________________
बहपरीसह अभिधानराजेन्द्रः।
बहप्फश्दत्त पासे धरित्रो, खोहियचिरिकाहिं भरिजंतो सव्यानो प्रदश्चिन्त्यते यत्र ताशे शास्र, सू०प्र० २० पाहु । पच्छा जंते पीडितो निदाणं काऊण अग्गिकुमारेसु उपवयो।। वहप्फइदत्त-बृहस्पतिदत्त-पुं० । महेश्वरदत्तपुत्रे, स्था० की. तं पिसे रयहरणं रुहिरतितं पुरिसहत्थो त्ति काउं गि। शाम्ब्यां वृहस्पतिदत्तनामा ब्राह्मणः, स चान्तःपुरव्यतिकरे बेहि पुरंदरजसाए पुरनो पाडियं, सा वि तहिवसं अधिई उदायनेन राक्षा तथैव कवयित्वा मारितो. जन्मान्तरे खाकरेति जहा साहू नदीसंति, तं च णाए दिटुं, पच्चभिन्ना. सावासीत् महेश्वरदत्तनामा पुरोहितः, सच जितशोरा
ओ य कंबलो. णिसज्जाओ चिरणामो, ताप चेव दिराणो, शत्रुजयार्थ ब्राह्मणाऽऽविभिहोम चकार, तत्र प्रतिदिनमक वारणायं-जहा ते मारिया, ताहे खिसितो राया-पाव! चातुर्वर्यदारकमटम्यादिषु द्वौ चतुर्मास्यां चतुरचतुरः पविणटोऽसि । ताए नितियं-पव्वयामि, देहि मुखिसुब्वयस. एमास्यामाषष्ठी संवत्सरे षोडश षोडश परचक्राऽऽगमे. गासं नीया, तेण वि देवेणं णगरं दहं सजणवयं, अज्ज वि शतमष्टशतं परचक्रं च जीयते, तदेवं मृत्वाऽसौ नरकं जगा. दंडगारमं ति भएणति ।अरमस्सय वणाक्खाया भवति।"तेन
मेस्येवं ब्राह्मणवक्तव्यतानिवद्धं पञ्चममिति । स्था० १० ठा। द्वारगाथायां वनमित्युक्तम् । “पत्थ तेहि साहहिं बहपरीसहो
वृहस्पतिदत्तवक्तव्यताअहियासितो सम्मं, एवं अहियासेयव्वं । न जहा खंदपण नाहियासियं।" उत्त०२ म०।
जंबू! ते णं काले णं ते णं समए णं कोसंबी यामं बधपरीषहमङ्गीकृत्याऽऽह
णयरी होत्था रिद्धथमियसमिद्धा, बाहिं चंदोत्तरणे उ. अप्पेगे खुधियं भिक्खुं, मुणी डंसति सुसए।
जाणे सेयभद्दे अक्खे, तस्य णं कोसंबीए णयरीए सयातत्थ मंदा विसीयंति, तउ पृट्ठा व पाणियो।। .॥ णीए णाम राया होत्था महयाहिमवंत०, तस्स णं सया(अप्पेगे इत्यादि)अपिः सम्भावने, एकः कश्चिन्लाऽऽदिः | णीयस्स रखो मियावतीए देवीए अत्तए उदयणे हामं लूपयतीति लूषकः प्रकृत्यैव क्रूरो भक्षका, सुधितं बुभुक्षितं
कुमारे होत्था महीणजुवराया। तस्स णं उदयणस्स कुभिक्षामटन्तं भिडूं दशति भक्षयति दशरकावय षिलुम्पति।
मारस्स पउमावई णाम देवी होत्या .। तत्य णं मयाणीतत्र तस्मिन् श्वाऽऽदिभक्षणे सति मन्दा महा अल्पसरवतया विषादन्ति दैन्यं भजन्ते । यथा तेजसाऽग्निना स्पृष्टा
यस्स सोमदत्ते णामं पुरोहिए होत्था रिउवेढे वामानाः प्राणिनो जन्तवो वेदनाऽऽर्ताः सम्तो विषीदन्ति यजुवेदे सामवेए अथव्वणवेए । तस्स शं सोमदत्तस्स गात्रं संकोचयम्स्यार्तध्यानोपहता भवन्ति, एवं साधुरपि पुरोहियस्स वसुदत्ता णामं भारिया होत्था । तस्स णं सोदूरसावैरभित्रुतः संयमाद् भ्रश्यत इति, दु:सहत्वाद् प्रामा मदत्तस्स पुत्ते वसदत्ताअत्तए पहस्सइदत्ते णामं दारए कण्टकानाम् । सूत्र०१ श्रु०४ म०१ उ.।
होत्था नहीणसव्वंगे। ते णं काले णं ते णं सपए वं बहपरीसहविजय-वधपरीषहविजय-पुं । निशितकृपाणमुद्र
समणे भगवं महावीरे समोसरिए । ते णं काले थे राऽऽदिप्रहरणताडनाऽऽदिभिापाद्यमानशरीरस्य व्यापाद. केषु मनागपि मनोविकारमकुर्वतो मम पुराकृतकर्मणामेव फ.
ते णं समए णं भगवं गोयमे तहेव जाव रायमग्गं लं.तन मे किञ्चिदप्यमी वराकाः कुर्वन्ति । अपिच-विशराह- उग्गाढे तहेव पासइ हत्थी मासे पुरिसमझे पुरिसं स्वभावं शरीरमेतैर्बाध्यते, नान्तर्गतानि मम शानदर्शनचारि. चिंता तहेव पुच्छह पुत्वभवं, भगवं बागरे । एवं खलु गो. त्रणीति चिन्तयतो वासीतक्षणचन्दनानुलेपनसमदर्शिनः
यमा! ते णं काले णं ते गां समए णं इहेब अंबूदीये दोष यत् सम्यक् बधपीडासहनम् । तस्मिन्, पं०४द्वार।
भारहे वासे सम्बोभरे णा पायरे होस्था रिस्थपिबहप्फा-वृहस्पति-पुं० ।" बृहस्पतिवनस्पत्योः सो वा " २६॥भनयोःसंयुक्तस्य सोपा भवति । 'बहस्सा।
यसमिद्धे, तत्य णं सबभोभरे गयरे जियसरणा राया बहफ। भयस्सई। भयप्फई।' प्रा०२पाद । "वृहस्पती बहो होस्था । तस्थ णं जियससुस्स रखो महेसरदत्ते या पुरो. भयः"॥।२ । १३७ ॥ वृहस्पतिशब्दे वह इत्यस्यावयष- हिए होस्था रिउवेदे जाब भयमणकुसले यावि होत्था । स्य भय त्यविशो वा भवति। भयस्सई भयप्फर्ड भय-
सए णं से महेसरदले पुरोहिए जियसन्तुस्स रखो रज्जब
गोगाजे शिम पपई पिले-बहस्सा । बहफई । बहप्पई। प्रा०२पाद । "षा बृहस्पती"।१।१३८॥ इतीकारे उकारे च । " पस्पयो।
लविवद्धट्ठयाए कलाकविं एगमेगं माइणदारगं एगमेगं खफः"॥८।२। ५३॥ इति फो भवति । बिहप्फर्ड । बुद्ध
सियदारगं एगमेगं वइस्सदारगं एगमेगं सुहदारगं गिराहावेहप्फई । बहो । प्रा० १ पाद । तारकाकारप्रहे ज्योति.
गियहावेइत्ता तेसिं जीवंतगाणं चेव हयउडए गिराहावेइ, कदेवभेदे, स्था. ६ ठा० । पुष्य नक्षत्रस्य वृहस्पतिर्देवता । गिएहावेइत्ता जियसत्तुस्स रमो संतिहोमं करेइ, करे। दो बहप्फई । स्था० २ठा०३०। जं. सू०प्र०। | इत्ता तए णं से महेसरदत्ते पुरोहिए अहमीचउसीसु चतुश्चत्वारिंशे महाग्रहे, बं० प्र० २० पा० । सू० दवे दवे माणखत्तियवइस्ससहे चउयह मासायं चत्तारि प्र. । प्रश्न प्रशा० । ज्यो । कल्प० । प्रविश्वासगर्भ
चसारि छप मासाणं भट्ट अट्ट संवच्छ रस्स सोलस शास्त्राचार्य, स्वनामख्याते प्राचार्य, "जीणे भोजनमात्रेयः,
सोलस जाहे वि य णं जियसत्तू णं राया परवलेणं अभिकपिलःप्राणिनां दयाम् । वृहस्पतिरविश्वासं, पश्चात स्त्रीषु माईवम् ॥१॥"भा० न्यू.१०॥
जुञ्जइ ताहे तर्हि वि य णं से महेसरदचे पुरोहिए भट्टबहफचरिय-बृहस्पतिचरित-न० । वृहस्पतिः शुभाशुभफल- सयं माहादारगाणं अट्ठसयं खत्तियदारगाणं अट्ठसयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org