SearchBrowseAboutContactDonate
Page Preview
Page 1380
Loading...
Download File
Download File
Page Text
________________ जतपचखाण रितःस्थापितो यो वाऽम्य उत्सहते स स्थाप्यते । इतरस्य तु भ. परत ग्लानपरिक क्रियते अथास्य संलेभगत विद्याद भाषा स्थाय रे । ततो जवनिकान्तरितया लोकयन्दापनाऽऽदियतनया सक रोति । यस्तु भक्तपरिशाविलोपवान् सोऽल्पसागारिक एका. ते धियते, मृतस्य च ग्लानपरिकर्म तावत् क्रियते यावत् प्रथमालिकां करोति, ततोऽत्र जनमध्ये रात्रौ स कालग त इति प्रकाशः, स्वयं गमनेन सहायप्रदानतो वा स. न्ध्याकाखे तं निष्काशयन्ति । ( १३५७) अभिधानराजेन्द्रः । एतदेव भावयति - एवं तू नायम्मी, दंडिगमादीहि होइ जयणा उ । वाणि च अधायः॥ ५५१ ।। एवम उक्लेन प्रकारेण दण्डिकाऽऽदिभिर्शाते भवति यतना ज्ञातव्या । प्रथमालिका करणे स्वयं सर्वेषां साधूनां गमनं भ बति । यदि वा ससहायस्य अन्यत्र तस्य प्रेषणम् । यस्तु तं अपरिज्ञायायात प्रस्थानप्रतिभग्न एष इति, तस्य प्रायश्चित्तं चत्वारो मासा अनुद्घातां गुरुकाः यस्तु न ज्ञातः स यदि न निस्तरति तथाऽपि न प्रवचमोडाइ गर्त पराक्रमं श्यानम् । - अपराक्रमयात्रामाह सपरिक मे जो गयो, नियमा अपरमम्मि सो चैव । नवरं पुरा नाम, खीखे घावले गच्छे ॥ ५२ ॥ पराक्रमे भक्तप्रत्याख्याने यो गमोऽभिहितः स एवापरा. क्रमेऽपि नियमात नवरं पुनरिदं नानात्वमपराक्रमे भवति स्वरुप तथाहि वृद्धत्वेन मर्तुकामः स्वच्प्रत्या संप्रति व्याघातिममाह एमेव श्रणुपुत्री, रोगायंकेहिं वरि अभिभूतो । बालमरणं पिपलिया, मरिज इमेद्दि देऊ ।। ५५३ ।। एवमेव अनेनैव प्रकारेणानुपूर्व्या क्रमेण व्यापातिमं प्रति नाभिभूतः सत्प्रतिपद्यते विशेष यदि पुनरेभिर्वश्यमा तुभिर्मृयेत्तात स्वाति बालमरणमपि स्यात् । - सामेव हेतुनाईबालभल्ल विस विस्र-इका य आयंकसन्नि कोसलए । ऊसास गिद्ध रज्जू, श्रमऽसिवे घाऍ संबद्धो ।। ५५४ ।। व्यालो - गोनसाऽऽदिः, अच्छभल्लः ऋतो, विषं विशू (सू ) विका व प्रतीता तचाव्याधिः संधि कोशलके को चाय के प्रत्यनीके जाते उसनरोधे पृष्ठ करणं रज्ज्वा उत्कलम्बनम् । अव मे दुर्भिक्षे अशिवे धातोविद्युssदिभिरभिघातः संबद्धं वा तेन हस्तपादाऽऽदि जा समेत बालमपि भवति । Jain Education International मत्तपञ्चक्खाण या गोसादिना सा भवेतः सरितमारब्धवान् बालमरणमपि कुर्यात् । यदि वा श्रभशेन ऋक्षेण काशिकादीनि विभग्नानि भवेयुः ततो बल माश्रयेत । विषादिहेतुनाह बिसलो होला या विसूया या से उडिया होजा " कोवा कोई खयमादी उट्ठियों होज्जा ।। ५५६ ॥ तिष्ठि उवारा किरिया, तस्स कथा हवेज नो उ उसंतो । बोमे कोसले, सवियया पंच उ सवाई ||५५७॥ साहूणं रुद्धाई, अह यं भत्तं तु तुझ दाहामो । लाभंतरं च नाडं, लुद्धेणं धनं विकीतं ॥ ५५८ ॥ विषेण वा कश्चित् लब्धो भवेत् वि (सू) शूचिका वा (ले) तस्य उपस्थिता आता कोपादिस्तस्योत्थतो भवेत् तस्य च श्रीन् वारान् क्रिया कृता, परं नोपशमते, त हो बालमरणं प्रतिपद्यते । तथा वा श्रयमे दुर्भिक्षे कोश• लेन संशिना श्रावकेण साधूनां पञ्चशतान्यन्यत्र गच्छम्ति निरुद्धानि यथाऽहं हं दुष्माकं दास्यामि तेन च पा पीसा सुम्पेन रामशे क्रीतम् । ततः किमित्याहतो गाउ विचिछेयं, ऊसासनिरोहमादीणि कथाई । ग्रहीयातेहिं पेण साहू ओोमम्मि ।। ५५६ ॥ शात्वा वृत्तिच्छेदं दुर्भिक्षे वेदना मनध्यासितैरसहमानैरुडला. सनिरोधादीनि कृतानि देवासनिरोधकर पृष्ठतोऽयम्बे राहावसविधानतो बालमरणं प्रतिपक्षयन्तः। पाया गिरिमिचीको गाइ वा हुआ। संबद्ध हत्थपाया-दओ व वातेण होज्जाहि ।। ५.६० ॥ प्रतिघात विद्युता गिरिभिः पतया गिरिकका प ततो भवेत्, ततो बालमरणम्। अथवा हस्तपादाऽऽदयो बा ते संबद्धा भवेयुः तत श्राश्रयते बालमरणम् । तथा चाऽऽहू - एहि कारयेदि पंडियमरणं तु कामसमस्यो । ऊसासगिरिज्जुग च कुलादि ॥ ५६१ ।। परमप्रभूतिभिःकारी परिम रापान कर्तुमसमर्थाच्सनि द्धपृष्ठं रज्जुग्रहणं वा कुर्युः । अथ किमिति ते व्यालभक्षिता. ssश्य आत्मानं घातयन्ति ? । उच्यते कथमित्याह बाले गोमादी, खदितो हुज्जा सडिउपारद्धो । मोनासिगादी, विषंगिया वच्झमलेहिं ॥ ५५५ ॥ धितिसाद ३४० अणुपुन्यविहारीणं, उस्सग्गनिवाइयाण जा सोही । हिरंतर न सोडी, भणिया आहारलोवे ।। ४६२ ।। ये व्यासादिकृतम्या पातरहितास्तेषामनु ऋतुमान वामन विहारिणामुत्सर्गनिपातिनामुपमनुयांया बर For Private & Personal Use Only www.jamhelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy