SearchBrowseAboutContactDonate
Page Preview
Page 1381
Loading...
Download File
Download File
Page Text
________________ (१३४) अभिधानराजेन्द्रः । भत्तपञ्चक्खाण खिता; शोधिर्न भवतीत्यर्थः कस्मान्न भवतीत्याह श्राद्वार खोपेन तेहि दिन परिपू कर्तुं ततो यथार बालमरणमभ्युपगच्छति तस्थापनम् ८० १० उ० । श्रत्र भक्तपरिज्ञायां व विस्तरतो विधिः सामाचारीतोऽवसेयः । स चायम् " गंधा १ संघो २चि ३. सं ति ४ सासणा ५ खित्त ६ भवण ७ सव्वसुरा ६ । सत्य तिता १० राहणदेवी चउज्जोश्रा ११ ॥ १ ॥ सोही १२ खामण १३ सं १४, समय १५ वय १६ तिनि मंगलाऽऽलावा १७ । चउसरण १८ नमो १६ श्रणसण २० । वास २१ र २२ गुसट्ठि २३ उववूहा २४ ॥ २ ॥ " तत्र प्रथमं गुरुरुत्तमाथोऽऽराधनार्थ वासानमिड महान शिरसि क्षिपति, ततः प्रतिमासद्भावचतुर्विस(२) समन्वितो गुरुग्लनेन समम् अधिकृतदेवस्तुतिभिर्देवान् वन्दते ३, ततः शान्तिनाथकायोत्सर्गः४, शासन देवता ५, क्षेत्र देवता ६, मा ७ समस्त वैयावृत्य कराय८ शकस्त पाठ: शान्तिस्तपाठः २०. देवताना का योत्सर्ग 'लोगोरे' चतुष्टयचिन्तनं पारवित्वा" व स्याः सान्निध्यतो भव्याः, वाञ्छितार्थ प्रसाधकाः । श्रीमदा धनादेवी, विद्यातापहाऽस्तु वः ॥ १ ॥ " इति स्तुतिदा. ११, तदनु गुरुर्निषद्यायामुपविश्य बालकालात् ग्लानमालो. चनां दापयति । तनो " जे में जाति जिया, अवराधा जेसु जेसु ठाणेसु । 'द सोए उबडियो सम्बभावे ॥४१॥ १०१०४०) मस्थ मूडमणो, किन्तियमितं पि संभर जीवो जं च न समरामि अहं, मिच्छा मे दुक्कडं तस्स ॥ १ ॥ जं जं मग्रेण बद्धं, जं जं वायाए भासिनं पावं । कारण य जं च कथं, मिच्छा मे दुक्कडं तस्स ॥ २ ॥ कामपा हुई । अंतर दिवाणं ॥ ३ ॥ जं च सरीरं सुविधाएं जीवोपघायजणयं, संजायं तं पि निंदामि ॥ ४ ॥ हिप मुकाई जम्मणमर जाईबाई पावेसु पलत्थाई, वोसिरिश्राएं मए ताई ॥ ५ ॥ " इत्यादि १२ । ततः सङ्घक्षमणासाडू साहुणीण य, सावयसावीण बडविहो संघो । पखामि ॥१॥ आयरिऍ उवज्झाए, सीसे साइम्मिए कुलगणे अ । जे मे केइ कसाया, सव्वे तिविद्देण खामेमि ॥ १ ॥ खास जीवातु मे मिती मे सव्वभूपसु, वेरं मज्झण केण ६ ॥ २ ॥ सव्वस्त समण संघस्ल, भगवओो अंजलि करिअ सीले । सव्वं खमावहता, खमामि सब्बस्स अहयं पि ॥ ३ ॥ " Jain Education International जत्तपच्चक्खाण ततो नमस्काराच्या पूर्वम्" अरिहंतो मद्ददे १. इति वार २, १३-१४, एवं सामायिकं वार ३.१५, ततः पश महामतानि रात्रिभोजमा चारत्रयमुख्याये ते १६, ततो इच्याई' गांधा चउसरणगमण बुक्क ड गरिदा सुदाम सुदभाव " 46 4 पंधनमुक्कारसरणं ॥ १॥" "बसारि मंगल" मिल्या द्यालापकत्रयं च १७ । ततो " समणस्स भगवश्रो महावीर स्स उत्तमट्ठे ठाइमाणो पञ्चकखाइ सव्वं पाणावा १. साम्यं सम्मे सेवं परिग्गहं ५, सव्वं कोहं ६, सव्वं मा ७, सव्वं मान यं ८, लोभं पिज्जं १०, दोसं ११, कलहं १२, अभक्खा१३ र १४, १४. परपरिवार्य १६ मायामो १७ १८ अट्ठारस पायट्टा खाई जावजीवा तिविद्धं तिविहेखं जाव वोसिरामि। तो उणसयणाइसम्मपूर्ण बंदणं दाऊण १८, नमुक्कारव्यं १६, गिलाणो अणसणमुच्चरद्द | "भवचरिमं पञ्चकखामि तिथिपहा असा साथ लामो सद्द सागारेणं महत्तरागारेणं सव्वसमाद्दिवत्तिश्रागारेणं वोसि रामि । " अनाकारे तु अन्त्याssकारद्वयरहितं यथा भवचरिमं निराकारं पश्यामि वि पि महास सणं सव्वं पां सव्वं खादमं सव्वं साइमं अन्नत्थामोगेणं सहसागारेणं । द्वयोरपि " अरिहंताइ ५ सक्खिश्रं वोसिरामि " अथवा " जर मे हुज्ज पाओ, इमस्स देइस्सिमर वेलाए । श्राहारमुवहि देहं सव्वं तिविद्देण वोलिरिश्रं ॥१॥ २०, तो नित्थारगपारगा होइ त्ति "भगन् वासान् शान्त्यर्थे तत्सम्मुखं क्षिपति सङ्घः २१, 'अट्ठावयम्मि उसको इत्यादि स्तुतेः "पञ्चानुत्तरसरणा० " इत्यादि स्तोत्रस्य भ णनं २२, 'जम्मजरामरणजले० ' इत्यादिदेशनां च विधत्ते इ. स्यादि २३॥ उपया व कार्या तथा संवेगजनकमुतराज्ययनाऽऽदि प्रतिदिनं तत्समीपे पठ्यते । " एवं सावयस्स वि. नवरं साधी सम्मत पाहाडा सम्मतरंड दुब याई उच्चर, जहासत्तीए सत्तसु खित्तेसु घणन्वयं करे, ती सामग्गी सम्भावे संधारयदिवस पि पडिवा" एवं च मरणेन मृतस्य साधोः शरीरमन्यसाधुभिर्विधिना परिष्ठा व्यमिति २४ घ० ३ अधि० । 33 ग्लानभावोपगतेन भिक्षुणा भक्तपरिशाऽऽख्यं मरणमभ्युपगन्तव्यमित्येतत्प्रतिपाद्यते, तदनेन सम्बन्धेनाऽऽयातस्यास्योद्देशकस्याऽऽदिसूत्रम् For Private & Personal Use Only " जे म दोहिं बस्येहिं परिबुसिए पापतएहिं तस्स यं नो एवं भवतयं वयं माइस्थामि से स खिजाई वत्थाई जाइआ जाव एवं खु तस्स भिक्खुस्स सामग्गियं । श्रह पुरा एवं जाणिजा - उवाइकंते खलु हेमं ते गिम्हे पडिव, अहापरिजुन्नाई बत्थाई परिद्वविआ, अपरिभाई परिषिता अदुवा संतरुतरे अघो अदुवा मचेले अदुवा एगसाटे अदुवा अवेले सापवियं भागममातवे से अभिभागए भवइ, जमेयं भगवया पत्रेइयं तमे www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy