SearchBrowseAboutContactDonate
Page Preview
Page 1276
Loading...
Download File
Download File
Page Text
________________ ( १२५३) अभिधान राजेन्द्रः । बंधसामित्त बंधहेत स्थे बध्यते । सासादने तदीयैकोत्तरशतरूपौधबन्धादुद्योता. सूइयोस्तेजः पद्मलेश्वयामिध्यात्वादीनि सप्तगुणखाना53दिप्रकृति चतुष्टयापसारेण शेषा सप्तनवति मिश्रा 35 नियम गुणस्थानकान्तमपि पादाबाद। ले दिग्वेकादशगुणस्थानकेषु तदवस्था स्वस्थानी ब धो द्रष्टव्यः । विंशत्युत्तरशत मध्याक्षरकत्रिकाऽऽदिप्रकृतिबिना महोतं पद्मलेश्याम ब सल्लेश्यावतां सनत्कुमाराऽऽदिदेवानां तिर्यक प्रायोग्यं बध्न समुद्यताऽधिकृतिकस्य संभवाचा तपा त्रयोदश मिथ्यात्थाऽऽदीनि गुणस्थानानि तया मिध्यादृ. गुणस्थानात्प्रभृति यावत्सयोगिकेवलिगुणस्थानकं तावषि भावात् प्रयोग वश्यः इद्दश्यानां प्रत्येकम संख्यानिलोफाकाशमरेशप्रमाणान्यध्यवसायस्थानानि ततो म न्दाध्यवसायस्थानापेक्षया शुक्ललेश्याऽऽदीनामपि मिथ्याहपादौ भयो न विरुध्यते । तथा कृष्ण 55 विलेयार्थ यदिद्दाविरसगुणस्थानकान्तमुक्रं तद् वृहद्वन्दस्वामित्वानुसा रेख, पडशीतिके तु तस्य प्रमत्तगुणस्थानकान्तं यावदभिडि तत्वात् । तथाहि -" लेस्सा तिन्नि पमत्तंता, 'ते पहा उ अप्पमर्त्तता । सुक्का जाव सजोगी, निरुद्धले सो अजोगि लि ॥१॥" तवं तु भुतधरा विदन्ति इति प्रतिपादितं गत्यादिषु बन्धस्वामित्वं तस्प्रतिपादनाच्च समर्थितं बन्ध स्वामित्वप्रकरणम् इतिशब्दः परिसमाप्तीबन्धामित्व मेरो फर्मस्तत्स्थानेषु गुरू यम्चातिदेशद्वारेण भणना कर्म ३ कर्म पंडेउ बन्धहेतु-पुं० कर्मण का कर्म० १ कर्म० । ( बन्धहेतुषु प्रायश्चित्तव्यवस्था 'भय' शब्दे वक्ष्यते ) अथ " कीरह जिपण हेऊ-हिं जेयं तो भन्न कम्मं । " इत्यादी पाण्यानार्थं यस्य कर्मो पतचस्तान् पवचन हेतुद्वारे काऽपि च हेतुमादिद र्शयिषुराद्द भायः एतदेवाजिननामाहारकर पचोत्तरशतं मिथ्यात्वे बध्यते, सासादनाऽऽदिषु षट्सु गुणस्थानकेषु यथास्थित कोरतादिरूपः परवी शयः।'अजिणाद्वारा हम मिथिलेश्याधिक 'अासयं इत्यादिना निर्धारिनेमा अश्या मध्यान्यगुणस्थान के जिननामा उद्दारकद्विकर हिता विज्ञेयाः, तेजोलेश्याऽऽदिषु नरकनवकाऽऽद्यूनो यः सा मान्यबन्धः प्रतिपादितः स मिध्यात्वगुणस्थानके जिनाऽऽदि प्रकृतिरहित विधेष इत्यर्थः तथा च दर्शितमेव ॥ २२ ॥ संप्रति भव्याऽऽदिद्वाराण्यभिधीयन्तेसगुणभव्यसनिहु अभय अस िमिच्समा । सासणि असन्नि सन्नि व, कम्मणभंगो अणाहारे ||२३|| सर्वगुणस्थानको भव्ये संज्ञिनि च मार्गणास्थाने सर्वगुथाना कर्मयेोः या अ स्थानकसमा अयमर्थः यथा विध्या सप्तदशोत्तरशतन्धः कर्मस्तदे उक्तस्तथाऽन्योऽसंगी व सामान्यतो मिध्यात्वे च सप्तदशोत्तरशतं बध्नाति । सासाद मे पुनरसंधी संविदेको सरबन्धक इत्यर्थः अनाहारके तु मार्गाराने कार्म काययोगमा विद्युतिरिभराउ कम्मे वि' इत्यादिना योगमार्गाने प्रतिपादित गन्तब्य का काययोगस्थस्यैव संसारिणो नाहरकत्वात् कार्मणभङ्गयम् वित्तरशतमध्यावाद्दारकद्विकदेवायुर्नरकत्रिक तिर्यग्नरयुकृत्यकं मुक्या शेषस्य द्वादशस्था नाहार के सामान्येन बन्ध तथा जिननाम सुरद्विकं किि कं च द्वादशोत्तरशत मध्यान्मुक्त्वा शेषस्य सप्तोत्तरशतस्थाना द्वारके मियादी बन्छः तथा सुषमा 55हितीपरवा शेषायाश्चतुयते साखर नस्येनाहारके बता द्विचतुर्विंशतिप्रकृतीश्वतु येषायाः सप्ततेजिननामसुर शिकवे किपडिक युक्राः रमाहारके बन्धः तथा योगिनि केयि चतुर्थपञ्चमसमयेनाहारक एकस्याः सः॥२३॥ अथ प्राग्ययुक्तं लेश्याद्वारे साणाइसु सम्यहि ओहो सि खादिषुस्थानेषु सर्वत्र लेश्या घो इति तत्र न ज्ञायत आदिशब्दात्कस्यां लेश्यायां कियन्ति गुस्थानानि गृह्यते इत्तले गुणस्थानकादर्शयन् प्रकरणसमर्थन प्रकरणानोपार्य बा35 तिसु दुमुसकाइ गुणा च समतेर निबंधमा देविंदरलिडियं नेयं कम्पत्ययं सोई ।। २४ । तिपाद्यासु कृष्णनीलालेश्वाइत्यादि ना यथाक्रमं संबन्धाद्यत्वारि मिथ्यात्व लासाइन मिश्राविरयाद्यानि गुणस्थानानि प्राप्यन्ते । एतद्गुणस्थानचन परिणामविशेषतः मानभावा * Jain Education International - पडिग्रीययनिएव उपायपोस अंतरापणं । अवासावणार, आवरणदुर्ग जियो जयः ॥ ५३ ॥ धरणदर्शनावरणरूपं जीवो जयति धातूनामनेकार्थत्वाद्वध्नातीति सम्बन्धः । तत्र ज्ञानस्य म. त्यादेर्ज्ञानिनां साध्वादीनां ज्ञानसाधनस्य पुस्तकाऽऽदेः प्रस्थनोकरथेन तदनिहा33बर चलकयेन निवेन न मया त मादिस्वरूपेण उपघातेन मूलतो विनाश स्वरूपेण प्रद्वेषेण श्रान्तराप्रीतिरूपेण अन्तरायेण भक्तपानवसमोपाश्रय लाभनिवार एलन. त्याच जापान विडीला रूपया कामावरणं कर्म जय तीति सर्वत्र द्रष्टव्यम्। एतच्चोपलक्षणम्, अतो शाम्यव वादेनाऽऽचार्योपाध्यायाऽऽद्य विनये नाकाले स्वाध्यायकर न काले च स्वाध्यायाविधानेन प्राणिवधाऽनृतभाषणस्तै म्या ब्रह्मपरिरात्रिभोजनाविरमण 33विविध हाना पर यद्यपि व्यमिति दर्शनाविवाच्यम्, नवरं दर्शनाभिलाषो वक्तव्यः । तथाहि - दर्शनस्य चतुर्दर्शमाम साध्यादीनां दर्शनसाधनस्य नयना सिका सम्मायने काजयपताकादिपु प्रत्यनीकत्वेन तदनानि न मया तत्समीपे तमिस्वादिरूपेण उपघात विनाशेन प्रान्तराप्रीत्यात्मकेन, अग्नये मपान सनोपाधयामनिवारन प्रत्याशतया च जात्यादिदीलमा दर्शनावरणं कर्म जयतीति सर्वत्र द्रव्यम् । उपलमदम् दर्शनिनां दूषणमयेन कर्त स्पादनमामाच्छेदजिद्वानिकर्तनादिना प्राणिधाभाष - For Private & Personal Use Only 1 www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy