SearchBrowseAboutContactDonate
Page Preview
Page 1402
Loading...
Download File
Download File
Page Text
________________ (१३७६) जय अभिधानराजेन्सः । नय भवति । एतदेव सरीरं एगेसि अविरयजीवाणं महतं भयं | पया ते धयागुपालणा. ते खंतिसंपनाए दोण कर, पए भवति, तेण कारणेण देहो आदाणं भन्नति, उचगरणं च गुरुभत्ती. ते एते हिंसातो वेदणिज्जं वज्झति , विवरीय. मुच्छासहियं श्रादाणं भवति नासं । हेऊहिं प्रसाति, मोहणिज्जं दुबिह-दमणमोहं. चरित्तमो. गाहा च। तत्थ दंसणमोहे अरतपडिणीययाए, एवं सि. रक्खसपीसायतणा-इएसु उदयम्मि दुमादी । चेतियतबस्सिसु य धम्मसंघस्स य पडिणीयतं करतो तविवरीयमकम्हा, जो तेण परं च अप्पाणं ॥४०॥ दसणमाहं बंधति , तिब्बकसायत्ताए बहुमोहयातो राग. दोलसंपन्नया, ते चरित्तमोई बंधति । आउयं चउब्धि रक्त्रसपिसायाऽऽदिकं दिवं. तेगाऽऽदिकं माणुसं, उद यग्गिजहमादियं तेरिच्छ , अकस्माद्भयं च । एतेण चउ तत्थ णिरयाउयम्स इमो हेऊ, मिच्छत्तणं महारंभया , बिहेण जो अप्पाणं परं उभयं वा । ते महापरिग्गहा . ते कुणिमाद्दारणं णिस्सीलया , ते रु, गाहा इज्झाणेण य णिस्याउयं निबंधति । तिरियाउयस्स इमो बीहावेती भिक्खू , संते लहुगा गुरू असंतम्मि। हेतू-उम्मग्गदेसणा , ते संतमग्गविप्पणासणेण माइलया, ते सढसीलता , ते ससल्लमरणशं । एवमादिपहिं तिरिआणादी मिच्छतं,विराहणा होति सा दुविहा ।।१।। यात्राउयं निबंधति । इमे मणुयाउयद्दे उपो-विरयतिराहो संते लहुगा, असंतेसु च उगुरुगा इत्यर्थः । दुविहा मा जो जीवो तणुकसातो दाणरते पगतिभयार मणुयाउयं यसंजमविराहणा। बंधति । देवाउयहेतू इमे-देसविरतो सब्यविस्तो वालत. गाहा वेण अकामणिज्जराए सम्मदिट्रियाए य देवाउयं बंधति । नाधिक्खति अप्पाणं, एक परं खेत्तमादिणो दोसा। णाम दुविहं-सुहासुहं । तत्थ सामन्नतो असुभे य इमे भूएहिं घेप्पेज्जा, भेसेज परं च जं चऽयं ॥ ४२ ॥ हेतू-मणवयकायजोगेहि बंको मायावी तिहिं गारवेहि जह मोहप्पगडीणं, कोहाईणं विवजणा सेया।। पडियद्धा , एतेहिं असुभं नाम बज्झति । एतेहि चेव तह चउ कारण मुदयं, भयं पि ण हु सेवितं सेय।४३। विवरीपहिणीयागीयं । सामन्नतो पंचविहंतराए. इमा हेतू-पाणवहेसु सावते अदिनादाणमहणपरिग्गहे य पते. अप्पाणं पर वा बीभावतो अप्पाणं परं च णावेक्वति. सु रबंधगो जिणपुयाए विग्घकरे मोक्खमग्गं पब्वज्जं. बीती सयं परो वा,खित्तचित्तो भवज्जा तत्थ मूलं । गिला. तस्स जो बिग्धं करेति पतेसु अंतराइयं बंधति । विसे. गारोवणा य, भीमो वा संतो तं चेव बीभता पाहा. सहेऊ उवउज्ज बरा गए-तेसु हेउसु सिकारणे बटुंतस्स णज्जा, भीतो घा भूतेण घेप्पेजा प्रहगृहीतो था परं भी. पच्छित्तं भवति । चोदकाह-जाव घायरसं पारेती ताव सिज, तस्थ वि बह पनावणादिया मीमा. जंच अन्यत् । सम्पजीवा आउयधज्जातो सत्त कम्मपगडीतो णिचकालं खेत्तादि अणबज्जो छकायविराहणा करेज्ज तत्थ से का. सप्पभेदा बंधति । कई अपायच्छित्ता भवति , सपाययणिप्फर्म जम्हा भए कज्जमाणे एन्थ दोसा तम्हा भयं च्छिसस्स य सोही णथि सोही । अभावे य मोक्खो ण कायब्वं ॥४२॥ इमं कारण जह मोहणिज्जस्स को. भावो । प्राचार्याऽऽह-काम गाहा तीवेषु प्रवर्ततः प्रा. हादिया उत्तरपगडीणं वज्जणा सेया भवति, तम्हा भयं यश्चित्तं भवति, न मंदेषु शेषं कंठं । चाउम्बिई, मोहस्स उत्तरपगडी विवज्जेउ श्रेयं भवतीत्य. उत्तरप्रकृतीरधिकृत्योच्यते । गाहा-- र्थः ॥ ४३ ॥ अट्ठएहं असुभाओ, उत्तरपगडीउ होति पच्छित्तं । भय उत्तरपगडीओ,सेमा मोहस्स सूतिया मूले। अनियाणेण मुभासुं. न होति सट्टाणपच्छित्तं॥४६॥ पयडीतो तो जेहिं,पगारेहिं वझंतिणाणणिएहवादीहि४४ अट्टराई पगडीण जा असुभात्रो, ताणं हेउसु बटुंतस्स प. णिकारणम्मि तेसु, ब्बट्टते होति पच्छित्तं । च्छितं जहा गाण पदोसादिएसु । जा पुण सुभाओ तासु ण कामं आउयवजा, णिचं वज्झति सत्तपगडीओ। भवति पच्छित्तं, जहा णाणपदोसं करेति तित्थगरादि. जाव पवत्तइ रागो, तिव्वेसुं तेसु पच्छित्तं ॥४॥ पडिणीएसु वा अनिदाणेण वा सुभं बंधंतस्स पायच्छित्तं एयं भयं मोहणिज्जस्स उत्तरपगडी सूचियातो भवति । न भवति जहा तित्थगरनामगोत्तदेउसु । अरहंतसिद्धकार. गगाहा (?)। एवं सब्वा चेव मोहपगडीगहिया मोहमूलपगडीए सेसा सत्त गाइया मूलपगडीतो सूझ्या भवंति । तो जेहिं पग __जम्मि भेदे जे पच्छित्तं तं च इमं भमतिडीतो इति-भट्ठ मूलपगडीओ पंचाणउ वा उत्तरपगडीतो| देसपदोसादीसु विलोभे अ असरिसे फासे चउगुरुगा। सम्यक्तनिश्रयो बंधो नास्तीत्येवं पञ्चनवति एयातो, जेहि लहुओ पच्छित्तं पुण, हासभरतिणिदाचउकम्मि ॥४७॥ बंधहेउप्पगारेहिं बझति तेसु षट्टतस्स पच्छितं भवति ।। णाणस्स जति देसे पदोसं करोति, आदिग्गबणातो णाते य इमे-जाणं जस्स समीवे सिक्खियं तं णिरावति. णस्स चेव जदि देसे पडिणीयत्तं अंतरायं मच्छर निराह नाणिपुरिसस्स पडिणीश्री प्रत्येज्जंतो वा अंतरायं करंति, घणं वा करेति, सायावेयणिज्जस्म निहाणादिपहि अप्पस. जीधस्स वा णाणोबधायं करेति , णागिापुरिसे वा पादोसं स्थभषसाश्री जदि हेतुए बद्दति,लोभ कसायस्स य जर. करेति एवमादिपहि पञ्चविणाणावरणं बज्झा, एतेसु | घहे उप बद्दति, तो मासलहुं असरिसफासबंधस्स जति वेव सविसेसेसु एवधि सणावरणं वज्झति , भूताणुकं उए वहृति, पतेसु सम्बेसु चउलहुगा पच्छि, सासं भ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy