SearchBrowseAboutContactDonate
Page Preview
Page 1342
Loading...
Download File
Download File
Page Text
________________ बालमरण मलयमरयाणि वा •जावराणि वा हप्पारासि वाला वापस पसंत या साइ ॥ १६६ ॥ एषां व्याख्या ग्रन्थेनैव । ( १३१६ ) अभिधान राजेन्द्रः । गाद्दा गिरिपवडाssदिमरणा, जेत्तियमेत्ता उ आहिया सुने ! पिसते भागमादीनि ॥ ५०७ ॥ तेसिं सुत्ताभिहियाणं दुबासरहं बालमरणाणं श्रमतराखं संसद्, श्रणादिया दोसा, चरगुरुं च पच्छितं । गिरिमरुतरुभिगूर्ण चउराहं वि इमं कणां । गाहाजपत्रात दसति सो तु गिरी मरु आदिस्समायो तु । नदियादी व भिगू तरूउ अस्सोपनमादी ||५०८ ॥ गिरिमं विसेसो, जत्थ पञ्चर श्रारूढेहिं श्रहो पथापाणंदीसह सो गिरी भन्न असमा मह मि तो विश्वायं अगो वा भन्न, पि. व्यवमादी तक दिन जो अप्पा मुंबई मर वसि तं पवडणं भन्नइ । एते चउरो वि पवडणसामन्ना मरणमेदो मेच बसु पद पड पसंदला इमे भेदा। गाहा " पडणं तु उपपतित्ता, पक्खंदण धाविऊण जं पडति । तं पुण गिरिम्मि जुञ्जति, नदितडपडणं भिगूहिं वा ।। ५०६ ।। थागत्यो उहं उपत्ता जो पडर वाडेवले. डिंडिकबत् परोधाविता पर पसंद अदया-ठियणिन्नशियनस्स अप्पत्ता पचडमाणस्य पत्र उपायपदयं तं गुण पडदया गिरिमि जुज्जर, घडतीत्यर्थः । दितडभिगूहिं वा पडणं पक्खंद च जुइ, तरुसु कहं पक्खंदणं जुज्जइ ? | अश्रो भन्न गाहा भोलंबिऊन संपा पिस्स तस्तो पद होति । पक्खदमणुपतित्ता, अंदोलेऊण वा पडणं ।। ५१० ॥ इत्यहं साहासम्म लंबित पड गओ वा समपादट्टियस्स श्रणुप्पइत्ता पवडमाणस्स पवड जं उप्पइसा पद से इस् वा संविडं जं अंदोलदत्ता पडइ तं वा पक्खंदणं, चउरो विपदमासामर्थविद मरणमेो. जलपत्र सापवेस सामन्नश्रो तहश्रो मरणभेदो, जलजलणपक्खंदणे चउत्थो मरणभेदो, सेसा विसभक्खणाइया श्र पत्तेयभेदो, विसभक्खणं पसिद्धं, सत्थेण अपणा अप्पा वि बावापड | Jain Education International सट्टा इव बलयं बलायमाणे, जो मरणं मरति हीणसत्ततया । सोदियादिविस, जो मरति वसमरणं तु ।। ५११ ।। सञ्जमजोगेसु बलबोद्दीणऽसत्तमाए जो अकामगो मर यो बलेर इंदिवर दोस मरतो सट्टमर मर राग तोसल्लाणं इमं चक्खाणं । गाहा तम्मी चैव मम्मी, मयाण जेसिं पुणो वि उप्पत्ती । तं तव्भवियं मरणं, श्रविगयभावं मसलं च ॥ ५१२ ।। जम्मि भत्रे वट्ट तस्लेव भवस्ल हेउसु वट्टमाणो श्रासुर्यबंधित तत्येव परिकरकामस्य जं मरणं तं तम्भव मरणं । पयं मयतिरिया चेव संभवद्द | अंतोसल्लम रवि भावे यदब्बे-रायाऽऽदिशा मि मावे मुलुराइया पडिणिसोहला बिड चमाणस्स वा भावसलसल्लियस्स एरिसस्स वियडभाव स्स अंतोसल्लमरणं वेद्दाणसं मरेजर अप्पा उद्धं लंबे गिद्धेहिं पु. गृधैर्भक्षितव्यमित्यर्थः । तं गोमाइकलेवरे श्र चाणं पचिविता गप्पा भावे अहवा-पेट्टो दाऽऽदितपुडगं दाप्यार्थमिदेह क्या - बालमूलराय पते बाल बालमरणा पसंसमासस्स हमे दोसामिधिकरणं, मेद परीसस्पराइतेकतरं । fuकिया सत्तेसु य होती जे जत्थ ते पड़ती ।। ५१३ ॥ अहो हम साहू पट्टिया हमे गिरिपार ये सर्व करविजा नरिथ रथ दोसो एवं मि. साइट्टियाएं मिले थिरीको भावो भव पसि बालमर सेहो परीसह पराजित्र्ग्रो बारसएवं एगतरं पडिव जे जे बालमरणे पसंसिए अप्पा सु सत्तेस किया भवर तध्विराणानिष्कर्ष च पच्छितं भवइ, तम्हा णो पसंसेज्जा । 9 इमे य ते कारणा । गाद्दा वितिषपदमप्यके, पसंसि कोविते व प्य जायंते पाच जेतु उप्पारे ।। ते य बहुप्पगारा कज्जा इमे । गाहाकम्म मोहमे सज्जे, अठायंते वहा विउ । जुंग आमएवावि, अस पर्वेति उ ।। ५१५ ।। साहुस्स उदिनमोहस्स विजादिणा मोहभेसचे कप तद्दावि मोहानि से जा अथायमाणे कराहतिना सहसा पादाविजुगिया कुट्टदाहिया वा प्रसभेग गद्दियं मामा'इफ् वा असर पंडियम असते पण इमेण विि या बालमरण पद्मपैति । गाहा For Private & Personal Use Only 1 १४ ।। तस्थ दस अवाए आदिद्वाणं परय सेना | दोषि पसंति विऊ, बेदाणसगट्टमहं च ॥ ५१६ ।। पवडणादीया तो सल्लपज्जव साये पते दोसा । एतेसिं जीवरोवणाऽऽदि अवाप दंसेत्ता ते पडिसेहित्ता दोरादं वेदा सगमराणं गुणे आगमधिक पसंति, पंडियमरणमसते ते विपत्तव्यं इत्यर्थः । भणियं दुवालसविहं बालमर• णं । नि०चू० ११ उ० । ( अकाममरणम् इति मरण शब्दे विवरिष्यते ) बालमृतराय बालमृतराज पुं० [अ] दिल पट्टजनगरे क्य वंश्ये कुमारपालानन्तरे खनामा राजनिती० २५ कल्प www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy