SearchBrowseAboutContactDonate
Page Preview
Page 1293
Loading...
Download File
Download File
Page Text
________________ (१२७०) बनचेरसमाहिहाण. अभिधानराजेन्द्रः । बनचेरसमाहिहागा भचेरस्स रक्खट्टा, मालयं त निसेवए ॥१॥ कर्तव्यो न तु रागवशगेन पुनः पुनस्तदेव वीक्षणीयमिमणपमहायजणणिं, कामरागविवणिं । ति । उक्त हि-" असक्का रूवमहटुं. चक्खुगोयरमागयं । रा. पंभचेररो भिक्खू, धीकहं तु विवाए ॥ २॥ गदोसे उ जे तत्थ, ते बुहो परिवजए ॥१॥" ॥ ४ ॥ " कुडयं " सूत्रं प्रायो व्याख्यातमेव, नवरं कुज्यान्तरासमं च संथवं थीहिं, संकहं च अभिक्खणं । अदिग्विति शेषः ॥ ५ ॥ हाससूत्रमपि तथैव, नवरं रति बंभचेररमो भिक्खु, निच्चसो परिवज्जए॥३॥ दयिताङ्गसजनितां प्रीति, दर्षे मनस्विनीमानदलनोत्थं अंगपञ्चंगसंठाणं, चारुलवियपहियं । गर्व सहसाऽवत्रासितानि च पराङ्मुखदयिताऽऽदेः सा. बंभचेररमो थीणं, सो अगिझ विवज्जए ॥ ४॥ दि त्रासोत्पादकान्याक्षिस्थगनमर्मघट्टनाऽऽदीनि । पठ्यते च. "हस्सं वप्पं रति किई, सह भुत्ताऽसियाणि य । " अत्र कुइयं रुइयं गीय, हसियं थणिय कंदियं । व (सहति ) स्त्रीभिः साई भुक्तानि च भोजनानि प्राबंभचेररओ थीणं, सो अगेजझ विवज्जए॥५॥ सितानि च स्थितानि भुक्ताऽऽसितानि, शेषं स्पटं. नवरं स. हासं किडं रई दप्पं, सहसाऽवत्तासियाणि य । र्वत्र पूर्वकृतत्वं प्रक्रमादपेक्षणीयम् ॥ ६॥ " पणीयं" सूत्रं बंभचेररमो थीणं, णाणुचिंते कयाइ चि ॥ ६॥ निगदसिद्धमेव, नवरं मदः-कामोद्रेक इह कथ्यते, तस्य वि. पणीयं भत्त पाणं च, खिप्पं मयविवडणं । वर्द्धनमति बृहकतया विशेषतो वृद्धिहेतुं परिवर्जयेत् ॥ ७ ॥ धर्मादनपेतं धर्म्यमेषणीयमित्यर्थः, लब्धं-प्राप्तं गृहस्थेभ्य बंभचेररमो भिक्खू , निच्चसो परिवजए ॥ ७॥ इति गम्यते, न तु स्वयमेवोपस्कृतम् । पठ्यते च-"धम्मलद्धं धम्मलद्धं मियं काले, जत्तत्थं पणिहाणवं । ति"धर्मेण हेतुनोपलक्षणत्वात् धर्मलाभेन वान तु कुण्डला. गाइमत्तं तु जिजा, बंभचेररमो सया ॥८॥ ऽऽविकरणेन लब्धं धर्मलब्धम् । पठ्यते च-(धम्मलद्धं ति) विभूसं परिवजिज्जा, सरीरपरिमंडणं । धर्म उत्तमः क्षमाऽदिरूपः। यथाऽऽह वाचक:-"उत्तमः क्षमा. बंभचेररमो भिक्खू , सिंगारत्यं न धारण ॥६॥ माईवाऽर्जवसत्यशौचसंयमतपस्त्यागाऽकिञ्चन्यब्रह्मचर्याणि सहे स्वेय गंधे य, रसे फासे तहेव य । धर्मः।" (तस्वार्थे अ०६ सू०) इति । तं लब्धं-प्राप्तुं कथं ममायं निरतिचारः स्यादिति । मितम-" अद्धमलणपंचविहे कामगुणे, निच्चसो परिवाए ॥१०॥ स्स" इत्यादि प्रागमोक्लमानान्वितमाहारमिति गम्यते । काले तपयेत्युपदर्शने,यो विविक्तो रहस्यभूतस्तत्रैव वास्तव्यस्च्या. प्रस्तावे यात्राऽर्थ संयमनिर्वाहणार्य, न तु रूपाऽऽद्यर्थं प्रणि यभावादनाकीर्णः-असंकुलस्तत्तत्प्रयोजनागतस्यनाकुल धानधांतिस्वास्थ्योपेतो न तु रागद्वेषवशगो भुञ्जीत, नेति स्वाद्रहितः परित्यक्तोऽकालचारिणा वन्दनश्रवणादिनिमि. निषेधे मात्रामतिक्रान्तोऽतिमात्रः, अतिरिक्त इत्यर्थः, तम् । साऽऽगतेन स्त्रीजनेन,चशब्दापण्डकैः षण्डाऽऽदिपुरुषैश्व.प्र. यदिवा-"ईषदर्थे,क्रियायोगे,मर्यादायां परिच्छेदे।" इत्यादिना क्रमापेक्षया चैवं व्याख्या,अन्यत्रापि चैवं प्रक्रमा द्यपेक्षत्वं भा मात्राशब्दस्य मर्यादार्थस्यापि दर्शनादतिमात्रमतिकान्तमा बनीयम्। उक्तं हि-"अर्थात् प्रकरणालिका-दौचित्याद देशका दिं. तुशब्दस्यैवकारार्थत्वात् व्यवहितसंबन्धत्वाच्च नैव भु. लतः। शब्दार्थाः प्रविभज्यन्ते,न शब्दादेव केवलात् ॥१॥"ब्रह्म जीताभ्यवहरेत् ब्रह्मचर्यरत प्रासको ब्रह्मचर्यरतः सदा सर्व चर्यस्योक्तरूपस्य रक्षार्थ पालननिमित्तमाला प्राश्रयः सर्वत्र काल कदाचित्कारणतोऽतिमात्रस्याप्याहारस्य अदुष्टत्वात्। लिङ्गव्यत्ययः प्राग्वत् ,यत्तदोर्नित्यं संबधात् तं,तुःपूरणे,निषे. ॥८॥ विभूषामुपकरणगतामुत्कृष्टवस्त्राऽद्यात्मिक परिवर्ज. बते-भजते ॥१॥ मनश्चित्तं तस्य प्रहादा-अहो!अभिरूपा पता येत्परिहरेच्छरीरपरिमण्डनं केशश्मश्रुसमारचनाऽदि ब्रह्मच. इत्यादिविकल्पज प्रानन्दस्तं जनयतीति मनःप्रहादजन र्यरतो भिक्षुः शृङ्गारार्थ-विलासार्थ न धारयेश स्थापयेत्र नी, तामत एव कामरांगो विषयाऽभिध्वस्तस्य विधई कुर्यादिति यावत् ।। (सहे त्ति) स्पष्टमेव, नंबरं काम नी विशेषेण वृद्धिहेतुः कामरागविवर्द्धनी, तां, शेषं स्पष्टम् , इच्छामदनरूपस्तस्य द्विविधस्यापि गुणा: साधनभूता उपनवरं स्त्रीकथाम्-"तद्वक्त्रं यदि मुद्रिता शशिकथा ।" इ. कारका इति यावत्। उक्तं हि-"गुणः साधनमुपकारकम् ।" स्यादिरूपाम् ॥२॥ समं च सह संस्तवं परिचयं स्त्रीभिः कामगुणास्तानेवंविधान् शब्दाऽदीन् इति सूत्रदशकार्थः।१।। निषद्याप्रमादेकाऽऽसनभोगेनेति गम्यते,संकथां च ताभिरे. __संप्रति यत्र प्राक् प्रत्येकमुक्तं शङ्का वा स्याव समं सन्ततभाषणाऽऽत्मिकामभीषणं-पुनः पुनः ( णिचसो दिस्यादि तद् दृष्टान्ततः स्पष्टयितुमाहसि) नित्यम् , अन्यत् स्पष्टम् ॥ ३ ॥ अगानि-शिरःप्रभृतीनि, मालवो थीजणाइपो थीकहा य मणोरमा । प्रत्यतानि-कुचवक्त्रादीनि, संस्थानं कटीनिविष्टकराऽऽदि. संथवो चेव नारीणं, तासिं इंदियदरिसणं ॥ ११॥ सनिवेशाऽऽत्मकम् अमीषां समाहारनिर्देश,प्रजप्रत्यङ्गयो कुइयं रुइयं गीयं, हसियं भुत्तासियाणि य । संस्थानम्-नाकारविशेषोऽङ्गप्रत्यङ्गसंस्थानं, चारु-शोभनमु. पणीयं भत्तपाणं च, अइमायं पाणभोयणं ॥१२॥ लपितं च मन्मनभाषिताऽऽदि तत्सहगतमुखाऽऽदिविका. रोपलक्षणमेतत् , प्रेक्षितं च अर्द्धकटाक्षवीक्षिताऽऽदि, उल्ल गत्तभूसणमिटुं च, कामभोगा य दुञ्जया । पितप्रेक्षितं ब्रह्मचर्यरतः स्त्रीणां संबन्धि चक्षुषा गृह्यत . नरस्सऽत्तगवेसिस्स, विसं तालउडं जहा ॥ १३ ॥ ति चतुर्दाडं सद्विवर्जयेत् । किमुक्तं भवति?-चक्षुधि हि स. सूत्रत्रयमपि प्रतीतं, नवरं संस्तवः-परिचयः स चेहाप्येकाति रूपग्रहणमवश्यं भावि, परंतदर्शनेऽपि तत्परिहार एव। उसनभोगेनेति प्रक्रमः ॥ ११ ॥ कूजिताऽऽदीनि हसितप Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy