SearchBrowseAboutContactDonate
Page Preview
Page 1403
Loading...
Download File
Download File
Page Text
________________ भय (१३८०) अभिधानराजेन्द्र भय रती निद्रा निहाणिहा पयला पय लापयला एयाण छुराहं पग- हा अपरिषखीण कम्मे य पुनाभावे देघेसु केण हे उणा उप डीणं जति हेउसु बट्टति तो मासलहुं पच्छितं । यजति । गाहा एवं चोदकेणोक्ने प्राचार्याहसम्वे णाणपदोसा-दिए थीणे यहोति चरिमं तु ।। पुचतवसंजमा हों-ति एसिणा पच्छिमो भगारस । निरयातुणिमवज्जे, मिच्छे वेदे य मूलं तु ॥ ४८॥ रागो संगो वुलो, संगो कमसंभवो तेण ॥ ७ ॥ तिरियाउ सुभनाम-स्स चेव हेतूसु मासियं गुरुयं । पूर्वा इति प्रथमा,के ते तपासंयमश्च । यत्र तपः तत्र नियमा सेसासु अप्पसत्था-सु हाँति सध्यासु चउल हुगा ॥४६॥ संयमः, यत्र संयमः तत्रापि नियमात्तपः, उभयोरव्यभिचार. माणस्स जति सम्वस्स पदोसं करेति, पडिणीयादिहे उसु प्रदर्शनार्थ तपासयम ग्रहणम् । यथा यत्रामा तत्रोपयोगा, पावट्टतिथीण गिद्धिणिहाए य जति हेऊर वट्टति.तो पारंचि. यत्रोपयोगस्तारमा इति सामादियं दोषट्ठागीय परिदार. यं पत्तिं णिरयाउयस्त हेऊहिं सवादिणामस्स जा म विसुद्धियं सुहुमसंपरागं च । एते युवतवसंजमा एते णिमुभा पगडीओ ताण य हेउप वकृति, तो मासगुरुं पच्छि यमा रागिणो भवंति. तं च अहा स्यातं चारित्रमित्यर्थः । सं, (सेसासु त्ति) चउरो दंसणभेदा लोभवज्जा, पनरस फ. अहवा अणमाादिया जाय सुझारपस्स भादिमा दो साया, हासादिछक्के य हासभरतिबज्जा चउरो भेदा, नी. भेया पुदत्तचितवं सवियारं, एगत्तवियर्क अधियारं च । पते यागायं पंचविहं च, अनंतयाणं पयाण अप्पसस्थाण बंध. पुव्वतया, सामाइयछेदपरिहारसुहुमं च । पते पुव्वतयसंज. हेउसु यहूंतस्स चउलहुगा पच्छित्तं । जमा णियमा रागिणो भवंति सुहमफिरियानियट्टी पी. चोद काउ छिन्नकिरियमप्पडिवाइंच, पते तच्छिमतवा, अहवखायचा. रित्तं पच्छिमसंजमो', पते पच्छिम तयसंजमा नियमा असका अप्पसत्था-णं तु हेतवो परिहरित्तु पयडीणं ।। रागिणो भवन्ति । एतेहिं पुचतवसंजमेहि देवहिं उपयज्जति, साहादि पसस्थाणं, कह णु हेतू परिहरेजा ॥५०॥ सरागित्वात्। रागो त्ति पा संगो त्ति का एकार्थ, यतो भणितं. अप्रशस्तप्रकृतिहेतवो वर्जितुं शक्यन्ते, अशुभाध्यवसाय रागो संगो खुत्तो, अहया कम्मजणितो जीवभावो रागो, पर्जनात्, कथं नित्यकालशुभाध्यवसितः साधुः शुभप्रकृति- कम्मुणा सह संजोयं पत्तो स पय संगो धुत्तो, संगातो राग हेतून् वर्जयति, तेषां शुभाध्यवसायबम्धान् । इति भदेगा णिषतमाणं कम्म. भवति, सेण कम्मुणा उदिचोदक पवाऽऽह । गाहा ज्जमाणेण भवो भवते संसारेत्यर्थः । ते य सरागसंज. जति वा बज्झति सातं, अणुकंपादीसु तो कह साहू।। जता पल्लामपखबदिटुंतणं बहुसोधगा अप्पबंधा कमेण पच्छिम तवजम पप्प मोक्त्रं गच्छन्ति । एवं सुभगपडि. परमणुकंपाजुत्तो, वजीत मुक्खसुहणुबंधा ।। ५१ । । बंधेतु साधवा जतम्ति जम्हा पगडीतयेसु पवतंतस्स पते जति सातं यज्झति भूयागुकंपया ते, प्राविस हाता वयसंप. दोसा, तम्हा नबीभे, न घा परं बीहाधिज्जा। कसा ते,संजमजीगुज्जमेणं खतिसंपन्नत्ता ते. दाणच्याप गुरु. गाहाभसिरागेण य तो साहू एतहिं अणुकंपाएहि जुत्तो पुन बंधा कहं मोक्खं गच्छति, जातं पुखं मोक्खगमणविग्घाय हवति । वितियप्पदमणपज्झे, बीमे अप्पज्झ हीण सत्ते वा। किश्चान्यत् । गाहा खेत्ताऽऽदिय सं च परं,पवाति पहिणीय तेणं वा ॥५७।। सुहमवि अवेदयंतो, अवस्स असुभं पुणो स सादयते । अणपझो खेत्तादिनी सयं षा बीपति परस्स बीभाइ, एवं तुणस्थि मोक्खो,कई घ जयणा भवति एत्थ ॥५२।। हीण सत्तो पा अप्पाझो बीज खतादियंपा पर सवादि घा पडिणीयं अणुवसमंत सरीरोवगरणतेणं या दुविधा सहं आवेदेतो अवस्सं पावं बंधति , पुमपायोदयाय अब. भातो निहोसस्यर्थः । नि०० ११ उ० । नाटकप्रसिद्ध स्सं संसारो भवति, अतो पचं साहुस्स मोक्खो नत्थि। रसभेदे, पाच । कई वा एरथ साहुणा जतियब्वं घटितव्यमित्यर्थः । भयरहितस्यैव स्थिरत्वमिति निर्भयस्यमाहगाहाहवा ण चेन बज्झति, पुर्ण नावि असुमोदयं पावं । यस्य नास्ति परापेचा, स्वभावाद्वैतगामिनः । सन्न घणिट्ठियकम्मो, उपवनति केण देवेसु ॥ ५३ ॥ तस्य किं न भयभ्रान्ति-क्रान्तिसन्तानतानवम् ॥१॥ यस्येति-स्वभाषाद्वैतगामिनः स्वकीयो भाषः स्वभाधो नि. भमाइ जहा णु कोई, महपल्ले तु सो चयति परछं। जस्वरूपलक्षणस्तस्याद्वैतं-द्विधा इतंभे गतं द्वीतं, तदेव पक्खियति कुंभ तस्स तु, णस्थि खनी होति एवं तु ५४ द्वैतं, न द्वैतमतमभवैक्यं, तत्प्रति गन्तीत्येवंशीलः स्व. अमो पुण पल्लातो, कुंभ मोहयति पक्विवति पच्छ । भावाद्वैतगामी पुनः पुनरभेदस्वभावे प्रवर्तनशीलस्तस्य , तस्स खो भवतेवं, इय जे तू मंजया जीवा ।। ५५ ॥ यस्य वक्ष्यमाणगुण कदम्ब युक्तस्य । परापेक्षा परेभ्य मारमा व्यतिरिक्तपादाभ्यो यापेक्षा देहविषयाऽऽदिभ्यः सुजाउदे. तेसि अप्पा णिञ्जर, वज्झति पाव तेण णस्थि खो। राकासा सा। नास्ति-न विद्यते । तस्य प्रोकरूपस्य । भयभ्रा. अप्पबंधो जया णं. बहुणिजग्णे तेण मोक्खो तु ॥५६॥ | स्तितान्तिसन्तानतानयं भयम् इहलोकभयाऽदिसतविधत्राप्रहवा अणुकंपादिएहि पुनं न पज्झति ण वा पावं सत्र । सः, धान्तिर्वियाऽऽदिषु सुखप्रात्याविभ्रमातान्तिः मांसा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy