SearchBrowseAboutContactDonate
Page Preview
Page 1299
Loading...
Download File
Download File
Page Text
________________ बजदत्त कृतानि विहितानि निदानप्रकृतानि निदानवशमिदानी ति योऽर्थः स्वया राजन् ! विश्विन्तितानीति, तद्धेतुभूताऽऽर्त ध्यानाऽऽविध्यानतः कर्माण्यपि तथोच्यन्ते तेषामेवंविधकर्मणां फलं चासौ विपाका शुभाशुभंजन करयलक्षणः फलविपाकस्तेन, यद्वा- कम्मरयनुष्ठानानि (णियाणप ति ) निदानेनैव शेषशुभा ऽनुष्ठानस्याऽऽच्छादितत्वात् प्रा. यत् प्रकटनिदानानि स्वया राजन् ! विविम्तितानि कृतामीति यावत् । तेषां फलं क्रमात् कर्म तद्विपाकेन विप्रयो. गं विरहमुपागती प्राप्तौ । क्रिमुक्तं भवति १- यत्तदा त्वयाऽस्मारितेाऽपि निदानमनुष्ठितं तत्फल मे तद्यदाययोस्त थाभूतयोरपि बियोग इति सूत्राऽर्थः । इत्थमषगत बियोगहेतुश्वकी पुनः प्रश्नयितुमाहसच्च सोयपगडा, कम्मा मए पुरा कडा । ( १२७६) अभिधानराजेन्द्रः । ते अज्ज परिभुंजामो, किं नु चित्तें वि से तहा ॥ ६ ॥ सस्यं - मृषाभासापरिहाररूपं शौचम्-श्रमायमनुष्ठानं, ताभ्यां प्रकटानि प्रक्यातानि कर्माणि प्रक्रमाच्छुभाऽनुठानानि शुभप्रकृतिरूपाणि वा मया पुरा कृतानि यानीति गम्यते । तान्यद्य-अस्मिन्नहनि शेषतद्भव कालोपलक्षणं चैतत् (परिभुंजामो ति ) परिभुजे तद्विपाको पनतीरक्षाऽऽदिपरिभोगद्वारेण वेश्ये, यथेति गम्यते, किमिति प्रश्ने, नु इति वितकें, चित्रोऽपि चित्रनामाऽपि, कोऽथ १--भवानपि ( से इति ) ताति तथा परिभुङ्क्ते नैवभुङ्गे भिक्षुकत्वाद्भवत स्तथा च किमिति भवताऽपि मयैव सहोपार्जितानि शुभकर्माणि विफलानि जातानीत्याशय इति सूत्राऽर्थः । मुनिराह सध्वं सुचिनं सफलं नराणं, कदा कम्माण न सुक्खु अस्थि । अत्येहि कामेहि भ उत्तमेहिं, माया ममं पुष्पफलोवेओ ॥ १० ॥ जाणाहि संभूय ! महाणुभागं, महिडियं फलोववेयं । चित्तं पि जाणाहि तहेव रायं, इडी जुई तस्स षि अपभ्रुया ।। ११ ।। महत्यरूवा वयणष्पभूया, गाहाऽगीया नरसंघ मके । जं भिक्खु सीलगुणोववेया, इह जयंते समणोऽम्हि जाओ || १२ || Jain Education International सब निरवशेषं, सुची शोभनमनुष्ठितं तपःप्रभृतीति मयते । सुचीर्णे प्रोषितव्रतम् इत्यादि रूढितः साधुवं, es फलेन वर्तत इति सफलं नराणामित्युपलक्षणत्वादशे बाणामपि प्राणिनां किमिति ? यतः कृतेभ्योऽर्थादवश्यवेद्य. तयोपरचितेभ्यः कर्मभ्यो न मोक्षो मुक्तिरस्तीति ददति हि तानि निजफलमवश्यमिति भावः । प्राकृतत्वाच्च सुपुण्यत्ययः स्यादेतत् स्वयैष व्यभिचार इत्याह- अर्थेः- द्रव्यैरयैव प्रार्थनीयेः, वस्तुभिरिति गम्यते । कामैश्च मनोशशब्दाऽऽदिभि For Private बदन्त दन्तमैः- प्रधानैः, लक्षणे तृतीया तत एतदुपलक्षितः सन् प्रा. रमा मम पुण्यफलेन शुभ कर्मफले नोपपैोऽन्वितः स पुण्यफलेोपपत इति ॥ १० ॥ यथा त्वं जानासि अवधारयसि संभूत! पूर्वजन्मनि संभूताभिधान ! महानुभागं बृहन्महा रम्यं महर्द्धिकं सातिशयविभूतियुक्तमत एव पुरायफलीपे चित्रमपि जानीहि अवबुध्यस्व तथैषाविशिष्टमेव राजन् ! नृप !, किमित्येवमतश्राह शुद्धिः संपत् युतिर्दीतिस्तस्याऽपीति जन्मान्तरनामतचित्राभिधानस्य, ममापीति भावः । शब्दो यस्मादर्थे ततो यस्मात्प्रभूता वहीत्यर्थः यद्वाआत्मा मम पुण्यफलोपेत इत्यनेन चित्र एषाऽऽत्मानं निर्दिशति, तथा जानीहि संभूत इत्यादावात्मे स्यनुवर्तनेषशाव विभक्तिपरिणामः । ततबैवं योज्यते हे संभूत ! य था स्वमात्मानं महानुभागाऽदिविशेषणविशिष्टं जानासि त था चित्रमपि जानीहि चित्रनाम्नो ममापि गृहस्थभाषे एवंविधत्वादेवेति भावः । शेषं प्राग्वत् ॥ ११ ॥ यदि तवाप्येवंविधा समृद्धिरासीसत्किमिति प्रथजित इत्याहमहान परिमितोऽनन्त द्रव्यपर्यायाऽऽत्मकतया अर्थोऽभिभवं यस्य तन्महार्थे रूपं - स्वरूपं न तु चतुर्ब्राह्यो गुणः, ततो महार्थ रूपं यस्याः सा तथा मद्दतो वाऽर्थान् जीवाऽऽदिसस्वरूपान् रूपयति दर्शयतीति महार्थरूपा, (वय लप्पभूय ति) वचनेनाप्रभूता अल्पभूता वा अल्पत्वं प्राप्ता वचनात्पभूता वचनात् प्रभूता वा स्तोकाक्षरेति यावत्, केयमीडशीत्याहगीयत इति गाथा, ला बेहार्थाभिधायिनी सूत्र पद्धतिः अम्बिति तीर्थकुद्गणधराऽदिभ्यः पञ्चाद्गीता अनुगीता. कोsर्थ, तीर्थकाराऽऽदिभ्यः श्रुत्वा प्रतिपादिता, स्थविरैरिति थे. षः । अनुलोमं वा गीताऽनुगीता अनेन श्रोत्रानुकूलैव देशना क्रियते इति स्थापितं भवति । केत्याह- नराणां पुरुषाणां सङ्घः समूह स्तम्मध्ये, गाथामेव पुनर्विशेषयितुमाह-यां गायां भिक्षवो मुनयः श्रीलं चारित्रं तदेव गुणो, यज्ञा - गुरुः पृथगेव ज्ञानं, ततः शीखसुखेन शीलगुणाभ्यां वा चारित्र. ज्ञानाभ्यामुपेता - युक्ताः श्रीलगुणोपेताः इहास्मिन् जगति (जयंत) अर्जयन्ति पठनश्रवणतदर्थानुष्ठानाऽऽदिमि रावयन्ति । यद्वा-"जं भिक्खुणी " इत्यत्र श्रुत्वेति शेषः । ततीयां श्रुखा (जयंत) हास्मिन् जिनप्रवचने यतम्ले यस्नवन्तो भवन्ति, सोपस्कारत्वाला मया उयाकर्षिता, ततः श्रमणस्तपस्त्री अस्म्यहं जातो, न तु दुःखदग्धत्वादिति भाषः । पठ्यते - ( सुमो ति ) सुमनाः शोभनमन्ना इति सूत्रत्रयार्थः ॥ १२ ॥ इत्थं मुनिनाऽभिहिते ब्रह्मदत्तः स्वसमृधा निमन्त्रयितुमाहचो महु कक्के य बंभे, पवेइया श्रावसहाय रम्मा । इमं गिहं वित्तधणप्पभूयं, साहि पंचाल गुणो वेयं ।। १३ ।। नहेहि गीएडि म बाइएहिं, नारीजणेहिं परिवार येतो । जाहि भोगाइँ इमाइँ भिक्खू, मम रोयई पब्वज्जा हुदुक्खं ॥ १४ ॥ Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy