SearchBrowseAboutContactDonate
Page Preview
Page 1463
Loading...
Download File
Download File
Page Text
________________ अभिधानराजेन्द्रः। दाहिणिलेणं कूलेणं पुरच्छिम दिसिं सिंधुदेवीभवणाभि- नादम्यत्रापि भवनाऽऽदिसम्भवो नानुपपन्नो यथा सौधर्मेन्द्रा मुहं पयातं पासइ, पासित्ता हट्टतुट्टचित्त तहेव. जाव जेणेव चग्रिममहिषीणां साधर्माऽदिदेवलोके विमानसद्भावेऽपि सिंधुए देवीए भवणं तेणेव उवगच्छा, उवागच्छित्ता सिंधुए नन्दीश्वरे कुण्डले वा राजधान्यः, यथा चाऽस्या एव देव्या देवीए भवणस्स भदूरसामंते दुवालसजोषणायाम णवजो असख्येयतमे द्वीपे राजधानी सिध्वावर्तनकूटे च प्रासा. दावतंसक इति । एवं सिम्धुद्वीपे सिन्धुदेवीभवनसद्भावे यणविस्थिमं वरणगरसारिच्छं विजयखंधावारणिवेसं क ऽपि अत एव सूाबलादनापि तदस्तीति ज्ञायते, तथा रेइ. जाव सिंधुदेवीए अट्ठमभत्तं पगिएडइ, पगिरिहत्ता च सति 'सिन्धूर देवीए भवणस्स' अदूरसामंते' इत्यादिकं पोसहसालाए पोसहिए बंभयारी० जाव दम्भसंथारोवगए | 'खंधावारनियसं करेड' इत्यन्त बच्यमाणसूत्रमप्युपपद्यतेऽ. अट्ठमभत्तिए सिंधुदेत्रि मणसि करेमाणे चिट्ठइ । तर णं न्यथा तदपि विघटतेति । तदनु भरतः किं कृतवानित्याह 'तए णं' इत्यादि, 'सुबोधम्-'oजाव सिंधूप' इत्यादि । अत्रतस्स भरहस्स रमो अट्ठमभत्तंसि परिणममाणंसि सिंधए यावत्करणात् वर्द्धकिरत्नशब्दापनपौषधशालाविधापनाऽऽदि देवीए पासणं चलइ, तए णं सा सिंधुदेवी आसणं सर्व प्राचं, तेन पौषधशालायां सिंधुदेव्याः साधनायेति शे. चलिभं पासइ,पासित्ता मोहिं पउंजइ,ओहिं पउंजित्ता भरई षः। अष्टमभक्तं प्रगृह्णाति, प्रगृह्य च पौषधिकः-पूर्वव्याख्या. रायं ओहिणा भोएइ, आभोएता इमे एआरूवे तौषधव्रतवान् अत एव ब्रह्मचारी 'जाव दमसंथारोवगए' अब्भस्थिर चिंतिए पत्थिए मणोगए संकप्पे समुपजि इत्यादि,यावदर्भसंस्तारकोपगतः। अत्र यावत्करणात् उन्मुत्था-उप्पले खलु भो जंबुद्दीचे दीवे भरहे वासे भरहे क्रमणिसुवर्ण इत्यादि सर्व पूर्वोक्तं ग्राह्यम् । अष्टमभक्तिका कृ. ताष्टमतपाः सिन्धुदेवी मनसि कुर्वन्-ध्यायंस्तिष्ठति ।'तए णं' णामं राया चाउरंतचक्कवट्टी, तंजीमेनं तीअपच्चुप्पाम इत्यादि, ततस्तस्य भरतस्य राज्ञोऽष्टमभक्तं परिणमति-प. मणागयाणं सिंधुणं देवीणं भरहाणं राईणं उवत्थाणि रिपूर्णप्राये जायमाने सिन्ध्या देव्या श्रासनं चलति, ततः करतए, तं गच्छामि णं अहं पि भरहस्स रमो उवत्था- ला सिन्धुदेवी श्रासनं चलितं पश्यति, दृष्टा अवधि प्रयुनक्ति णिभं करेमि त्ति कडु कुंभट्टसहस्सं रयणचित्तं णाणाम- प्रयुज्य च भरतं राजानम् अवधिना पाभोगयति-उपयुक्त, णिकणगरयणभत्तिचित्ताणि अदुवे कणगभद्दासणाणि | आभोग्य च स्थितायास्तस्या इत्यध्याहार्यम्,श्रयमेतद्रूपः प्रा. ध्यात्मिकश्चिन्तितः प्रार्थितो मनोगतः संकल्पः समुवपद्यत य कडगाणि अतुडिमाणि अ.जाव भाभरणाणि अगे इत्थमेवान्वयङ्गतिः स्यात् , अन्यथा भित्रकर्तृकयोः क्रिययोः एडा, गेपिहत्ता ताए उकिट्ठाए जाब एवं बयासी-अभि- क्वाप्रत्ययप्रयोगानुपपत्तिः स्यात् भिन्नकर्तृकता चैवम्जिए णं देवाणुप्पिएहिं केवलकप्पे भरहे वासे अहएणं दे- सिन्धुदेवी अम्भोगयित्री सङ्कल्पश्च समुत्पादका, इयं च सि. वाणुप्पिाणं विसयवासिणी अहवं देवाणुप्पियाणं आ. न्धुदेवी आसनकम्पनाहनोपयोगा सती स्मृत जातीया स्वत एवानुकूलाऽऽशया संजज्ञे , तेन न शरप्रमोक्षणाऽऽद्यत्र धक्का णनिकिंकरी, तं पडिच्छंतु ए देवाणुप्पिा ! मम इमं व्यम् , पवं च कर्मचक्रिणां वैतादयसुराऽऽदीनां साधनेऽपि एमआरूवं पीइदाणं ति कडु कुंभऽटुसहस्सं रयणचित्तं णाणा. जिन चक्रिणां तु सर्वत्र दिग्विजययात्रायां शरप्रमोक्षणाऽऽदि. मणिकणगकढगागि अ.जाव सो चेव गमो जाव पडि- कमन्तरेणैव प्रवृत्तिः यतस्तत्र तेषां तथैव साध्यसिद्धिरिति. विसजेइ । तए णं से भरहे राया पोसहसालामो पडिणि सच का सङ्कल्प इत्याह-'उप्पो त्ति' उत्पन्नः खलु:-निश्चये जम्बूदीपनामिन द्वीपे भरतनामनि वर्षे-क्षेत्रे भरतो नाम राजा क्खमइ,पडिणिक्खमित्ता जेणेव मज्जणघरे तेगोव उवागच्छ चतुरन्तचक्रवर्ती तज्जीतमेतत्-प्राचार एषः अतीतवर्तमाना. इ, उवागच्चित्तापहाए कयबलिकम्मे जाव जेणेव भोप्रण नागतानां सिन्धुनाम्नीनां देर्वानां भरतानां राशाम्, अत्र बहु. मंडवे तेणेव उवागच्छइ उवागच्छित्ता भोप्रणमंडवंसि वचनं कालत्रयवर्तिनां चस्यर्द्धचक्रिणां परिग्रहार्थम् , उपस्था सुहासणवरगए अट्ठमभत्तं परियादियइ, परियादित्ता. निक-प्राभृतं कर्तुं वर्तते इति, तद् गच्छामि, णमिति प्राग्वजाव सीहासणवरगए पुरस्थाऽभिमुहे णिसीअइ णिसीइत्ता त् अहमपि मरतस्य राक्ष उपस्थानिकं करोमीति, चिन्तित हि कार्य कृतमेव फल भवतीत्याह-'इति कट्ट' इत्यादि.ह. अट्ठारस सेणिप्पसेणीओ सद्दावेइ, सहावेत्ता जाव अठ्ठाहि तिकृत्वा-चिन्तयित्वा कुम्भानामष्टोत्तरं सहस्रं रत्नचित्रं ना. प्राए महामहिमाए तमाणत्तिअं पञ्चपिणंति । (सूत्र-५०) नामणिकनकरत्नानां भक्तिः-विविधरचना तयाचित्रे च द्वे का 'तए णं' इत्यादि, व्यक्तार्य, नवरं पूर्वी दिशमित्यत्र प नकभद्राऽऽसने ऋषभचरित्रेतु रत्नभद्राऽऽसने उक्ने, कटका. श्चिमविवर्तिनः प्रभासतीर्थत श्रागच्छन् वैतात्यगिरिकुमा. नि च त्रुटिकानि च यावदाभरणानि च गृह्णाति, गृहीत्वा च रदेवसिसाधयिषया तज्ञासकूटाभिमुखं यियासुः प्रथमतः तयोस्कृष्टयेत्यादियावदेवमवादीदिति । अत्र यावत्पदसंग्रहो अनुपूर्वमेव याति, एतच्चदिग्विभागानं जम्बूद्वीपपट्टाऽऽदा व्यक्तः , किमयादीविस्याह- 'अभिजिए णं' इत्यादि प्र. वालेण्यदर्शनाद् गुरुजनसंदर्शितात् सुबोध, सिन्धुदेवीगृहा- भिजितं देवानुप्रियैः-श्रीमद्भिः केवल कल्प-परिपूर्ण भरतं व. भिमुखं च चक्ररत्नं प्रयातम् । ननु सिन्धुदेवीभवनम् अत्रैव सूः प तेनाई देवानुप्रियाणां विषयवासिनी-देशवास्तव्या अहं ने उत्तरभरतामध्यम खराडे सिन्धुकुण्डे सिन्धुद्वीपे वक्ष्यते | देवानप्रियाणामाशप्तिकिरी-माहासेविका तत् प्रतीच्छन्तु. तत्कथमत्र तत्सम्भवः ? , उच्यते महर्द्धिकदेवीनां मूलस्था, गृहन्तु देवानुप्रियाः ! मोदमेतद्रूप प्रीतिदानमिति , अत्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy