SearchBrowseAboutContactDonate
Page Preview
Page 1298
Loading...
Download File
Download File
Page Text
________________ बनदत्त अभिधानराजेन्द्र बन्नदत्त मयैवंविधकुसुमदामान्य हि नलिनगुल्मविमाने देवोऽभव श्लोकपूरयिताऽऽस्व इति । कथितस्तव्यतिकरो, यथा-के. मिस्येकादशनियुक्तिगाथाऽर्थः ॥ ३५४ ।। नचित् भिक्षुणैतत्पूरितं न स्वमुनेति, पृष्टं च पुनरनेन होकु. इत्थं तावत् काम्पिल्ये संभूतः चक्रवती जातचित्रस्य तु का लनयनयुगलेन-क्व तर्धसाविति, कथितमारघट्टिकेन-दे. वाते त्याह व! मदीपवाटिकायामेतच्चाऽऽकरार्य प्रचलितः सबलवाह. "कंपिल्ले संभूत्रो," चित्तो पुरण जाओं पुरिमतालम्मि । नः सकलान्तःपुरसमन्वितश्च तहर्शनाय , प्राप्तस्तदुधा. सेडिकुलम्मि विसाले, धम्मं सोऊण पब्बइओ ॥२॥ नं दृष्टो मुनिः, वन्दितः सबहुमानम् , उपवेसितश्चैकास. पादत्रयम् । चित्रः पुनर्जातः पुरिमताले, स हि चित्रनामा ने, पप्रच्छतुः परस्परमनामयं, कथयामासतुश्च यथास्थम. महर्षिः, तत्र संभूतिनाम्नि भ्रातरि तथाऽनशनं प्रतिपन्नव. नुभूतसुखदुःखफलविपाक, तत्कथनानन्तरं च धर्मिता निजस्यहो दुरन्तो मोहचित्रा कर्मपरिणतिश्चञ्चलं चित्तमित्यादि समृद्धिश्चक्रवर्तिना, प्ररूपितस्तद्विपाकदर्शनतस्तस्पारत्याग विचिन्स्य चतुर्विधमप्याहारं प्रत्याख्यातवान्, मृत्वा च प. श्चित्रयतिना, पतावानेव प्रस्तुताध्ययनसूत्रस्थाधोऽभिधे. रिडतमरसेन समुत्पन्नस्तव नखिनगुल्मनाम्नि विमाने, य इति सूत्रनियुक्निगाथयोर्भावार्थः। सतस्तत्र स्वस्थितिमनुपाल्योरपन्नः पुरिमतालपुरे, तत्रापि सम्प्रति यदुक्तं-सुख दुःखफलविपाकं तो कथयामासतु. वेत्याह-वेष्ठिकुले षणिकप्रधानान्वये, विशाले विस्तीर्णे पु: रिति, तंत्र-चक्रवर्ती यथा कथयामास तथा अपात्राऽऽदिवृद्धिमति, प्राप्तवयाश्च तथाविधस्थविरसनिधी ___ सम्बन्धपुरसरमाहधर्म-यतिधर्म शास्यादिकं श्रुत्वाऽऽकपर्य प्रबजितः प्रत्र- चक्कवही महिडीओ, बंभदत्तो महानसो । ज्या प्रतिपन्नवानिति सूत्रभावार्थः । भायरं बहुमाणेण, इमं वयणमब्ववी॥४॥ ततः किमित्याह भासि मो भायरो दो वि,प्रामझवसाणुगा । कंपिश्चम्मि य नयरे, समागया दो वि चित्तसंभूया । अममममणूरत्ता, अमममहिपसिणो ॥५॥ सुहदुक्खफलविवागं, कहिंति ते एगमेगस्स ॥३॥ दासा दसम्मए पासी, मिया कालिंजरे णगे। काम्पिल्ये व नगरे ब्रह्मरत्तोत्पत्तिस्थाने समागतौ मिलिती। सा मयंगतीराए, सोबागा कासि भूमिए ।॥ ६॥ द्वाबपि चित्रसंभूतौ जम्मान्तरनामतः सुखदुःखफलवि. देवा य देवलोगम्मि, पासि भम्हे महिडिमा। पाकं सुकृतदुष्कृतकानुभषरूपं ( कहिंति ति) कथयतः | स्मेति शेषः । ततश्च कथितवन्तौ तौ चित्रजीवयतिब्रह्मद. इमा णो छठिया जाई, भएणमण जा विणा ॥ ७॥ सौ ( एगमेगस्स त्ति ) एकैकस्य परस्परमिति यावदिति चक्रवर्ती महर्द्धिको बृहद्विभूतिः ब्रह्मदत्तो महायशा भ्रातरं सूत्रातरार्थः। जन्मान्तरसोदयं बहुमानेन मानसप्रतिबन्धेनेदं वक्ष्यमाभावार्थस्तु नियुक्तिकृतोच्यते-- गलक्षणं वचनं-वाक्यमब्रवीदुक्तवान् , यथा (प्रालिमो जाईए पगास निवे-यणं च जाईपगासणं चित्ते । ति) अभूवाऽवां म्रातरौ द्वावप्यन्योन्यं-परस्परं वशमा. चित्तस्स य भागमणं. इतिपरिचागसुत्तत्थो ॥ ५५ ॥ यत्ततामनुगच्छन्ती यौ तावन्योऽन्यवशानुगौ तथा अन्यो न्यमनुरक्तावतीव हवन्तौ, तथाऽन्योऽभ्यहितैषिणी परस्पतदा हि ब्रह्मदतो जातिस्मरणोपलब्धस्वजातीनां " दा. रशुभाभिलाषिणी, पुनःपुनरम्योऽभ्यग्रहणं च तुल्यचित्तता:सा दसन्नए पासी ।" इत्यादिना सार्द्धश्लोकेन जनाय प्र. तिशयख्यापनार्थम् , मकारच सर्वत्रालाक्षणिका, केषु पुनकाशनं निवेदनं च-य इमं द्वितीयश्लोकं पूरयति तस्मै रा. भवेविस्थमावामभूवेत्याह-दासौ दशाणे-शार्णदेशे (मा. ज्यामहं प्रयच्छामीति विहितवान् , ततस्तदर्थना जनेन उ. सि सि) अभूव, मृगौ कालिअरे कालिजरनाम्नि मंगे, बघुण्यते तनामनगराऽऽकराऽऽविषु पठ्यमानं चाऽऽकर्णितं सौ मतगीरे उतरूपे, श्वपाको चाण्डाली (कासिभूकरयोगकर्या चित्रजीवयतिना, ततस्तथाविधज्ञानातिशयो. मिए ति ) काशीभूम्यां काश्यभिधाने जनपदे, देवी , पयोगतः स्वजातीरुपलभ्य जातोऽस्याभिप्रायो यथा गस्वातं देवलोके सौधर्माऽभिधाने ऽभूव , (अम्हे ति) भाषा जन्मान्तरनिजभ्रातरं संभूतजीवमवबोधयामि इति , प्र. महर्द्धिकौतु किल्विषिको, (इमा को सि) स्थितस्ततः स्थानारप्राप्तःक्रमेण काम्पिल्यं, स्थितस्तदयाहरु. यमावयोः षष्ठयेव षष्टिका जातिः । कीरशी येत्याहथाने, श्रुतश्चारघहिकपरिपच्यमानः सार्द्धश्लोकः, पूरितश्चा. (अण्णमण सि ) अन्योऽन्येन-परस्परेण या विना, नेन द्वितीयम्लोकोऽवधारितश्वारघहिकेन, धावितश्चाऽ. कोऽर्थः १, परस्परसाहित्यरहिता षियुक्तयोर्यकेति भाषः । सौ नृपसकाशं राज्यलोभेन, पठितं चैतेन तत्पुरतः, परिपूर्ण इति सूत्रचतुथ्याऽर्थः। प्रलोकवयं, जातस्तवाकर्णनात्तस्य विसावेशो, निरुद्धश्च त. इत्थं चक्रवर्तिनोक्त मुनिराहअनितमर्छया श्वासमार्गों, निमीलितं लोचनयुगलं.लुठितःस पासनात् निपतितो भुवि किमेतत् किमेतदित्यादिनाऽऽकुलि. कम्मा णिदाणपगडा, तुम्मे रायविचिंतिया। तः सर्वोऽपि तत्परिच्छदो, दृष्टश्च तेनारघट्टिकः, ताडितःपा. तेसिं फलविवागणं, वियोगमुवागया ॥ ॥ रिणप्रहाराऽऽदिभिरारटितमेतेन न मयैतत्पूरितं न मयेति.किं | | कर्माणि हानाऽवरणाऽऽदीनि नितरां दीयन्ते लूयम्त दीयस्वन्यनैष भिक्षुणैतत्कलिकदलिमूलेनेति । अत्रान्तरे लब्धा ते पा खण्ड्यन्ते तथाविधसानुबन्धफलाभाषतस्तपःप्रचेतना, प्राप्तं च स्वास्थ्य चक्रवर्तिना । उहं-क्याऽसौ भृतीम्यनेनेति निदानं साभिवाप्रार्थनारूपंतेम प्रकर्षण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy