SearchBrowseAboutContactDonate
Page Preview
Page 1292
Loading...
Download File
Download File
Page Text
________________ (१२६९) धनचेरसमाहिहाण अभिधानराजेन्दः। बनचेरसमाहिहाण विकल्पाभिधावी, खित्वेति शेषः । कूजितशा विविध नवममाहविहगभाषया अव्यक्तशब्ई सुरतसमयभाविनं रुदितशय नो विभसागुवाई हवा से निग्गंथ,तंक, इति चेदायरि. पारतिकलहाऽऽदिकं मानिनीकृतं गीतशब्दंषा पश्चमाऽऽदि. | याऽऽह-विभूसावत्तिए विभूसियसरीरे इत्थीजणस्स पत्थहुस्कृतिरूपं हसितशब्दं वा कहकहाऽऽदिकं स्तमितशब्ध णिजे भवइ, तमो णं तस्स इथिजणेणं अभिलसिधारत्तिसमयरुतम्, झम्मित शब्दं या प्रोषितभर्तृकाऽऽविकता. ज्जमाणस्स बंभचारिस्स बंभचेरे संका वा कंखा वा 3कन्दरूपं विलपितशब्दं वा प्रलापरूपं श्रोता यो न भवति स निर्ग्रन्थः । शेषं स्पटम् । इति सूत्रार्थः। जाव भंसेजा, तम्हा खल नो निग्गंधे विभूसाणुवाई षष्ठमाह सिया ॥ ॥ नोनिग्गंथे पुन्वरयं पुन्वकीलितं अणुसरिता भवइ तं (मो) नैष विभूषणं विभूषा शरीरोपकरणाऽऽदिषु स्नान धावनाऽदिभिः संस्कारस्तवनुपाती, कोऽर्थः १-तत्कर्ता भ. का?, इति चेदायरियाऽऽह-निग्गंथस्स खलु इत्थीणं पुच. षति यः स निर्ग्रन्थः, ततः कथमिति चेत् !, उच्यते-(विभू. रयं पुष्वकीलियं अनुसरमाणस्स बंभचारिस्स बंभचेरे सायत्तिए ति) घिभूषां वर्तयितुम्-विधातुं शीलमस्येति संका वा जाव भंसेज्जा, तम्हा खलु नो निग्गंथे इत्थीणं विभूषावर्ती, तच्छीलिको णिन् , स एव विभूषावर्तिकः, स पुवरयं पुन्यकीलियं अणुसरेजा ॥ ६ ॥ किमित्याह-विभूषितमलंकृतं स्नानाऽऽदिना संस्कृतमिति नो निर्ग्रन्था पूर्वस्मिन् गृहावस्थालक्षणे काले रतं च्या यावत् , शरीरं-देही यस्य स विभूषितशरीरः । तथा च."उ. ज्ज्वलयेषं पुरुषं दृष्ट्रा स्त्री कामयते" इति वचनात् युषतिज. दिभिः सह विषयानुभवनं पूर्वरतं पूर्वक्रीडितं वा स्यादि भिरेव पूर्वकालभावि दुरोदराऽऽदिरमणाऽऽत्मकं, वाशब्दस्य मप्रार्थनीयो भवति । आह च सूत्रकार:-" इरिथजणस्स गम्यमानत्वात् , अनुस्मरी अनुचिन्तयिता भवति । शेषं मा अहिलसणिज्जे हवा ति" ततः को दोषः, इत्याह-ततः स्त्री. ग्वदिति सूत्रार्थः। जनामिलषणीयत्वतः, णमिति प्राग्वत् , तस्य निर्ग्रन्थस्य स्त्री जनेन युवतिजनेनाभिलयमाणस्य-प्रार्थ्यमानस्य ब्रह्मचा. सप्तममाहनो निग्गंधे पणीयं आहारमाहारित्ता हवइ से निग्गंथे, तं रिणोऽपि ब्रह्मचर्ये शङ्का वा, यथा किमेतास्तावदित्थं प्रार्थय. माना उपभुजे'.आयतौ तु यदावि तद्भवतु, उतश्वित् कष्टाः कहमित्ति चेदायरियाऽऽह-निग्गंथस्स पणीयं पाणभोयः शाल्मलीश्लेषाऽऽवयो नरक एतद्विपाका इति परिहरामीत्ये. णं माहारेमाणस्स बंभचारिस्स बंभचेरे संका व कंखा वंरूपः संशयः शेषं प्राग्वदिति सूत्रार्थः । चा जाब भंसेजा, तम्हा खलु नो निग्गंथे पणीयं आहार दशममाहमाहारेज्जा ॥७॥ नो सहाणुवाई रूवाणुवाई रसाणुवाई गंधाणुवाई फा. (नो) नैव प्रणीतं-गलद्विन्तु, उपवक्षसत्वादन्यमप्यत्यन्तधातू. साणुवाई भवेजा से णिग्गंथे , तं कहं १, इति चेदायद्रेककारिणमाहारमशनाऽऽदिकमाहारयिता-भोक्ता भवति यः | रियाऽऽह-निग्गंथस्स खलु सदरूवरसगंधफासाणुवाइयस्स स निर्ग्रन्थः, शेषं व्याख्यात मेष, नवरं प्रणीतं पानभोजनम् बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा इति पानभोजनयोरेवोपादानम्, एतयोरेव मुख्यतया यतिभिः समुप्पजिज्जा, भेयं वा लमिज्जा, उम्मायं वा पाउणिराहार्यमाणावादन्यथा खाद्यस्वाचे प्रप्येवंविधे धर्जनीये. ए. वैति सूत्रार्थः। जा, दीहकालियं वा रोगायक हविज्जा, केवलिपमत्तानो अष्टममाह धम्माओ भंसिजा, तम्हा खलु नो निग्गंये सहरूनो निग्गंथे प्राइमायाए पाणभोयणं प्राइरित्ता हवह से वरसगंधफासाणुवाई भवेज्जा, से निग्गंथे दसमे संभचेनिग्गंथे, तं कहमिति चेदायरियाऽऽह-भइमायाए पाणभो रसमाहिहाणे भवति । भवंति य इत्थ सिलोगा। यणं आहारेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखावा (नो)नैव,शब्दो मन्मनभाषिताऽऽदि, रूपं-कटाक्षनिरीक्षणा. ऽऽविचित्राऽऽविगतं वा स्यादिसबम्धि, रसो-मधुरादिरभिवितिगिच्छा वा समुप्पजिजा, भेयं वा लभिजा, उम्मा घंधणीयो, गन्धः सुरभिः, स्पर्शः स्पर्शनानुकूलः कोमलमृणा. सेवा पाउथिजा, दीहकालियं वा रोगायक हविआ, के- लाऽऽदेतानभिष्वातन् अनुपतति मनपातीत्येवं बलिपनत्ताभो वा धम्माओ भंसिज्जा, तम्हा खलु नो परूपरसगन्धस्पर्शानुपाती भवति यः स मिर्ग्रन्थः। तत्कथ. निग्गंथे जाव अइमायमाहारेजा ॥८॥ मिति चेदित्यादि सुगम,दशमं ब्रह्मचर्यसमाधिस्थानं भवतीति (नो) नैय अतिमात्रया मात्रातिक्रमेण तत्र मात्रा-प. निगमनम् । इहच प्रत्येकं ख्यादिसंसक्लशयनाऽऽदेशका55. रिमाणं, सा च पुरुषस्थ-द्वात्रिंशत्कवला:. स्त्रियाः पुनरष्टा. दिवोषदर्शनं तदत्यन्त दुष्टतादर्शकं प्रत्येकमपायहेतुतां प्रति तु. विशतिः । उक्तं द्वि-" वत्तीसं किर कवला, श्राहारो कुच्छि ल्यबलवख्यापकं चेति सूत्रार्थः। (भवंति य इत्थ सिलग पूरी भणियो। पुरिसस्स महिलियाए, अट्ठावीसंभवे कवला त्ति) भवन्ति-विद्यन्ते अति उक्त एवार्थे, किमुक्तं भव. ॥१॥" अतिक्रमम्तु तदाधिक्यसेवनं, पानभोजनं प्रतीतमेव, ति?-उतार्थाभिधायिनः श्लोकाः पद्यरूपाः । आहारयिता भोक्ता भवति यः स मिर्गन्धः, शेषं तथैवेति तं जहा जं विवित्तमणाइम, रहियं थीजण य। ३९८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy