SearchBrowseAboutContactDonate
Page Preview
Page 1289
Loading...
Download File
Download File
Page Text
________________ बचेर तथा । किमित्याह - (न) नैव दर्पणं दर्पकारकमाहारं भुञ्जीतेति शेषः । तथा न बहुशो दिनमध्ये न बहुकृत्व इत्यर्थः । ( न नियति ) न नैस्यिकं न प्रतिदिनमिति यावत् । न शाक पाधिक, शालन कदालप्रचुरमित्यर्थः । ( न खद्ध) न प्रभूतं यत श्राह" जहा दवग्गी पउरिंधणे वणे, समारुश्रो णोवस मं उदेति । एवैदियणी वि प्रकामभोइयो, न बंभयारिस्स हि याय कस्ल ॥ १ ॥ " इति । किं बहुना ?, तथा तेन प्रकारेण हितमिताऽऽहारित्वाऽऽदिना भोक्तव्यं यथा (से) तस्य ब्रह्म चारिणो यात्रा संयमयात्रा सेव यात्रामात्रं तस्मै यात्रा मात्राय भवति । श्रह च" जह अभंगण १ लेवो २, सग ( १२६६ ) अभिधान राजेन्द्रः । क्खणाण जतिश्रो हो । इय संजमभरवद्दण्डयाएँ साहू आहारो ॥ १ ॥ " न च नैव भवति विभ्रमो घासूपचयेन मोहोदयाम्मनलो धर्म प्रति अस्थिरत्वं भ्रंशनं वा चलनं धर्माद् ब्रह्मचर्यलक्षणात् । निगमनमाद एवं प्रणीताऽऽहारविरतिसमितियोगेन भाषितो भवत्यन्तरात्मा श्र रतमनोविरतप्रामधर्मा जितेन्द्रियो ब्रह्मचर्यगुप्त इति । एवमियं संवरस्स दारं सम्मं संवरियं होइ सुप्पणिहियं इमेहिं पंचहि वि कारणेहिं मणवयणकाय परिरखिरहिं विश्वं श्रमरतं च एसो जोगो णेयब्वो धिमया मतिमया अणासवो अकलुसो अच्छिदो अपरिसावी असं कि लिट्ठो सुद्धो सव्यनियमणुसाओ एवं च अत्थं संवरदारं फासियं पालियं सोहियं तीरियं किट्टियं . (धाराहियं) आखाए अणुपालियं भवति, एवं नायमुखिया भगवया पावियं परुवियं पसिद्धं सिद्धवरसासणमिणं आ घवियं सुदे सियं सत्यं ॥ २७॥ (१०) प्रश्न० ४ संव० द्वार । न मुंडिए समयो, न ओंकारेण वंभणो ॥ (३१+)। मुण्डिनेन श्रमणो निर्ग्रन्थो न स्यात् । श्रकारण ॐ भूर्भुवः स्वस्तीत्यादिना ब्राह्मणो न स्यात् । उत०२५ श्र० । समयाए समणो होइ, बंभचेरेण बंभणो ॥ (३२+) ॥ समतया समयत्वेन शत्रु मित्रयोरुपरिसमानभावेन श्रमणो भवति ब्रह्मचर्येण ब्राह्मणो भवति, ब्रह्म- पूर्वोक्तमहिंसासत्यचो. भाषाऽमैथुननिर्लोभरूपं तस्य ब्रह्मणश्चरणमङ्गीकरणं ब्रह्म कार्य तेन ब्राह्मण उच्यते । उत्त०२५ श्र० । (श्रावकाणां ब्रह्मचर्ये रूपदारसम्तोष एवेति 'परदारगमण' शब्दे ५२६ पृष्ठे व्याख्यातम् ) श्रथ चतुर्थस्यातिवारानाहब्रह्मतेऽतिचारस्तु, करकर्माssदिको मतः । सम्यक् तदीयगुतीनां तथा चाननुपालनम् ॥ ५१ ॥ ब्रह्ममते-मैथुनवते अतिचारस्तुशब्दो विशेषणार्थः, करकमोऽऽदिः तथा च - परिणामवैचित्र्येण तदीयगुप्तीनां तस्य ब्रह्मवतस्येमास्तदीयास्ताश्च ता गुप्तयश्च स्त्र्यादिसंसक्तवसतित्यागाऽऽदिरूपास्तासां सम्यक भावशुद्धयाऽननुपालनम् अनावरणं भवतीति संबन्धः । यतः - "मेहुणस्स श्रद्दधारो, करकम्माई उ होइ णायब्धो | तम्गुत्तीणं च तद्दा, अणुपालणमो अ लम्मं तु ॥१॥” इत्युक्तास्तुर्यवता तिचाराः । ध० ३ अधि० ।। Jain Education International For Private बंजरगुत्ति ब्रह्मचर्यप्रशंसा- "शक्यं ब्रह्मव्रतं घोरं शूरैश्व न तु कातरैः । कपिर्यामुद्वायं करिभिर्नतु रासभैः ॥ १॥" किं च.." देवदाणव गंधब्बा, जक्खरक्खसकिंनरा । यंभयारिं नमसंति, दुकरं जं करिति ते ॥ २ ॥ " संधा० १३ गाथा टी० । ब्रह्मचर्यप्रतिपादकान्यध्ययनान्यपि ब्रह्मचर्याणि । श्राचाराङ्गस्य शस्त्रपरिशाऽध्ययनाऽऽदिष्वध्ययनेषु, ब्रह्मचर्याणि - नव वंभरा पत्ता । तं जहा- सत्थपरिष्मा, लोगविजओ, सीओोसणिजं, सम्पत्तं, आयंती, धुतं विमोहायणं, उवहाण - सुतं, महपरिष्ठा । ६ । (६६२) तथा कुलानुष्ठानं ब्रह्मचर्य तत्प्रतिपादकान्यध्ययनानि ब्रह्मचर्याणि तानि चाऽऽचाराङ्गप्रथमश्रुतस्कन्धप्रतिबद्धानीति । स० ६ सम० । स्था० । सूत्र० । तेसु चैव बंभचेरं ति बेमि । तेष्वेव परमार्थतो ब्रह्मचर्ये नान्येषु नवविधब्रह्मचर्यगुत्यभावात् । यदि वा ब्रह्मचर्याऽऽख्योऽयं श्रुतस्कन्ध ए तद्वाच्यमपि ब्रह्मचर्य तदेतेष्वेवापरिग्रहवत्सु इतिरधि कारपरिसमाप्तौ ब्रवीम्यहम् । श्राचा० २ ० ५ ० २ उ० । बंभचेरत्रगुति - ब्रह्मचर्या गुप्ति-स्त्री० | ब्रह्मचर्याऽरक्षणे, स० नव बंभचेर अगुचिश्रा पत्ता । तं जहा- इत्थीप सुपंमगसंसत्ताणं सिजासखाणं सेवण्या ०जाव सायासुखपडिबद्धे कावि भवइ ॥ स० ६ सम० । नव वंभर गुत्ती सत्ताओ । तं जहा-नो विवित्ताई सणासणाई सेवित्ता भवइ, इत्थीसंसत्ताई पसुमंसत्ताई पंडगसंसत्ताई १, इत्थी कहं कहेत्ता भवइ, २, इस्थिहागाई सेविता भवइ ३, इत्थी इंदियाई मणेोरमाई •जाब निझाइत्ता भवइ ४, पणीयरसभोई ५, पाणभोयणस्स श्रइमायमाहारए सा भव६, पुत्ररयं पुव्वकीलियं सरिता भवइ७, सदाणुवाई सिलोगाणुबाई ८, ०जाव सायासुक्ख पडिवद्धे या विभव || (६६३) स्था० ए ठा० । वंभचेरगुत्ति-ब्रह्मचर्यगुप्ति-स्त्री' ब्रह्मचर्यस्य-मैथुन व्रतस्य गु· तयोरक्षाप्रकारा ब्रह्मचर्य गुप्तयः । पा० । मैथुनविरति परि रक्षोपाये, स०८ सम० । स्था० । ब्रह्मचर्य गुप्तयः नत्र भरगुती पत्ताश्रो । तं जहा विवित्ताई स यणासणाई सेवित्ता भवइ, नो इत्थी संसत्ताई; नोपसुसंसत्ताई; नो पंडगसंसत्ताई १, नो इत्यीणं कहं कड़े भव २, नो इस्थिद्वाणाई सेवित्ता भवइ ३, नो इत्थी इंदियाई मोहराई मणोरपाई आलोइत्ता निज्झाइता भवइ ४, नो पीयरसभोई भवइ ५, नो पाणभोगणस्स अ Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy