SearchBrowseAboutContactDonate
Page Preview
Page 1341
Loading...
Download File
Download File
Page Text
________________ (१३१८) बासपडियमरण अभिधानराजेन्डः। बालमरण म्यग्हानमरणं, देशविरतस्य बालपरिडतमरणं, छमस्थय । पृतोऽच्युतं यावदेव गमनसंभवात् , नियमेन तस्योपपातः । तीनां पारडतमरणं, केवलिनां पण्डितपण्डितमरणं चेति । अथ श्राद्धधर्माऽऽराधकोऽप्रतिपतितधर्मा कतमे भवे सिद्धो मातु। भवतीत्याह-नियमानिश्चयेनोत्कृष्टतः षड्भवानङ्गीकृत्य सकदा पुनरसौ श्रावको बालपण्डितमरणेन म्रियते ?, तमे भवे सिद्धयति। इत्याहप्रासुकारे मरणे, अच्छिन्नाए य जीवियाऽऽसाए। . इय बालपंडियं हो-इ मरण मरिहतसासणे दिह ।। नाएहि वा अमुक्को, पच्छिमसंलेहणमकिच्चा ॥६॥ इत्यमुना पूर्वोक्तप्रकारेण पर्यन्तसमयेऽपि सर्वविरतेरनलीक रणं बालम् , अनशनप्रतिपत्तिश्च पण्डितं च, बालं च तत् आशु-शीघ्र, करणं कार आशुकारः, अतर्कितो मरवाव. पण्डितं च बालपण्डितम् . भवति मरणमहन्छासने जि. सरस्तेन मरणं, तस्मिन् मरणे अचिन्तितोपस्थिते इत्यर्थः, नप्रवचने दृएं भणितम् । प्रातु.। एवं झटिति प्रत्यासन्नीभूते मरणे बालपण्डितमरणं कुर्या बालपंडियवीरिय-बालपण्डितवीर्य-न । देशविरतस्य सं. त् । अथवा-अच्छिन्ना इति न छिन्ना त्रुटिता काये जीवि. यमासंयमविषये वीर्ये, वृ०३ उ० । सूत्रः । ताशा तस्यां तया वा क्रामणे व मरणकाले समागतेऽपि संलेखनाऽऽद्यकृत्वा च यन्म्रियते तद्वालपण्डितमरणम्, स्व. बालपण-बालप्रज्ञ-त्रि० । मूर्खप्राये, सूत्र. १ श्रु० १३ प.। शान, यत्तिर्न मुक्तो नानुमतः , पश्चिमकालकर्तव्यसंलेख. बालभवायणा-बालभ्यवाचना-स्त्री० । बलभीपुरजायां यानां तपाप्रभृतिकाम् अकृत्वा च यम्मरणं करोति तद्वाल- चनायाम्, ( तां च 'वायणा' शब्दे दर्शयिष्यामि ) पगिडतमरणमुक्तमित्यतनगाथावां संबन्धः॥६॥ ज्योतिष्करराडकसूत्रकर्ता बालभ्यः। ज्यो०२ पाहु। सच कथं गृहे म्रियते ?, इत्याह बालममत्त-बालममत्व-न० । लघी शिष्ये ममत्वकरणे, ध० पालोइय निस्सलो, सघरे चेवाऽऽरुहितु संथारं । ३अधि। जइ मरइ देसविरो, तं वुत्तं बालपंडिययं ॥ ७॥ बालमरण-बालपरस-न । बाला इव बाला अविरतास्तेषां (आलोइय ) अालोच्य गीतार्थः सुगुरुसमीपे आलोचना मरणं यालमरणम् । स०१७ सम । मिथ्याहशां मरणे, दवा, निर्गतं शल्यं यस्मात् मूलगुणोत्तरगुणविराधनारूपं, "अविरयमरणं बाल ।” बाला व बाला अविरतास्ते. भावशल्यरहित इत्यर्थः, एवंविधः सन् स्वगृहे निजगृहे एवा. | पां मरणं बालमरणमिति ब्रुवते इति संबन्धः। प्रथ० १५७ 3ऽसह्याङ्गीकृत्य संस्तारकमनशनप्रतिपत्तिकालाई दर्भप्रस्तर द्वार। उत्त०। णरूपं, संस्तारकविधिसाध्यमनशनमप्युपचारासंस्तारकमु. बालमरणानिच्यते, कृतानशनः सन् यदि म्रियते देशविरतः समाधिमान् से किं तं बालमरणे ?। बालमरण नालसविहे परमत्तेतं तदुक्तं बालपण्डितमरणम् ॥ ७॥ जहा-वलयमरणे, वसट्टमरणे, अंतोसल्लमरणे, तब्भवमरणे, उक्नेन विधिना विधेयमित्याह गिरिपडणे, तरुपडणे, जलप्पवेसे जलणप्पवेसे विसभक्खणे जो भत्तपरिनाए, उबक्कमो वित्यरेण निदिहो । सत्थोवादणे, वेहाणसे, गिद्धपिढे । इच्चेएणं खंदया! दुवासो चेव बालपंडिय-मरणे नेमो जहाजुग्गं ।।८! | लसविहेणं बालपरणेणं मरमाणे जीवे अणंतेहिं नेरइयभव. यो भक्तपरिक्षाप्रकीर्णके श्रावस्याऽनशनप्रतिपत्ति कुर्वत ग्गहणेहिं अप्पाणं संजोएइ, तिरियमणुयदेवश्रणाइयं च णं उपक्रमःप्रथमतः सर्वकृत्यविधिरूपो विस्तरेण " अह हुज प्रणवदग्गं दीहद्धं चाउरंतसंमारकंतारं अणुपरियट्टइ, से देसविरो०२६अनियाणो०३०॥ नियव्य०३१" इत्यादिगाथात्रयेणोको, गुरुसङ्घपूजालार्धामकस्वजनवात्सल्यदाना तं बालमरणेणं मरमाणे वड्डइ वड्डइ । से तं बालपरणे । ऽऽदिदानजिनचैत्यकारापणबिम्बनिर्मापयतत्प्रतिष्ठापनसिद्धाः (दुबालसविहे गं बाल मरणेणं ति) उपलक्षणत्वादस्यास्तलेखनतीर्थयात्राविधानजिनशासनप्रभावनाऽदिपुण्यानि । न्येनापि वालमरणान्तःपातिना मरणेन म्रियमाण इति । (वडा कृतपूर्वः श्राद्धोऽन्त्यसमये स्वजनमुत्कलापनचैत्यवन्दनगुरु- 'षड्ढात्ति) संसारवर्द्धनेन भृशं वर्द्धते जीवः । इदं हि द्विवचनं द्वादशावर्त वन्दनदानाऽऽलोचनाग्रहणपुनःसम्यक्त्ववतो. भृशार्थ इति । भ०२ श०१उ० । व्य०। प्राचा.। ('भत्तपचारसर्वजीवक्षामणचतुःशरणप्रतिपश्यादिपुरस्सरमनशनम. वक्वाण' शब्दे तत्प्रकारं वक्ष्यामि) ( 'मरण' शब्दे क्रीकरोतीत्यादिरूपः स एवाऽत्राप्यध्ययने बालपण्डि- काँश्चिद् विधीन् दर्शयिष्यामः) तमरणे वर्णयितव्ये यथायोग्यं ज्ञेयः॥८॥ बालमरणानि प्रशंसतिअथ तस्यैवंविधाऽऽराधनायुक्तस्य क्कोपपातः, इति दर्शयति जे भिक्खू गिरिपडणाणि वा १ मरुपडणाणि वा २ वेपाणिएसु कप्पो-वगेसु नियमेण तस्स उववाभो। . वरुपडणाणि वा ३ भिगुपडणाणि वा ४ मरु ? तरु ५ नियमा सिज्झइ उक्को-सएण सो सत्तमम्मि भवे ॥४॥ गिरि ३ भिगु ४ पक्खंदाणिं वा जलप्पधेसाईणि वाह जलविमाने भवा वैमानिकाः, ते च ज्योतिषका अपि भव. पवेसाणि वा १० जलपक्खंदाणि वा ११ विसभक्खम्तीति तद्वयवच्छेदाय विशेषणमाह-(कप्पोवगेसु) कल्पान् "स्रोहरणा वारणं ति अत्था य" इत्यादिभेदेन प्रक्रमाद् सौ. णाणि वा १२ सत्थुप्पाडणाणि वा १३ बसट्टपरणाणि धर्माऽऽदीन उपगच्छन्तीति कल्पोपगास्ते न तु कल्पान्ते तेषु वा १४ तब्भवमरणााण वा ' वा१४ तब्भवमरणाणि वा १५ अंतोसल्लमरणाणि वा श्रावकस्य पूर्वमबद्धाऽऽयुषो जघन्यतः सौधर्मादारभ्य उत्कृ १६ वेहाणसमरणाणि वा १७ गिद्धपिट्ठमरणाणि वा १८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy