SearchBrowseAboutContactDonate
Page Preview
Page 1275
Loading...
Download File
Download File
Page Text
________________ सावित अभिवानराजेन्द्रः । बंधसामित फेवासिनि यो घरमा-भवाइ नब मासुमोहिदुगेका स्थानानि मिथ्यारवादीनि भयोगिकेवस्यतालिमबारक मनापंचायवाले समयतादीमि-प्रमत्तसंपताम्वीमिचीण जीवे नभ्यन्तेऽयोगी यमाहारकस्तरीयतः १२०, मिथ्या मोहन्तिामिाता सामान्यत माहारकधिकसहिताविषधिर्जा २१७त्यादियाबस्सयोगिनि सातरूपेका प्रतिबन्ध भवति । तापशष्टिः प्रमले ६३, रत्वादि पावत् बीसमोहे , एवं वेदाऽऽदिषु मार्गखास्थानेषु गुणस्थानकाम्युपदर्य संप्रति बर्मसातबन्धसामाविकोपस्थापने बसस्वारि यता तेषुवम्यातिदेशमाह-(नियनियगुणोहोति) निजनिजगुणीमा दीनिशुणस्थानामि तत्र सामान्यता पश्चपछि , पतेषु वेदादिषु यानि स्वसगुणस्थामानि तेम्बोधः कर्मत. मम ॥ निषरिरिस्यादि प्राम्बत् । षमसंपरायगुण बोलो बन्यो द्रव्य इत्यर्थः स च यथास्थानं भाषित एव १५० या प्रागुलमोपशमिकसम्यक्त्वे मुणस्थानानीति स्वामकाजदौ तु सूचमसंपरायाऽऽविचारित्राभावात् । तथा तत्र कश्चिद्विशेषमागुरपालप्रमत्तानमत्सरूपे परिहारविशुद्धिचारित्रे, मोस. राणि, तरिमचारिसे वर्तमानस्य ययारोहणप्रतिषेधात् तत्र परमवसमि महता, माउ न बंधति तेस मजयगुख । सामान्यत: A५ प्रमले ६३, प्रमरी ५६, अपशाशना ।. देवमणुचाउहीणो, देसाइसु पूण सुराउ विणा ।।२०।। बलरिक-लहानबलदर्शनरूप परमे-मन्ति मे सयो. सर्वत्र वेदाऽपि निजनिजगुणोघो बाध्य इत्युक्तम. परमी. विश्पयोगिव्याच्ये गुणवानके भवतः । अत्रीधे एक- पशमिक ऽयं विशेष-ौपशमिके वर्तमामा जीवा मायुक. सारस्य बन्धासयोगिनि च भयोगिनि शून्यं, तथा मति. नन्ति. तेनाऽऽयतगुणस्थानके देषमनुजाऽऽयुभ्यो नमो तयोरखचिदिकेचावधिहानाऽवधिवशनलक्षणेऽयतापीमि घोषाच्यो,नरकतिर्यगाथुषोः प्रागय मिथ्यावसासावर अविरतसम्यग्रव्यादीमिक्षीणमोहपर्यवसानानि नव गुण पनीतवास तीनता तथा देशाऽऽदिषु देशविरतप्रमत्तानमा स्थानकामि भवन्तिासयोग्यादीकेयलोत्पण्या मस्यादेरभाषात् सेषु पुनरोधः सुराऽऽयुधिमाशेयः। प्रोपरमिकसम्यक्त्वे तप. सौषतोऽममतामत्यादिमत माहारकधिकस्यापि बन्ध शमधेपयां प्रथमसम्यकस्थलाभे या भवति जीवस्व । उहं संभवादकोनाशीतिः ७६, विशेषचिन्तायामविरताऽऽदिगण ब-"उपसामगसेटिगय-रस होर उबसामियं तु सम्म। स्थानकेषु कस्तयोक्ता सप्तसप्तस्यादिमितोषधी द्रष्टव्यः॥१८॥ जो या अकयतिपुंजो, अववियमिछोलहा सम्मं ॥१॥" मा उपसमि'चउ व्यगि, खइए इकार मिच्छतिगि देसे। ननु बायोपशमिकोपशमिकसम्यक्त्वयोः का प्रतिविमुहमि सठाणं तेरस, महारगि नियनियगुणोहो ।२६॥ शेषः । उच्यते-पायोपशमिके मिथ्यात्ववलिकवेदनं विपा. बापताजीति पदं सर्वत्र योज्यते । ततोऽयता55 कतो मास्ति. प्रवेशता पुनवेचते । औपथमिकेतु प्रदेशतो. दीनि उपशान्तमोहातान्यष्टौ गुणस्थामान्यौपथमिकस. ऽपि नास्तीति विशेषः । उक्तं बेदाऽऽविषु बन्धलामित्वम् । भ्यकारये भवन्ति,. तत्र सामान्यत भौमिकसम्य . अथ लेश्याद्वारमुच्यतेपापपर्तमानानां देवमनुजाऽऽयुपोईन्धाभावात् ७५, अवि. ओहे अट्ठारसयं, माहारदुगुण भाइलेसतिगे। रतेऽपि ७५, देशे सुराऽऽयुरबन्धात् ६६, प्रमले ६२, अप्र. तं तिच्छोणं मिच्छे, साणाइसु सम्वहिं भोहो॥ २१॥ मते, ५८, इत्यादि याष दुपशान्ते १, वेबके सायोपशमिका भाधलेश्यात्रिके-कृष्णानीलकापोतलेश्या वर्तमाना जी. उपरपयोऽयतादीन्यप्रमत्तान्तानि चत्वारि गुणस्था था भोघे सामान्यन बिशरयुत्तरशतमाहार कतिकोनं नकानि, तीघे ७६ अविरते ७७ देशे ६७, प्रमले ६३ जातमष्टावशाधिकशतं तद्वग्नम्ति, आहारकद्विकस्प शुभअप्रमते ५६-५८वा, अतः परमुपशमशेणावीपशामिकंक्षपक. लेश्याभिर्वध्यमानस्यात् । तदष्टादशाधिकशतं तीर्थकरनाभेषौ पुनः शापिक, क्षायोपशमिकसम्यक्त्वं सूदीर्णमिथ्यात्व. मोनं सप्तपशोत्तरशतं मिथ्यात्वगुणस्थानके मन्ति सा. सयेऽनुवीर्णमिथ्यात्योपशमे च भवतीति । उक्कं च-"मिच्छत्तं सादनाऽदिषु गुणस्थानकेषु पुनः सर्वत्र लेश्याषट्रेऽध्यायः जमुरमं तं खीणं अणुश्यं तु उधसंतं । मीसीभावपरिणयं, सामान्यवन्धी द्रष्टव्यः। ततोऽत्र सासादमिश्राधिरतपोषः पाजंतं समोषसमं ॥१॥" तथा क्षायिकसम्यक्त्रेऽयता. कर्मस्तवोक्तः ॥२१॥ दाम्ययोगिकेलिपर्यवसानान्यकादश गुणस्थानकानि।त. तेऊ नरयनवृणा, उज्जोयचउ नस्यवार विणु सुका। पौधे ७५ भघिरते ७७ देशे ६७ इत्यादि यात्रदयोगिनि मूल्यम् । क्षायिकसम्यक्त्वस्वरूपमिदम्-" खीणे दंसमोहे, ‘विणु नरयवार पम्हा,अजिणाहारा इमा मिच्छे ॥ २२॥ तिविम्मि वि भवनियाणभूयम्मि । निप्पचवायमउलं. संमतं विशत्युत्तरशतं नरकत्रिकाऽऽविप्रकृतिनयकोनं तेजोलेश्या सायं हो ॥" तथा मिथ्यात्वत्रिके-मिथ्यारपिसा. यामोधत एकादशोत्सरं शतं वध्यते , कृष्णाऽऽयशुभलेश्यापावनमिभलक्षणे देसे-देशघिरते सूक्मे-सूचमसम्पराये प्रत्ययत्वाभरकत्रिकाऽऽदिप्रकृतिनवकवन्धस्य । इदमेबैकाद. स्वस्थान-मिजस्थामम्। अयमर्थ:-मिथ्यात्वमार्गास्थाने मि. शोत्तरशतं जिननामाद्वारकद्धिकरहितं शेषमहोतरशतं मि. ग्यारगुिणस्थानं सासादनमार्गणास्थाने सासावन गुण ध्याले बध्यते। सासाबनाऽऽदिषु षट्सु गुणस्थानकेषु भोघः वि. स्थान मिश्रमार्गणास्थाने मिश्रगुणस्थानं देशसंयममार्गणा- शत्युत्तरशतमध्यादुद्योताऽऽविचतुष्कं मरकत्रिकाऽऽविवादज्याने देशषिरतगुणस्थानं सूक्मसंपरासंयमे सूपमसंपरायः | शकंच मुकावा शेष चतुसत्तरशतमोघतः यकले श्यायां वध्यते. गुणस्थानम् । अत्र स्वस्वगुणस्थानीयो बन्धः यथा मि. उन्योताऽऽविप्रकृतीनां तिर्यग्नरकप्रायोग्यस्वेन देवानरमायोग्य ध्यास्ये भोपतो पिशेषतक ११७. एवं सासाइने १०१, मि. बन्धक एकलेश्यावद्विरबध्यमानत्वात् । एतदेव चतुरुत्तर द १७, सूपमे १७,माहारकद्वारे त्रयोदश गुण- शतं जिनमामाधारकद्धिकरहितं शेषमेकातरशतं मिश्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy