SearchBrowseAboutContactDonate
Page Preview
Page 1317
Loading...
Download File
Download File
Page Text
________________ ( १२३४) अनिधानराजेन्द्रः । बहग • बग बधक पुं० प्रन्तीति बधकाः । प्राण्युपमकर्तृषु द श० १ ० | स्वयं हन्तृषु, जं० २ वक्ष० । " कुर्याद् वर्षसह तु अहन्यहनि मञ्चनम् । सागरेणाऽपि कस्नेन बधको नैव शुध्यति ॥ १ ॥ " उत्त० १२ अ० । बहडाइच्चणयर - बृहदादित्यनगर--न० । सरयूसविधे स्वनामक्या पुरे. "सुरतारास्स मलिकेय देण्यसे नामे णं बहडाइचनगराओ। " ती० ३६ कल्प । 1 बहता - व्यधता - स्त्री । ताडनतायाम् भ० १२ श० ६ उ० । बहपरिणय- बघपरिणत- पुं० । मारणाध्यवसायवति, प्रश्न० ३ आश्र० द्वार । बहपरीसह - बध ( व्यघ ) परीषह- पुं० । बधो व्यधो वा य पादितानं तत्परियहणं च परेहिं दुरात्मक पाणिपा लत्ताकशाऽऽदिभिः प्रद्वेषाऽऽदितः कोपकलुषितान्तःकरणेन पिमा ताइनस्य (प्रद्वार) सायवन्तः सहने, भ० ८ श०८ उ० ।" इतः सहेतैव मुनिः, प्रतिहन्यान साम्यवित् । जीवानाशात् क्षमायोगात्, गुणाऽऽतेः क्रोधदोषतः ॥१॥ श्राव० १ ० ।" सहेत हन्यमानोऽपि प्रतिहन्याम्मुनिर्नतु जीवनाशापोदोट्यात्मया णार्जनात् ॥ १ ॥ " घ० ३ अधि० । 39 ་ 1 एतदेव सूत्रकृदाहहथो न जले भिक्खु, मयं पिन पद्मोस । तितिक्खं परमं नच्चा, भिक्खुधम्मं विचिन्तए ॥ २६ ॥ कश्चिदाक्रोशमात्रेणातुष्यन्नधमाधमो बधमपि विदध्यादिति बधपरीषद माह-दतो यष्ट्यादिभिस्ताडितो न संज्व लेत् कायतः कम्पनप्रत्याइननाऽऽदिना वचनतश्च प्रत्याक्रोशदानाऽऽदिना भृशं ज्वलन्तमिवाऽऽत्मानं नोपदर्शयेत्, भिक्षुः मनश्चित्तं तदपि न प्रदूषयेत् न कोपतो विकृतं कुर्वीत किंतु विवितां माम् "मेस्य या सून या क्षमावान् दयां समाधत्ते । तस्माद्यः क्षान्तिपरः, स साधयत्पुसमं धम्मेम् ॥१॥ इत्यादिवचनतः परमां धर्मसाधनं प्रति प्रकर्षवर्तीत्याऽवगम्यधिपतिधर्म बहा भिक्षु धर्मे क्षान्त्यादिकं वस्तुस्वरूपं वा चिन्तयेत् यथा क्षमामूल एष मुनिधर्मोऽयं वास्मनिमितं कर्मोपचिनोत्यस्मद्दोष एवायमतो नैनं प्रति कोष उचितः । इति सूत्रार्थः । अमुमेव प्रकारान्तरेणाऽ36समयं संजयं देवं हसिना फोडवि कत्थऽवि । नत्वि जीवस्स नासु चि, या तं पेद्दे असादुवं ॥ २७ ॥ ( लमणं ति ) भ्रमणं सममनसं वा, न तथाविधबधेऽपिघरमै प्रति महतचेतसं अमराध शाक्यादिरपि स्यादित्या संयतं पृथिव्यादिव्यापादननिवृत्तं सोऽपि कदाविज्ञाभाऽऽदिनिमित्तं बाह्यवृत्यैव सम्भवेद्रत आह-'दान्तम्' इन्द्रि यनोइन्द्रियदमेन इन्यात्ताडयेत्, कोऽपीति तथाविधोऽनायः कुत्रापि ग्रामाऽऽदी, तत्र किं विधेयमित्याह - नास्ति जीवाश्मन उपयोगरूपस्य नाशोऽभावः, तत्पर्यायविनाशरूपत्वेन हिंसाया अपि तत्र तत्राऽभिधानादिवत्यरुमा जे. तोर्न तमिति घातकं प्रेक्षेत असाधुमईति यत्प्रेक्षणं भ्रुकुटिभङ्गाऽऽदियुक्तं तदसाधुत्रत् किं तु रिपुजयं । Jain Education International बहसह प्रति सहायोऽयमिति धिया साधुत्रदेव प्रेक्षतेति भावः I अथवा - अपेर्गभ्यमानत्वात् न तं प्रेक्षेताप्यसाधुना तु वर्तत साधुषत् किं पुनरपकारायापति क्रिति या असाधुहिं सत्यां शक्क़ी प्रत्युपकारा योपतिष्ठते असत्यां तु विकृतया दशा पश्यति संक्लेशं वा कुरुत इत्येवमभिधानम् । पठ्यते च "न य पेहे असाहुयं ति" कारस्यापिशब्दार्थस्य मिश्रक्रमत्वात्प्रेक्षेतापि न चिन्तयेदपि न, कामसाधुतां, तदुपरि द्रोहस्वभावताम् । पठन्ति चएवं पेहेज संजश्रो " इति सूत्रार्थः ॥ २७ ॥ 60 अधुना बसि " संज्वलेत्' इत्यादि सुत्रम स्पृशन्नुदाहरणमाहसावस्थी जिवसत्तू, धारणि देवी य खंदओ पुत्तो । घ्या पुरंदरजसा, दत्ता सा दंडईरो ।। ११२ ।। मुणिमुदयंतेवासी, दगपमुहा व कुंभकारकडे । देवी पुरंदरजसा, दंड पालग मरू य ।। ११२ ॥ पंचसया जंते, बहिया व पुरोपिय रुद्वेगं । रागोस लग्गं, समकरणं चिंतयंतेहिं ॥ ११३ ॥ धावस्ती जितशत्रुर्थारणी देवी च स्कन्दकः पुत्रो दुहिता पुरन्दरयशा, दत्ता सा दण्डकिराजाय मुनिसुव्रतान्तेवासिनः स्कन्दकप्रमुखाश्च कुम्भकारकडे देवी पुरन्दरया दकि पालकः मरुकश्च पञ्चशतानि यन्त्रेण घातितानि, तुः पूरणे, पुरोदितेन न पावकेन रागद्वेषयोस्तुलातनमि माध्यत्वेन रागद्वेषा समकरणं माध्यस्थ्यपरिणामं भायद्भिःस्वार्थ साधितमिति शेषः । इति धापारार्थः भावार्थस्तु संप्रदायादवसेयः स बायम्-"सावन जितसत्तू राया, धारि (रणी देवी, तीसे पुत्तो खंदओ नाम कुमारो, तस्स भगिणी पुरन्दरजसा सा कुंभकारकडे नय दंडगी नाम राया तस्स दिवा, तस्स य दंडकिस्स रराणो पालगो नाम मदओ पुरोहिण्या बाबत्थी मुि सुव्वयसामी तित्थयरो समोसरिश्रो, परिसा निग्गया. खंदओ विनिग्गओ, धम्मं सोच्चा सावगो जाओ । अण्ण्या सो पालकमको दूपत्ताद आगतो साचि नयर अत्याणिम मेसा अर्थ वा निविपणिनागरणी को, पद्मोसमाबो. तथ्यहिं बेच संगहिदादि चारपुरिसेहि मम्यात जाओ जि सपदि कुमारो लग्ग समुपयसामिसगाले पन्च इओ, बहुस्सुतो जातो, ताणि वेष से पंच सयाणि सीसन्ताए अरणायादि धरण्यासंद सामि पुच्छति यथामि भगीलगा है। सामिया भणिदं मारतो । भणति राग विरागा था। सामिणा भणियं सम्ये घा राहगा तुमं मोतुं । सो भणति एयं लठ्ठे,जदि पत्तिया आराह गा, गोकुंभकारकडं, मरुपणं जर्दि उज्जाणे ठितो तहिं श्रा. उाणि मियाणि । राया बुग्गाहिओ जहा एस कुमारो परीसह पराजितो पण उपाय तुमारेला . रिडि सि जदि ते पिउनाणं सोहि आउदा णि ओोलइयाणि दिट्ठाखि, ते बंधिऊण तस्स चेत्र पुरोहिय स समपिया, तेरा सब्वे पुरिसजतेण पीलिया तेहिं सम्म श्रद्दियासियं तेलि केवलनाएं उप्पनं सिद्धाय । खंदओ वि · - For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy