमार इव क्रीडाकारित्वात् वैता गिरिकुमारस्तस्य देवस्याssसनं चलति, एवं सिन्धुदेव्याः गमः --- सहपाठी नेतव्यः - स्मृतिपथं प्रापणीयः, परं सि मधुदेवीस्थाने वैताढ्य गिरिकुमारदेव इति वाच्यं यच्च सि. न्धुदेव्या श्रतिदेशकथनं तद्वाणव्यापारणमन्तरेणैवायमपि साभ्य इति सादृश्यख्यापनार्थमिति, प्रीतिदानम् श्रभि षेक्यम्-अभिषेक योग्यं राजपरिधेयमित्यर्थः, रत्नालङ्कारंमुकुटमिति आवश्यकचूर्णौ तथैव दर्शनात् शेषं तथैव यावच्छन्दायां ग्राह्यं तत्र प्रथमो यावच्छब्दः उक्तातिरिविशेषणसहितां गतिं प्रीतिवाक्यं प्राभृतोपनयनग्रहणे सुरसम्माननविसर्जने स्नानभोजने श्रेणिप्रधण्यामन्त्रणं सूचयति द्वितीयस्तु अष्टशहिकाऽऽदेशदान करणं इति । तमिस्रागुद्दाऽधिकृतमालसुरसाधनार्थमुपक्रमतेतं इत्यादि ततस्तद्दिव्यं चक्ररत्नं श्रष्टाद्विकायां मद्दामद्दिमायां निवृत्तायां सत्याम् अर्थात् चैता दयगिरिकुमारस्य देवस्य यावत् पश्चिमादिशं तमिस्रागु· हाभिमुखं प्रयातं चाप्यभवत् वैतादयगिरिकुमारसाध नस्थानस्य तमिस्रायाः पश्चिमावर्त्तित्वात् 'तर 'इ त्यादि, सर्व प्राग्यत् प्रीतिदानेऽत्र विशेषः स चायं-स्त्री. रत्नस्य कृते तिलकं ललाटाऽऽभरणं रत्नमयं चतुर्द्दशं यत्र तिलक चतुर्दशम् ईदृशम् भाण्डालङ्कारं प्राकृतत्वादलङ्कारश वस्य परनिपाते श्रलङ्कारभाण्डम् आमरणकरण्डकमित्य र्थः, चतुर्द्दशाऽऽभरणानि चैवम्-" द्वार १ऽद्धहार २ ग ३ कण-य ४ र ५ मुत्तावली ६ उ केऊरे ७ । कडम तु डिए ६ मुद्दा १०, कुंडल १९ उरसुत १२ चूलमणि १३ तिलयं १४ ॥ १ ॥ " इति । कटकानि च श्रत्र कटकाऽऽदीनि स्त्रीपुरुष साधारणानीति न पौनरुक्त्यमित्यादि तावद् व. क्रव्यं यावद् भोजनमण्डपे भोजनं तथैव मागधसुरस्येव मद्दामद्दिमा अष्टाद्दिका कृतमालस्य प्रत्यर्पयन्त्याक्षां श्रेणिप्रणय इति । अथ t तर यं से भरहे राया कयमालस्स अट्ठाहिए म हामहिमाए बिताए सपाणीए सुमेणं सेणावई सहावे, सदावेत्ता एवं वयासी- गच्छाहि णं भो देवापित्रा ! सिंधूर महाराईए पन्चत्थिमिल्लं क्खुिडं ससिंधुभागरगिरिमंरागं समविसमणिक्खुडाणि अओअवेहि, ओअवे अगाई वराई रयणाई पडिच्छाहि अगाई० पडिच्छित्ता ममेश्रमाणत्ति पच्चप्पियाहि । तते गं से सेणाaf बलस या भरहे वासम्म विस्सु जसे महाबलपरकपे महप्पा ओसी ते लक्खणजुत्ते मिलक्खुभासाविसारए चित्तचारुभासी भरहे वासम्म शिक्खुडाणं निमाण य दुग्गमाण य दुपाय विश्राणए अत्थसत्थकुमले रयणं सेणावई सुसेणे भरणं रष्ठा एवं बुजे Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy