SearchBrowseAboutContactDonate
Page Preview
Page 1428
Loading...
Download File
Download File
Page Text
________________ (१४०५) नरह अभिधानराजेन्द्रः । नरह पाराहपहा चवहारजुत्ति। विभयमाणे विभयमाणे चिट्ठइ । तं दाहिणभरहं च, उत्सगिराहाहि सब पि सुरोवणीयं, रडभरहं च । (मूत्र-१०) पायारभंडोषगरं मुणीणं ॥४६३ । प्रच्छकापेक्षया श्रासनत्वेन प्रथमं भरतम्यैव प्रश्नसूत्रम् । क करेह पूर्य तु पुरंदरो तो, भदन्त ! जम्बूद्वीपे द्वीपे भरतं नाम्ना वर्ष प्राप्तम् . भगवाना. अन्नं पि कजं घरकेषलीणं । ह-गौतम ! (चुलहिमवंतेत्यादि ) चुलशब्दो देश्यः शुलपर्या. पहाणराईण सहस्सपहि, यस्तेन जुलो महाहिमवदपेक्षया लघुयाँ हिमवान् वर्षधर देसहि सद्धि अभिनिक्खमार ॥ ४६४ ॥ पर्वतः क्षेत्रसीमाकारी गिरिविशेषः, तस्य दक्षिणन दक्षिण पालि पुवारण सयं सहस्सं, स्यां दिशि दाक्षिणात्यलवण समुद्रस्योत्तरस्यां पौरस्यलब केलिभावं मुरिणयं पसत्थ। समुद्रस्य पश्चिमायां पाश्चात्यलवणसमुद्रस्य पूर्वस्यां विशि कुमारगो उत्सरिएगऊणे, अत्रायकाशे भरतनाम्ना वर्षे प्रशतम् । किं विशिष्टं तदिस्या. सुमंडलीश्रो बरिसलहस्सं ॥४६५॥ ह-स्थाणमः कीलका ये छिन्नावशिष्टवनस्पतीमां शुष्काचनेऊण एयं च कमेण सव्वं, यवाः 'टुण्ठा ' इति लोकप्रसिद्धाः तेहुलं प्रचुरं, व्याप्तमि. आउंचरित्ता चुलसीयलक्खा । त्यर्थः। अथवा-स्थाणघो बहुला यत्र तत्तथा । एवं सर्वत्र पत्तो सिब सम्वकिलसमुक्को, पदयोजना आया । तथा-कण्टका बदर्यादिप्रभवाः, विषम सेसा सहस्सेण नरीसराण ॥४६६॥ निम्नोन्नतं स्थानं, दुर्ग दुर्गम स्थान, पर्वताः सुद्रगिरयः,प्रपासुदक्षिणापब्वरुयाविसाला, ता भृगयो यत्र मुमूर्षयो जना झम्पां ददति । अथवा-प्रपाता एवं पसंगा भणियं मुणेज । रात्रिधाट्यः । श्रवझरा गिरितटादुदकस्याधःपतनानि.तान्येव सरूवमेयं जिणमंदिरस्त, सदाऽवस्थयानि निराः, गर्ताः प्रसिया, दयों -गुहाः, निस्सा अनिस्सा य करल नाउं ॥ ४६७ ॥ नद्यो द्रहाश्च प्रतीता, वृक्षा कक्षा पा सहकाराऽऽदयः। गुगयाणुगामित्तण मुत्नु सम्ब, च्छा वृन्ताकीप्रभृतयः, गुल्मानषमालिकाऽपया लता पाल. जपज्ज एयारणुगमेण भव्या !॥ (४६८+)॥ ताचा बल्लयः कृष्माण्डीप्रमुखाः अत्र नदीद्रहवृक्षाऽऽविषन. भरहेसरचरियं सम्मतं । दर्श० । (इतोऽभ्यधिक जि. स्पतिमामशुभानुभायजनितानामेव बाहुल्यं बोध्यम्, मतुप. सामुना • उसह' शब्नो द्वितीयभागे बीक्ष्यः) कान्तसुषमाऽऽदिकालभाषि, तथाविधशुभानुभाषजमितानां अथ भरतवर्षम्यरूपं जिज्ञासुः पृच्छति तेषां प्रायः प्रज्ञापककालेऽस्पीयस्यात् । अटप्यो दूरतः जनकहिणं भंते ! जंबुद्धीबे दीवे मरहे णामं वासे पाते । निवासस्थाना भूमया,श्वापदा-हिंसजीवा.स्तनाचीरातदेव गोयमा! चुलहिमवंतस्स बासहरपब्वयस्म दाहिणणं कुर्षन्तीति निरुक्तितस्तस्कराः सर्वदा चौर्यकारिणः, शि म्बानि स्वदेशोस्थविलवा, उमराणि परराजफतीपद्रवातुदाहिणलवणसहस्स उत्तरेणं पुरच्छिमलवणसमुहस्स भि भिक्षावराणां भिक्षादुभत्वं, कालो धाग्यमहार्यता. पञ्चच्छिमेणं पछिमलवण समुहस्स पुरच्छिमेणं एत्थ अविना दुधः कालः, पापडं पापण्डिजनोस्थापितमिध्याणं जंबुद्दीवे दीवे भरहे णामं वासे पसत्ते, खाणुबटुले पावः, कृपणा प्रतीता, बनीपका यात्रकार, तिः भाम्या कंटकबहुले विसमबहुले दुग्गबहुले पब्वयबहुले पाय हुपद्रवकारिशलभमूषिकाऽऽदि मारिःमरका कुत्सितात. ष्टिः कुषःकर्षकजनानभिलषणीया वृधिरित्यर्थः अनापति पहले उज्झरबहुले णिज्झरबहुले खडाबहुले दरिबहुले बर्षणाभाव इति। राजान माधिपत्यकारस्तमाख्यं च गणईबहुले दाबहुले रुक्खबहुले गुच्छरले गुम्मबहुले | प्रजानां पीहेतुरिति । रोगाः संशाच व्यक्ताः । अभी. लयाबहुले बल्लीबहुले अडवीबहुले सावयबहुले तेणव- षणं अभीषणं पुनः पुनर्वएउपाध्याऽऽदिना संशोभाडुले तकरबडुले डिंबबहुले डमरबहुले दुम्भिक्खबहुले चित्तानस्थितता, प्रजानामिति शेषः च सबै वि शेषणजातं भरतस्य प्रज्ञापकापेक्षया मध्यमकालीनादुकालबहले पासंडबहुले किवण बहुले वणीमगबहुले ईति. नुभावमेव व्यावर्णितं, तेनोत्तरसूत्रे एकाम्तसुषमाऽऽदावस्य बहुले मारिचहुले कुबुद्धिबहुले अणावृद्धिबहुले राजबहुले बहुसमरमणीयस्वाऽतिस्निग्धत्वाऽऽदिकमेकाम्तदुषमादीरोगबहुले संकिलेसबहुले अभिक्खणं भभिक्खणं सं- निर्बनस्पतिकत्वाऽराजस्वादिकं च वक्ष्यमान विरुष्यत खोहबहुले पाईणपढीणायए उदीणदाहिणविस्थिरले उ इति । प्रागेष प्राचीनं, स्वार्थे ईन्प्रत्ययः, दिपियक्षायां प्रा चीनं पूर्वा इत्यर्थः। एवं प्रतीचीमोदीचीने अपिधारये। तेन पूतरमो पलिभंकसंठाणसंठिए दाहिणो धणुपिट्ठसंठिए परयोर्दिशोरायतम् उदीचीवक्षिणयोर्विशोर्विस्तीर्णम् । म. निषा लवणसमुरं पुढे गंगासिंधूहिं महाणईरि वेअड्डेय थवा-प्राचीनप्रतीचीनावयवयोरायतम्, एबमुत्तरापि । प्रथ य पव्वएण छब्भागपविभत्ते जंबुद्दीवदीषण उयसयभागे तदेव संस्थानतो विशिष्टि-उत्तरतः उत्तरस्यां दिशि पर्यत पंचछब्बीसे जोअणसए छच एगणवीसइभाए जोमणस्स स्येव संस्थितं संस्थानं यस्य तत्तथा दक्षिणतो दक्षिणस्यां दि. शिप्रारोपितज्यस्य धनुषः कोदण्डस्य पृष्ठं पाचात्यभागस्त. विश्वंभेणं । भरहस्स णं वासस्स बहुमझदेसभाए एत्थ स्येव संस्थितं संस्थानं यस्य तत्तथा,अत एवास्य धनुःपृष्ठशरसंशड्डे णाम बनए पश्यत्ते, जे णं भर वासं दुहा जीयाबाबानां सम्भवः, एषां व स्वरूप स्थस्वापसरे निरूपयि ३५२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy