SearchBrowseAboutContactDonate
Page Preview
Page 1444
Loading...
Download File
Download File
Page Text
________________ भरह नात्, एतेन भेदः पूर्वविशेषणावस्येति, अशुचिरं - निश्विम् अत एव धननिषितं निर्भर (१४२१) अभिधानराजेन्द्रः । तदिव नाराचवज्रऋषभं प्रसिद्ध्या वज्रऋषभनाराचं संहनवं पत्र से तथाविधं देवं धरन्तीत्येवंशीला भाषणे मीना १. युगं - शकटाविशेषः २ भृङ्गारो-जलभाजनविशेषः ३ मानकं भासने दक्षिणाम्। प्रतीत ७ व्यजनं--पदैकदेशे पदसमुदायोपचाराद् ब्याल - व्यजनम् । अथवा-'ते लुग्वा' (श्रीसिद्ध० प्र० ३ पा० २ सू० १०८) इत्यनेन बालपदलोपः, चामरम् । श्रार्षत्वात् स्त्रीत्वं तेन व्यजनीतिनिर्देशः ८ पताका ६ चक्रं १० लाड्गुलं १९ मुशलं १२ रथः १३ स्वस्तिकम् १४ अङ्कुशः १५ चन्द्रः १६ श्रदित्या १७ अग्नयः प्रतीताः १८ यूपो - यज्ञस्तम्भः १६ सागरः - समुद्रः २० इन्द्रध्वज २१ - पृथ्वी २२- पद्म २३-कुखरा २४ कराव्या सिंहाऽऽसनं सिंहाङ्गितं नृपासनं २५ दण्ड २६ - कूर्म २७ - गिरिवर २८-तुरगवर २६-मुकुट ३०कुण्डलानि २१व्यानि नन्यापर्स: प्रतिदिन नयकोणकः ३२ स्वस्तिक- धनुः कुन्ती व्यक्ती ३३ - ३४ गागर स्त्रीप. रिघानविशेषः ३५ भवनं भवनपतिदेवाऽऽवासः विमानं वैमानिकदेवाssवासः ३६ एतेषां द्वन्द्वः तत एतानि प्रशस्तानि मानि सुभानि अतिशयेन विधिनानि या म्यनेकानि अधिकसहस्रप्रमाणानि निविस्मयकरः करचरणयोर्देशभागो यस्य स तथा अत्र पदव्यत्ययः प्राकृतत्वात् तीर्थकृतामिव चक्रिणामप्यष्टाधिकसहस्रलतानि सिद्धान्तसिद्धानि यदाह निशीच पागयमणुश्राणं बत्तीसं लक्खणानि श्रट्ठसयं बलदेववासुदेया असहस्वं चक्रवतित्थगराणं ति ऊर्ध्वं मुखं भूमेरुद्गच्छतामङ्कराणामिव येषां तानि ऊर्ध्वमुखानि यानि लोमानि तेषां जालं – समूहो यत्र स तथा श्रनेन च श्रीवत्सा3]कारव्यनिदेर्शिता, अन्यथाऽयमुचैः श्रीवत्साका रानुद्भवः स्यात्, सुकुमा सखिग्धानि नयनीतपिण्डा दिव व्याणि तानीव मृदुकानि श्रावर्तैः - चिकुरसंस्थानविशषैः प्रशस्तानि मङ्गल्यानि दक्षिणाऽऽवर्त्तानीत्यर्थः यानि लोयानि तैर्विरचितो यः श्रीवत्सो- महापुरुषाणां वक्षो ऽन्तवेर्ती अभ्यु अतोऽवयवः, ततः पूर्वपदेन कमेधारः, तेन छन्नम् - आच्छा दितं विपुलं वो यस्य न तथा देशे कोश देशानी से 5. - तदेकदेशभूतविनीतानयादी सुविभक्को यथास्थानविनिविष्टावयवो यो देहस्तं धरतीत्येवंशीलः, तत्तरकालावच्छेदेव भरतक्षेत्रे न मरतचकितोऽपरः सुन्दराइत्यर्थः । त रुणस्य – उद्गच्छतो रखे रश्मयः- किरणास्तैर्वोधितं विका सितं यद्वरकमलं-प्रधानसरोजं हेमाम्बुजमित्यर्थः । तस्य विबुधो विकस्वरो यो गभ मध्यभागस्त-शरीर स्पस तथा पोखनं पुस उत्समें' इति धातोरनाट या पालदेव कोश व कोरा सुगुप्तत्वात् तत्सन्निभः प्रशस्तः पृष्ठस्य - पृष्ठभागस्यान्तः चरमभागोऽपाने तब निह पलेपो लेपरहितपुरीषकत्वात्, पद्म प्रतीतम्, उत्पलं कुठं, कुन्जाविधिकाः प्रतीताः परचम्प को राजदम्पका नामपुष्पं नागकेसर सारङ्गानि प्रधानदलानि अथवा प वैकदेशे समुदायग्रहणात् सारङ्गशब्देन सारङ्गमदः-कस्तूरी, द्वन्द्वे कृते एतेषां तुल्यो गन्धः-शरीरपरिमलो यस्य ३५६ Jain Education International " 9 भरह स तथा सतिलक्षणादिप्रत्ययात् रूपसिद्धि, पदशिता अधिक प्रशस्तैः पार्थिवगुणैर्युक्तः। (जं०) - (ते च पार्थिवगुणाः'परिचय' शब्देऽस्मिनेय भागे ४३३ पृष्ठे पदभिः श्लोकशिताः) ते च श्लोकाः पाठसिद्धार्थाः, नवरमौदार्य- दाक्षिण्यं, तेन दानशौरडागुणादस्य मेदः यद्यप्येतेषामेव मध्यवर्तिनः केचन गुणाः सूत्रकृता साक्षात् पूर्वसूत्रे उक्ता उत्तरसूत्रे च वक्ष्यन्ते, तथापि पत्रिंशत्संख्यामेलनार्थमत्र से उक्ता इति न दोषः, उपलणाच्च मानोन्मानाऽऽविवृद्धिकृत्त्व भक्तवत्सलत्वाऽऽदयोऽपि उक्ताऽतिरिक्ता प्राह्या इति, अव्ययम्प्रतिमातपत्र- यस्य स तथा प तेन पितृपितामहागतराज्यभक्रेति सूचितम् अथवा संयमकालादर्वाग् न केनापि बलीयसा रिपुणा तस्य प्रभुत्यमानमिति प्रकटे विरादावदाततथा जगत्प्रतीते उभययोग्यौ मातृपितृरूपे यस्य स तथा अत एव विशुद्धं - निष्कलङ्कं यनिजककुलं तदेव गगनं तत्र पूर्णचन्द्र-चन्द्र व सोमया मृदुस्वभावेन नयनमनसो तिकरः, आहादक इत्यर्थः अक्षोभी- भयरहितः सागरः प्रस्तावात् क्षीरसमुद्राऽऽदिः, स इव स्तिमितः- स्थिरश्चिन्ताकोलोन पुनला व सरवर्द्धिष्णु को ललवणोदास्थिरस्वभावइत्यर्थः धनपतिरिच-कुबेर हम भोगस्य समुदयः सम्यगुदयस्तेन सह सद् विद्यमानं इव्यं यस्य स भोगसमुदयस द्रव्यस्तस्य भावस्तत्ता तया, भोगोप योगभोगाङ्गसमृद्ध इत्यर्थः समरे संग्रामे अपराजितो भङ्गमप्राप्तः परमविक्रमगुणः व्यक्तम्, अमरपतेः समानं सररामत्यर्थस्य रूपं यस्य स तथा मनुजपति:-नरप तिर्भरतचक्रवर्ती, उत्पद्यते इति तु प्रायोजितमेव । अधोत्पन्नः सन् किं कुरुते इत्याह - ( भरहेत्यादि ) अनन्तरसूत्रे एव दर्शितस्वरूप भरतवक्रवर्ती भरतं भुक्रे शास्तीति प्रनष्टशत्रुरिति व्यक्तम् अत इदं भरतक्षेत्रमुच्यते इति निगमनमप्रे वक्ष्यते । " For Private & Personal Use Only " अथ प्रस्तुत भरतस्य दिग्विजयाऽऽदिपव्यतामाहar णं तस्स भरहस्स रहयो अण्णया कयाह श्राउहघरसालाए दिव्वे चकरयणे समुप्पज्जित्था, तर गं से आउहघरए भरस्स रणो आउहघरसालाए दिव्वं चकरणं समुप्परगं पासह, पासित्ता हट्ठतुट्ठचित्तमासंदिए नंदिए पीइमखे परमसोमस्सिए हरिसबससिप्पमाखहिए जेखामेव दिव्वे चक्करपणे देणामेव उवागच्छह, उवागच्छित्ता तिक्खुत्तो आयाहिणपयाहिणं करेइ, करेचा करयल •जाव कट्टु चकरयणस्स प्रणामं करे, करेत्ता उहघरसालाओ पडिणिक्खमइ पडिणिक्खभित्ता जेसामेव बाहिरिया उपद्वाणसाला जेणामेव भरहे राया तेणामेव उपागच्छह, उवागच्चहत्ता करयल •जाब जएणं चिजएणं वद्धावेश, बद्धावेत्ता एवं बयासी एवं खलु देवाणुपिमा आउरसालाए दिव्ये चकरपये समुप्पथे तं एमएवं देवाप्पाखं पिट्टयाए पिनं विवेएमो पि मे भवउ । तते गं से भरहे राया तस्स भाउहपरिभस्स www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy