SearchBrowseAboutContactDonate
Page Preview
Page 1443
Loading...
Download File
Download File
Page Text
________________ (१४२०) भरह अभिधानराजेन्द्रः। र जाव रज्जं पसासेमाणे विहरइ । बिइयो गमो रायव- त्यर्थः, तेषामन्तवलेन-विचालेन , अयमर्थः-प्रवचने हि एणगस्स इमो, तत्थ असंखेज्जकालवासंतरेण उप्पज्जए कालस्यासङ्ख्येयता असंख्येयैरेव च वय॑षहियते, अ. जसंसी उत्तमे अभिजाए सत्तवीरित्रपरकमगुणे पसत्थ न्यथा समयापेक्षयाऽसङ्ख्येयत्वे ऐदयुगीनमनुष्याणामस येयाऽऽयुष्कत्वव्यवहारप्रसार सेनासंख्येयवर्षाऽऽत्मकावएणसरसारसंघयणतणुगबुद्धिधारणमेहासंठाणसीलप्पगई समस्येयकाले गतेएकस्मात् भरतयक्रवर्तिनोऽपरो भरतचक्र पहाणगारवच्छायागइए अणेगवयणप्पहाणे तेअभाउब- वर्ती यतः प्रकृतक्षेत्रस्य भरतेति नाम प्रवर्तते स उत्पचलवीरिअजुत्ते अज्झसिरघणणिचिअलोहसंकलणारायवइर- ते इति क्रियाकारकसम्बन्धः, वर्तमाननिर्देशः प्राग्वत् । उसहसंघयणदेहधारी झस १ जुग २ भिंगार ३ बद्धमा- श्रावश्यकचूर्णी तु, तत्थ य सखिज्जकालवासाउप" .. ग ४ भद्दमाग ५ संख ६ छत्त ७ वीणि ८ पडाग ति पाठः-तत्र च-भरते सङ्ख्यातकालवर्षाणि आयुर्यस्य सः ह चक्क १० णंगल ११ मुसल १२ रह १३ सोत्थि१४ सङ्ख्यातकालवर्षाऽऽयुष्का, तेनास्य युग्मिमनुष्यत्यव्यवहा रो व्यपाकृतो द्रष्टव्यः, तेषामसवख्यातवर्षाऽयुष्करवाअंकुस १५ चंदा १६ इच्च १७ अग्गि १८ जूय १६ दिति । गनु भरतचक्रिणोऽसङ्ख्यातकालेऽतीतायुषि सगरसागर २० इंदज्झय २१ पुहवि २२ पउम २३ चश्यादिभिरिद सूत्र व्यभिचारि, तेषां भरतनामकस्वाभावात् कुंजर २४ सीहासण २५ दंड २६ कुम्म २७, उच्यते-नहीदं सूत्रमसल्स्येयकालवर्षान्तरेण सकलकालपतिगिरिवर २८ तुरगवर २६ बरमउड ३० कुंडल ३१ नि चक्रवर्तिमण्डले नियमेन भरतनामकचक्रवर्तिसम्भवणंदावत्त ३२ घण ३३ कॉत ३४ गागर ३५ भ सूचकं किन्तु कदाचित्तत्सम्भवसूचकं, यथा श्रागामिन्या मुत्सर्पिरायां भरताऽऽख्यः प्रथमचक्री । यत पाह-"भरहे वणविमाण ३६ अगलक्षणपसत्थसुविभत्तचित्तकर दीदवंते, अ गूढईते अ सुखदंते । सिरिअंदे सिरिभू, घरणदेसभागे उद्धामुहलोमजालसुकुमालणिद्धमउआवत्तप लिरिसोमे श्रसत्तमे ॥१॥" इत्यादिसमवायाङ्गतीर्थोद्वारप्रकीसत्थलोमविरहअसिरिवच्छच्छएणविउलवच्छे देसखेत्तसु- र्णकाऽऽदी, सच कीदृश स्याह- 'यशस्वी' ति व्यक्तम् , उ. विभत्तदेहधारी तरुणरविरस्सिघोहिअवरकमलविबुद्धगम्भ- तमः शलाकापुरुषत्वात् , अभिजातः-कुलीनः श्रीऋषमाssपएणे हयपोसणकोससएिणमपसस्थपिटुंतणिरुवलेवे पउ- | दियंश्यत्वात् , सस्वं-साहर्स, वीर्यम् आन्तरं बलं, फरार शधुधिषासनशक्तिरेते मुणा यस्य, एतेन राजन्योचितसर्थामुप्पलकुंदजाइजूाहियवरचंपगणागपुप्फसारंगतुल्लगंधी छ तिशाथिगुणवस्वमाह, प्रशस्ताः-तत्कालीनजमापेक्षया सासीसाअहिपसस्थपस्थिवगुणेहि जुत्ते अव्बोच्छिएणा- घनीयाः वर्णः-शरीरच्छषिः, स्वरो-वनिः, सार:-शुभपुनतपत्ते पागडउभयजोणी विसुद्धणिभगकुलगयणपुरण- लोपचयजन्यो धातुविशेषः शरीरदायहेतुः, संहननम्-प्रचंदे चंदे इव सोमयाए गयणमणणिव्वुइकरे अक्खो स्थिनिचयरूपं तनुकं-शरीरं बुद्धिः-ौत्पत्यादिका,धार णा-अनुभूतार्थवासनाया अधिव्युतिः, मेधा हेयोपादेयभे सागरोब थिमिए धणवह न भोगसमुदयसबब्बया धी, संस्थानं यथास्थानमझोपाङ्गविन्यासः, शीलम्-मा. ए समरे अपराइए परमविकमगुणे अमरवइसमाणस- बारः, प्रकृतिः-सहज, ततो इन्वे, प्रशस्ता वर्णाऽऽश्योऽर्था रिसरूवे मणुभवई भरहचकवड्डी भरहं भुंजइ पणड्ड- यस्य स तथा भवन्ति व विशिष्टाः वर्णस्वराऽऽदयः माये. सत्तू । ( सूत्र ४२) श्वर्याऽऽदिप्रधामफलदाः, प्रधाना-अनम्यवर्तिनो औरषाss दयोऽर्था यस्य स तथा, तत्र गौरवं-महासामन्ताऽऽविकता(तत्थ णमित्यादि ) तत्र विनीतायां राजधाम्या भ भ्युत्थानाऽऽविपतिपत्तिः, छाया-शरीरशोभा,गतिः-सच. रतो नाम राजा, सच सामन्ताऽऽदिरपि स्यादत प्रा. रणमिति, अनेकेषु-विविधप्रकारेषु षचनेषु-वक्तव्येषु प्र. चक्रवर्ती. स च वासुदेवोऽपि स्यावतश्चत्वारोऽन्ताः धामो-मुख्यः, अनेकधावचनप्रकारश्चायं निजशासनप्रवर्णपूर्वापरदक्षिणसमुद्राखायः चतुर्थो हिमवान् इत्येवंस्वरूपा नाऽऽदौस्से वश्यतयाऽस्य सन्तीति चातुरन्तः, पश्चाच्चक्रवर्तिपदेन कर्मधारयः समुदपद्यत . महाहिमषान् हैमवतहरिवर्षक्षेत्र " श्रादौ तावन्मधुरं, मध्ये रूक्षं ततः परं कटुकम् । योविभाजकः कुलगिरिः स इव महान् शेषपृथ्वीपतिपर्वता भोजनविधिमिव विबुधाः स्वकार्यसिद्धथै बदन्ति बचः॥९॥" पेक्षया मलयः-चन्दनहुमोत्पत्तिप्रसिद्धो गिरिः, मन्दरो-मेरुः, अथवा "सत्यं मित्रैः प्रियं स्त्रीमि-रलीकमधुर द्विषा ।। यावत्पदात् प्रथमोपाङ्ग(ग)तः साम्रो राजवर्णको प्राय ,किय. त्पर्यन्त इत्याह-राज्य प्रशासयन् पालयन् विहरताति । नन्वेष अनुकूलं च सत्यं च, पक्कलयं स्वामिना सह ॥ २॥" इति । मपि शाश्वती भरतनामप्रवृत्तिः कथं ?, तदभावे च 'सेस' तेजः-परासहनीयः पुण्यः-प्रतापः अभेदोपचारेण तवाइत्यादि वक्ष्यमाणं निगमनमप्यसम्भवीत्याशङ्कया प्रकरान्त- न्, 'तेजसा हि न वयः समीच्यते' इत्यादिवत् . आयुर्वरेण तत्तत्कालभाषिमरतनामचक्रव[देशेन राजवर्णनमा- ल-पुरुषाऽऽयुषं तद् यावदीयं तेन युक्तः , तेन जरारोगाssह-'विहओ गमो' इत्यादि, द्वितीयो गमः-पाठविशेषोप- दिनोपइतवीर्यत्वं नास्येति भावः, पुरुषाऽऽयुषं च तदानीलक्षितो प्रन्थो राजधर्ण कस्यायं, 'तत्र' तस्यां विनिताथा- न्तनकाले प्राकृतजनानां पूर्वकोटिसमावेऽप्यस्य श्रुटितातमस या कालो यैर्वरतानि वर्षाणि असङ्कयेयानी प्रमाणं योद्धव्यं , नरदेवस्यैतावत पवाऽऽयुषः सिद्धान्ते म Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy