SearchBrowseAboutContactDonate
Page Preview
Page 1288
Loading...
Download File
Download File
Page Text
________________ बंजर कहे नाऽषि य सुमरिडं जे एवं पुष्वरयपुब्ब की लियविरति समिजोगेण भाविभो भवद्द अंतरष्पा भारयमण विरयमामधम्मे जितिदिए बंभचेरते । (८) (ववत् ति) चतुर्थ भावनावस्तु परकामोदय कारिवस्तुदर्श नमस्मरणवर्जनम्धम् पूर्व गृहस्थाच स्वाभाविनी कामरतिः पूर्वक्रीडितं गृहस्थावस्थाऽऽभयं द्यूताऽऽदिक्रीड मं. तथा पूर्वे - पूर्वकालभाघिनः सप्रम्याः श्वशुर कुलसंबन्धसम्ब खाः शाल कशाखिकाऽऽदयः प्रन्धाश्च शालकाऽऽदिसम्बन्धास्वास्तस्मादयः संताथ दर्शनभाषणाऽऽदिभिः परिचिता येते तथा तत एतेषां द्वन्द्वः । तत एतेन भ्रमणेन लम्पान न कथयितुं नापि समिति सम्बन्धः । तथा - ( जे ते त्ति ) ये पते वक्ष्यमाणाः केष्वित्याहभाषाविवाहबोली-वारदा55+ नयनम् विषाहः पाणिग्रहसम् बोलकेवि" बिडिया चूलाकम्पाला बोलयं नाम " इति वचना बालचूडाकर्म, शिखाधारणमित्यर्थः ततस्तेषु, वशब्दः पूर्ववाक्यापे क्षया समुच्चयार्थः, तिथिषु मदनत्रयोदशीप्रभृतिषु यज्ञेषु ना. गादिपूजादिषु उत्सवेषु इन्द्रोत्सवाऽदिषु ये स्त्रीभिः सार्द्धं शयनसम्प्रयोगास्ते न लम्बा इष्टुमिति योगः किभूताभिः १, शृङ्गारामारचारयेषामिः शृङ्गाररसागारभूताभिः शोभनेप थ्याभिश्चेत्यर्थः, स्त्रीभिरिति गम्यते । किंभूताभिर्द्धावभावप्रल , पिलाशाखिनीभिः तत्र हावाणिम्" द्वावो मुखविकारः स्यात् भावः स्याच्चित्तसम्भवः । सो वियो युगान्तयोः ॥ १॥" श्रथवा विलासलक्षणमिदम्" स्थानाऽऽसनगमनानां स्तनेषकर्म ( १२६५ ) अभिधानराजेन्द्रः । उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यात् ॥ १ ॥ " तं तमेवम्"हस्तपादविन्यास, सूजी (जी) प्रयोजितः । सुकुमारी विधानेन खखितं तत्प्रकीर्तितम् ॥ १ ॥ " विशेष त्विदम् " अप्रयत्नेन रचितो धम्मिलश्लथ बन्धनः । ताम्बूलपसादनः ॥ १ ॥ लातलिखित पत्रलेखकाम् । असमञ्जसविन्यस्त-मज्जनं नयनाब्जयोः ॥ २ ॥ तथाऽनादरवत्वात् प्रधिर्जघन बाससः । वसुधाखतिप्रान्तः स्कन्धात् खस्तं तम् ॥ ३ ॥ जघने हारविन्यासो, रखनावास्तथारथि । · Jain Education International 39 इत्यवाकृतं यत्स्या-दशानादिव मण्डनम् ॥ ४ ॥ बितनोति परां शोभां स विक्षेप इति स्मृतः ॥ एभिर्याः शालन्ते शोभन्ते तास्तथा ताभिः अनुकूलमप्रतिकूलं प्रेम प्रीतिपसां ता अनुप्रेमिकास्ताभिः (सदिति ) साई सह अनुभूता वेदिता शयनानि च थापा सम्प्रयोगाश्च सम्पर्कः शयनसम्प्रयोगाः, कथंभूताः, ऋतुसुखानि शुभानि वा कालोचितानीत्यर्थः, यानि वरकुसुमा सुरभि सुगन्धो वर चूर्णरूपा वास धूपश्व शुभस्पर्शानि वा सुखस्पर्शानि वा वस्त्राणि च भूषणानि चे. ति द्वन्द्वः, तेषां योगुणस्तैदपपेता युक्तास्ते तथा, तथा रमणी ३१७ भर याऽऽसोद्यगेयप्रचुरनटाऽऽविप्रकरणानि च न लभ्यानि, प्रधुमि तियोगः । तत्र नटा नाटकानां नाडयितारः नर्तका ये नृत्यन्ति अल्ला वरत्राखेलका मज्ञाः प्रतीताः, मौष्टिका मला एव ये मु. टिभिः प्रहरन्ति (स) विका विदूषकाः क थकाः प्रतीताः, प्लवका ये उत्प्लवन्ते नद्यादिकं वा तरन्ति, लासका ये रासकान् गायन्ति, जयशब्दप्रयोक्तारो भाण्डा वा इत्यर्थः । श्राख्यायका ये शुभाशुभमाख्यान्ति, लक्ष्खा महावंशाप्रकाः मयाधित्रफल कस्ता मिकाकार, 'इ झा तूजाभिधानवाद्यविशेषयन्तः तुम्बवीक्षिका बीलावादका तालाचराः प्रेक्षाकारिविशेषाः एतेषां द्वन्द्वः, तत एषां यानि प्रकरणानि प्रक्रियास्तानि च तथा बहून्यनेकविध्वानि (महुरस्सर गीयसुसराई ति ) मधुरस्वराणां - कलध्वनीनां गायकानां पानि गीतानि यानि सुस्वराणि शोभना दिश्वरविशेषाणि तानि तथा। किं बहुना अन्यानि उक् व्यतिरिङ्गानि एवमादिकानि एवंप्रकाराणि तपःसंयमत्र घाघातिकानि अनुचरता ब्रह्म मे यानि तानि कामोस्कोचकारीणि भ्रमणेन संयतेन ब्रह्मचारिति भाषा (सिभ्यानि उचितानि प्रेक्षितुं कथयितुं मापि च स्मर्तु 'जे' इति निपातः, निगमयन्नाह एवं पूर्वरतपूर्वकीरितमितियोगेन भाषितो भवत्यन्तरात्मा भारतमनोविरतामधर्मा जितेन्द्रियो ब्रह्मचर्यगुप्त इति । प्रश्न० ४ संबद्वार। - महावरा पंचमा भावना योग्गिंचे त्वीपमुपंडग संसचाई समयासथाई सेवितए सिया, केवली वृषाशिगंध इत्थीपसुपंडनसंसचाई सपथासबाई सेवेमाणे संति भेया जाव भंसेजा यो णिग्गंथे इत्थीपशुपंडगसंसचाई सयवासगाई सेवित्तए सियति पंचमा भावया । एतावया चउत्थे महद सम्म फारसं फासे इ० नाव आराहिते यावि भवति पस् मेरो ! महव्ययं । श्राचा० २ ० ३ चू० । पंचमगं आहारपणीयनिद्धभोयख विवज्जए संजए सुसाहू बनगयखीरदहिसप्पिनवडी पगुडखंड पच्छंटियम हुमनसखकविगइपरिचचकयाहारे न दप्य न बहुसो न निविकंन सायम्पादिकं न खर्द्ध वहा मोग जहा से जाया माया भग्न व भवति विभपोन सया व धम्मस्स, एवं पण याहारविरति समितिजोगेण भाविमो भवति अंतर आरमण विरयगामधम्मे जिईदिए बंभचेरगुत्ते । (६) पञ्चमं भावनावस्तु प्रणीत भोजन वर्जनम् । एतदेवा शा हारोऽशनादिः स एव प्रणीतो- गलत्स्नेह विन्दुः, स च स्नि. ग्धभोजनं चेति द्वन्द्वः । तस्य विवर्जको यस्स तथा संयतः संयमवान् सुसाधुः निर्वाण साधक योगसाधनपरः, व्यपगता अपयता सिर्विनंवनीत मत्स्यविका प तास तथा मत्स्यरिडका बेह खण्डशर्करा म सखाद्यकलत्तणाभिः विकृतिभिः परित्यक्लो यः स तथा ततः पदद्वयस्य कर्मधारयः, स एवंविधः, कृती भुक्त बहारों पेन स For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy